________________
(६७४) इस्सरकड अभिधानराजेन्षः।
इहत्थ उववमा रासहत्ताए, उन्नवगहणे निरंतरं ।।
( विस्तरेणैतन्मतनिराकरणमिस्सरशब्द ) ताहे माणुस्स जाईए, एसिमुप्पनो मनो। | इस्स (ईस) विलूइ-ईश्वरविजूति-श्री० ६ तत्पुरुष०ईश्वउपवनो वयणरत्ताए, माणुसत्तसमागओ।
___रस्य विनूतौ, नृपे च । वाचा तो विमरिउ समुप्पनो, मज्जारत्ता स ईसरो। इस्स (ईस) रसरिस-ईश्वरसहश-त्रि ईश्वरस्थानीये, (ई पुणो विनरयं गंतु (ह, सीहत्तेण पुणोमो॥
सरसरिसो गुरु) ईश्वरसदृश ईश्वरस्थानीय इति । व्य० १
उवाच॥ उववजियं चनत्थीए, सीहत्तेण पुणोविहं ।
इस्स (ईस) रिय ( या )मय-ऐश्वर्यमद-पुं० ऐश्वर्येण मदः मरिऊणं चनत्थीए, गंतुं श्ह समागो॥
ऐश्वर्यमदः । मदस्थाननेदे, स्था०० ग०। सम प्रश्न । तो वि नरयं गंतुं, चक्कियत्तेण ईसरो।
इस्स (ईस) रिय (1) सिक-ऐश्वर्यसिधि-स्त्री० ईश्वरतो वि कुष्टिहोऊणं, बहुक्खदिओ मो॥ स्वसिकौ,-साचाष्टगुणा तद्यथा-"अणिमा अधिमा गरिमा प्राकिमिएहिं खज्जमाणस्स, पन्नासं सहिवच्छरे ।
काम्यमीशित्वं वशित्वं प्रतिघातित्वं यत्र कामावसायित्वम् जा काम निज्जरा जाया, तीए देवेसु वन्जिो ॥
इति-। सूत्र० १ श्रु०१ अ० ३००।
इस्स (ईस ) रीकय-ईश्वरकृित-त्रि० अनीश्वरे-ईश्वरीकृते, तो इहईनरिस्सत्तं, लणं सत्तमि गओ।
(ईसरेण अवा गामणं अणिस्सरे ईसरीकए ) ईश्वरेण एवं नरगतिरिच्छेसु, कुच्चिय मा एसु ईसरो॥
प्रतुणा अथवा ग्रामेण जनसमूहेनानीश्वर ईश्वरीकृत इति । गोयम सुपरिन्जमिन, घोरदुक्खसुदुक्खिो ।
सम०२९ स० । दशा। संपा गोसालओ जाओ, एससउ वीसरज्जिो ॥ इस्सास-इष्वास-पुं०६षवोऽस्यन्तेऽनेन । असु केपे करण घषष्ठीतम्हा एहि वियाणित्ता, अचिरागीयत्येमुणी ! तत्पु । धनुषि, शरकेपके, त्रि० (तीरन्दाज) मेदि० । वाच। जवेजा विदियपरमत्ये, सारासारपरत्तुए। शति ॥ शह-श्ह-अव्य. "श्दम श्मः । ३ । ७२ । इति प्राकृतसूत्रणेमहा०६ अ० ॥ स्वनामख्यातेऽभिनन्दनजिनस्य यके च । तथा
दम इमादेशः। उमें न हः ।३। ७५ । ति प्राकृतसूत्रण च प्रवचनसारे श्रीअनिनन्दनस्येश्वरो यकः श्यामकान्तिर्गज- श्दमः कृतेमादेशात्परस्य स्थाने मेन सह ह आदेशो वा । वाहनश्चतुर्नुजो मातुनिङ्गाकःसूत्रयुक्तदक्किएकरकमलद्वयो न- प्रा०। स्सिम्मित्था ।३।५ए। ति प्राकृतसूत्रेण स्थादेशः कुलाङ्कुशान्वितो वामपाणिद्वयश्चेति । प्रव०२७वा। प्राप्तः 'नत्यः'।३।७६ । इति प्राकृतसूत्रेण निषिकः। श्ड इस्स (ईस) रकम-ईश्वरकृत-त्रि० ईश्वरविरचिते, "ईस- इमस्सि श्मम्मि । प्रा० अस्मिन्काले देशे दिशि वा इत्यर्थे, तद रेण कमेसोप" । सूत्र०१श्रु० १ ०३०। (जगत ईश्वर
खितमिहभूतं नूतगत्या जगत्या।नैष । अनुनूयमाने लोके च । कृतत्वनिराकरणम् 'इस्सर' शब्द-)
वाच। (इह सावसेसकम्मा) श्ड तिर्यग्लोके किंनूताः इस्स (ईस) रकम्बाइ [न् ] -ईश्वरकृतवादिन-पुं० जग
सावशेषकर्माणः । “जं वि य इह माणुसत्तणं आगया"
येऽपि चेह मर्त्यलोके मनुष्यत्वमागता इति । “अबुहा ह दीश्वरकृतत्ववादिनि वादिविशेषे, सूत्र०१ श्रु०१ अ०३०
हिंसंति तसे पाणे" इह जीवझोके हिंसन्ति प्रन्ति प्रसान् प्राणा(तन्मतनिराकरणमिस्सरशब्दे)
न् । प्रश्न १ घा० । इह खमु जीवणिकायाणामऊयणं" इस्स (ईस ) रकारय-ईश्वरकारक-पुं० जगदीश्वरकृतत्ववा
इति लोके प्रवचने वेति। दश०४०। "हं था नये अन्नसु दिनि वादिविशेषे,- सूत्र०१ श्रु०१०२०। (तन्मत था भवग्गहणेसु" ( हं वित्ति) बिन्सुलोपात् इह वास्मिन् निराकरण 'मिस्सर'शब्दे)॥
वाऽनुनयमाने भवे मनुष्यजन्मनीति । पा० । श्ह खलु इस्स (इसर) रवाई (न्) ईश्वरवादिन-पुं० । ईश्वरस्य अणादिजीवे इहलोक इति-पं० सू०। जेणेह णिव्वहे भिक्खू जगत्कारणतद्वादिनि प्रवादिविशेष; सूत्र० १ श्रु० १ ० १ शहास्मिन् लोके शति-सूत्र०१ श्रु०९०। 'हेव माणुस्सए जातन्मतमावाराने दर्शितम्-तद्यथा वैशेषिकास्तनुजषन- भवे' इहैव प्रत्यके मानुष्यके नवे इति । स्था० ग०। 'के करणादिकमीश्वरकर्तृकमिति प्रतिपन्नास्तमुक्तम् "अन्यो जन्तु- वा ओ चुयो हपश्चा नविस्सामि' कोवादेवादिरितो मनुष्यारनीशः स्या-दात्मनः सुखपुःखयोः । ईश्वरप्रेरितो गच्छे-स्वर्ग देर्जन्मनश्च्युतो विनष्ट ह संसारे प्रेत्य जन्मान्तरे नविप्याम्युवा स्वनमेववे" त्यादिकंप्रवादमात्मीयप्रवाहेन पर्यासोचयेत्त- त्पत्स्यामीति- वाफ्योपन्यासे, " इह खबु पाईण वा पमीणं द्यथा इन्धनुरादीनां विश्रसापरिणामसन्धात्मनानानां तदति- वा दाहिणं वा उदाणं वा" श्हेति याक्योपन्यासे प्रज्ञापकरिक्तेश्वरादिकारणपरिकल्पनायामतिप्रसङ्ग स्यात्तथा घटपटा. के वेति । श्रा० चा०१ श्रु०१०। दीनां दएमचक्रचीवरसनिलकुवालतुरीवमलझाकाकुविन्दा
इहगय-पहगत- त्रि० इह व्यवस्थिते, “से भंते कि इह गए दिव्यापारानन्तरावाप्तात्मनानानां तदनुपलब्धव्यापारेश्वरस्य
पोग्गले परियाश्त्ता विकुव्व" इह पृच्छको गौतमस्तदपेक्या करणपरिकल्पनायां रासनादेरपि किं न स्यानतु करणादीना
इहराब्दवाच्यो मनुष्यझोकस्ततश्च इह गतान् नरकलोकव्यवमायबन्ध्यं स्वकृतकर्मापादितं वैचित्र्यं कर्मणोनुपलब्धेः कुत
स्थितानिति । न०७०।०। एतदिह चेत्समानः पर्यनुयोगोऽपि च तुल्ये मातापित्रादिके कारण अपत्यवैचित्र्यदर्शनात्तदधिकेन निमित्तेन नान्यं तच्चे
हत्य-इहार्य-त्रि० इहैव जन्मन्यर्थप्रयोजनम्नोगसुखादिर्यस्य श्वगन्युपगमेप्यदृष्टमयति दृष्टव्यं नान्यथा सुखदुःखसुन्नगदु
सः। जोगपुरुष, । स्था० ४ ग०। भगादि जगचित्र्यं स्यादिति । आचा० १श्रु० । भ०। इहस्थ-त्रि० श्व जन्मन्यास्था वा श्वमेवसाधिति बुद्धि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org