________________
शहनव अनिधानराजेन्द्रः।
इहनव जइ वत्थु नत्यि तो, एवमधीओखपुप्फंच ॥ रस्य सदैव सहशता न घटत इत्याह । (नप्पायेत्यादि) अञ्चतमणुवनप्छो, विअ अहतउ अस्थि नत्थि तो कम्मं ।
यद्यस्मादुत्पादस्थितिहङ्गादयश्चित्रा वस्तुपर्याया न च ते सदै
वावस्थितसादृश्याः नीलादीनां वस्तुधर्माणां प्रत्यक्वत पवाहेज वि तदत्थित्तो, जो नणुकम्मस्स विसयव्य ।।
न्यान्यरूपतया परिणतिदर्शनात् । किंच वस्तुधर्मोसौ नवत्स्वकम्मस्स वानिहाणं, होज सनावोत्ति होउ को दोसो। भाव आत्मधर्मो वासौ स्यात्पुझवधर्मो वा । यद्यात्मधर्मस्तर्दि निच्चं च सो सजावो, सरिसो पत्थं च को हेक॥ नासौ शरीरादीनां कारणम् अमूर्तत्वादाकाशादिवदय पुसपतमाथात्रयमपि प्रायः पावेनैव व्याख्यातार्थ नवरं निश्चमि- धर्मस्तर्हि कम्मैवासौ कर्मणोपि हि पुसमास्तिकायधर्मत्वेनास्मात्याह तृतीयगाथोत्तरार्धम् । श्वमत्र हृदयं स स्वभावो नित्यं निरन्युपगतत्वादिति । किंच॥ सरश पव त्वयान्युपगन्तव्यो जवान्तरे सदृशस्यैव मनुष्या
कम्मस्स वि परिणामो, मुह धम्मधम्मो सपोग्गझमयस्स। दिलवस्य जननात्तस्य च स्वनावस्य नित्यसदृशत्वे को हेतु
हेक चित्तो जगओ, होइ सहायोत्ति को दोसो॥ ने कश्चिदित्यभिप्रायः । स्वभावतः यद्ययं स्वभावः सदृश इति चेन्ननु नवविसदृशतायामप्येतद्वक्तुं शक्यत पवेति । किंच
सुधर्मनसौ वस्तुधर्मो नवत्स्वभावो धर्मो नवति को दोषोन मुत्तो वा मुत्तो वा, जइ मुत्तो तो न सव्वदा सरिसो ।
कभित् युक्तियुक्तत्वात्किविशिष्टो धर्म इत्याह । परिणामकस्य
कर्मणः कथंनूतस्य पुनझमयस्य कथनूतो यः कर्मपरिणाम परिणामो पयं पिव, न देहहेज जइ अमुत्तो।।
इत्याह । हेतुः कस्य जगतो जगद्वैचित्र्यस्य तदेवं कर्मसक्वणस्य नवगरणाजावाओ, न य हवइ सुहम्म सो अमुत्तो वि । वस्तुनःपरिणामरूपो धर्मो जवति स्वभावो नात्र काचिदोषापत्ति कन्जेसु मुत्तिमत्ता, सुहसंवित्ताहिओ चेव ।
रस्माकमपि सम्मतोऽयमर्थः केवलं सर्वदा सदृशोसौ न भवति सस्वनावो मूर्तोऽमूतों वा यदि मूर्तस्तहि कर्मणा सह तस्य किन्तु चित्रो मिथ्यात्वादिहेतुः वैचित्र्याविचित्रो विविधस्वन्नाको विशेषः, संज्ञान्तरमात्रविशिष्टकम्मैवेत्थमुक्तं स्यादिति।न वः । अतो न तस्मात्परभवे सादृश्यमेव किन्तु विचित्ररूपतेति चासौ सर्वदैव सर्वथा सहशो युज्यते परिणामित्वाग्धादि- यदिवा किमनेनाव्यापकेन मिथ्यारूपेण चैकान्तवादेन, सर्वव्याबदथवा मूर्तत्वादेवाभ्रादिविकारवदिति। अमूर्तोऽसौ स्वना- पकमवितथरूपं चानेकान्तवादमेव दर्शयन्नाह । वस्तहिं नैष देहादीनामारम्जको ऽनुपकरणत्वाइएमादिवि- अहवा सव्वं वत्यु, पइक्खणं चिय सुहम्म धम्मेहिं । काकुत्राअवदमूर्तत्वादाकाशवत् (नय हवश्सुहम्मसो प्रमुत्तो संजव चेइ केहि वि, केहि वि तदवत्थमच्चतं ।। वित्ति) किंच सुधर्मन्नितोऽपि स स्वनाबो ऽमूतों न युक्तः
तं अप्पणो विसरिसं, न पुव्वधम्महिं पच्छिमियाणं । शरीरादेस्तत्कार्यस्य मूर्तिमत्त्वानह्यमूर्तस्य नभस श्व मूर्त कार्यमुपपद्यते । तया सुखसंविल्यादेश्व नायं मूर्तः । श्दमुक्त
सयन्सस्स तिहुयणस्स व, सरिसं सामस्म धम्महि । नवति । कर्म तावद्भवता नेष्यते स्वभाववादित्वात्ततश्च श
अथवा सुधर्मन्किमेक एव परभवः सर्वमेव हि घटपटादिक रीरादीनि सुखपुःखसंवित्यादीनि च स्वनावस्यैव कार्या
हवनान्तर्गतं वस्तु कैश्चित्पूर्वपर्यायैः समानासमानपर्यायैः एयष्टव्यानि न तस्य वा मूर्त्तत्वेनैतान्युपपद्यन्ते । ततो यथा
प्रतिक्कणमुपपद्यते । कैश्चित्पुनरुत्तरपर्यायैः समानासमानपर्याद्वितीयगणधरवादे कार्यस्य मूर्तत्वात्सुखसंवित्यादेश्च कर्मणो- यैव्यति व्युपरमति । कैश्चित्तदवस्थमेवास्ते। ततश्चैवं सतितरमूर्तत्वं साधितं तयह स्वनावस्यापि साधनीयम् । तथाच प्रा- त्यात्मनो पूर्व धम्मैरुत्तरोत्तरधर्माणां न सरशं कि पुनरन्यगुक्तम् आह । “नणु मोत्तमेयमुत्तं,चिय कज्जमुत्ति मत्ताज। इह
वस्तूनाम् । सामान्यधर्मस्तु सर्वस्यापि त्रिवनस्य समानं जह मुत्तित्तण ओ, घमस्स परमाणवो मुत्ता । तहसुह संवि
किंपुनरेकस्यैव निजपूर्वजन्मन इति । सीच, संविधिवेयगुब्जवाओ य । वस्जवलाहाणीन, परिणामा
___ ततः किं स्थितमित्याह । माग्यविएणेयमिति"
को सबहेव सरिसो, सरिसो वा इहलवे परनवे वा । अथनिष्कारणता स्वभावमिति हितीयविकल्पमधिकृत्याह सरिसासरिसं सव्वं, निच्चानिच्चाइरूवं च ॥ अहवा कारण चिय, सनावउत्तो वि सरिसया कत्तो।
को ह्यथोऽर्थान्तरात्मना वा स इहभवेपि सर्वथा सदृशोऽ. किमकारणान न नवे, विसरिसया किंन विच्छित्ती॥ सहशो वा किंपुनः परजवे । तस्मात्सर्वमपि वस्तु स्वधर्मेअथ स्वनावत एष प्रवीत्पत्तिरित्या अकारणत एवेत्यय- णापि सह समानासमानरूपमेवेहनवपीति कुतः परजवे मयोभिप्रेतः (तावित्ति ) तथापि हन्त ! परनवे सरशता
सादृश्यमेव प्रतिज्ञायते । इति भवत इति भावः। तया सर्वमपि कुतः कोऽभिप्राय इत्याह । यथा कारणतःसहशता जबति तथा
नित्यानित्याद्यनन्तधात्मकमिति । किमित्यकारणत पव विसरशता न स्यादकस्मायाकारणतो
___ अमुमेवार्थ दृष्टान्तेन प्रतिपादयितुमाह । जवविच्छित्तिःकस्मात्र स्यादकस्माच प्रवेत्खरविषाणादिरपि जह नियएहिं विसरिसो, न जुवा नुवि बासबुधम्महिं। प्रवेच्चरीरादीनां च कारणत्वात्तेन चानादीनामिव प्रतिनियता जगमो विसमो सत्ताइ, एहिं तह परनवे जीवो ॥ कारणत्वादिरूपता न स्यात्तस्मानाकारणता स्वभावत इति ।
यह युवा निजैरप्यतीतानागासवृरुत्वादिपर्यायैरात्मअथ यस्तुधम्मामाथिति तृतीयविकल्पमाश्रित्याह।
नोपि सर्वथा न समानः सत्तादिभिस्तु समान्यपर्यायैर्जगति अहव सहावोधम्मो, वत्पुस्म न सोविसरिसोनिच्छ ।
न केनचिन्न समानस्तयायमपि जीवः परलोकं गतः सर्वेणापि नप्पायटिइनंगा, चित्ता जंवत्युपज्जाया ॥
सह समानासमानरूप एपेति । कुतः सर्वथा सादृश्यमिति । अथ वस्तुनो धर्मस्वनावः सापि सर्यदेव सरशी न घटत
_ पतष रतन भावयति ॥ इति । किं कथं सर्वदेव शरीरादीनां सरशतां जनयत्कथं पुन- मणो देवीनूओ, सरिसो सत्ताइएहि जगमो वि।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org