________________
इहपरलो. अनिधानराजेन्द्रः।
इहभव यस्य सहास्थानोगपुरुष, इह लोकपरिबके च।स्था०४ ग० पताः पुनरुत्तरत्र संकेपेण वक्ष्यामः । विपाकः पुनः " किरि, स्हस्थ-इहैव विवक्तिते ग्रामादौ तिष्ठतीति इहस्यस्तत्प्रति- यासु वट्टमाण,काश्गमासुक्खिया जीवा। इहचेवयपरसोगे बन्धात् । विवक्किते प्रामादौ प्रतियो-स्था०४ ग०। संसारपवट्टगा भणिया"ततश्चैवं रागादिक्रियासु वर्तमानानामइहपरलोयविरुक-इहपरलोकविरुक-त्रि० इह लोकविरुद्ध पायान्यायत् । किं विशिष्टः सन्नित्याह । धर्त्यपरिषर्जी तत्र निन्दादिके, परलोकविरुके खर कर्मादिके, इहलोकपरलोकवि- वर्जनीयं वयंमकृत्यं परिगृह्यते तत्परिवर्जी अप्रमत्त शति रुके गर्दभादिके च । ध०र० । इह लोके विरुरूकारिणो वध- गायार्थः । आव०४ अ०। बन्धादयो दोषाः परलोके च नरकगमनादय इति । तथाचाह- | हलव-इहजव-पुं० अत्र नवे, दशा०१० । इह परसोयविरुषं, न सेवए दाणविणयसीसलो ।। शहनवएगेजवे तस्स विप्पनासासि सम्बनासोत्ति एवंजप्पसोयप्पिओ जणाणं, जणे धम्मम्मि बहुमाणं ।
ति मुसावायी। इह लोकविरुकं परनिन्दादि यमुक्तं । “सव्वस्स चेव निंदा इह भवे एष प्रत्यक्तजन्मैव एको जव एकंजन्म नान्यः परस्रोविससओ तहय गुणसमिळाणं । उजुधम्म करण हसणं रीढा कोऽस्तिप्रमाणाविषयत्वात् तस्य शरीरस्य विविधैः प्रकारैः जण पूणिजाणं"।१। बहुजण विरुरूसंगो, देसादावार प्रकृष्टो नाशः प्रणाशस्तस्मिन् सति सर्वनाश इति नात्मा चानासंघणं तह या उचण नोगोय तहादाणारवियर मन्नेसि ।।। शुभरूपं वा कर्माधिनष्टमवशिष्यते।एतमेवोक्तप्रकारेण (जंपति) साहु वसपम्मि तो सो सश्सामत्यम्मि अपमियारो य ।पमाइ
जस्पन्ति मृषावादिनः मृषावादिना चषां जातिस्मरणादिना याई इत्थं लोगविरुद्धा नेयाणित्ति"|३ । परलोकविरुद्धं
जीवपरसोकसिकेरिति । प्रश्न द्वा० । (परसोकसि बहुखरकर्मादि तद्यथा । "बहुधा खरकर्मित्वं सीरपतित्वं च
वक्तव्यता परसोगशब्दे) यो यादृगिह नवे परत्र नवे स तारराक्क्रपालत्वम् । विरतिं विनापि सुकृती करोति नैवंप्रकारा शोऽन्यादृशो वेति निणीतं यथा. अणंते निश्प सोए । द्यम्"। उभयझोकविरुऊं द्यूतादि । तद्यथा। “द्यूतं च १मांसंच नास्यान्तोऽस्तीत्यनन्तः न निरन्वयनाशेन नश्यति इत्युक्तं सुराच ३वश्या पाप५ि चौर्य ६ परदारसेवा । एतानिस- भवतीति । तयाहि यो यादगिहभवे सतारगेव परजवेप्युपपप्त व्यसनानि बोके-पापाधिके पुंसि सदा जवन्ति ॥ इहैव निन्द्य द्यत पुरुषः पुरुष एवाङ्गनाङ्गनवेत्यादि-सूत्र० १७०१०। ते शि?-उर्यसनासक्तमानसः । मृतस्तु मुर्गतिं याति, गतत्राणे विस्तरेणैतक्तता सुधर्मगणधरसंवादे यथानराधम" इति । ध०२०।।
किंमने जारिसो प्रह, जवाम्म सो परनवे वि। इहपरलोयावाय-हपरलोकापाय-पु. ऐहिकामुमिकविरो
चेयपयाण य अत्यं, न याणसी तेसि मो अत्थो॥ धिनि-तथाचावश्यके
त्वमेवं मन्यसे यो मनुष्यादिर्यादृश इहानवे स तादृशः पररागद्दोसकसाया, सवाइ किरियासु वट्टमाणाएं । नवेपि नन्वयमनुचितस्ते संशयो यतो धर्मो विरुरुवेदपदश्रुतिशहपरसोगावाए, जाज्जा वजपरिवजी॥
निबन्धनो वर्तते । तानि चामूनि “पुरुषो वै पुरुषत्वमश्नुते, रागद्वेषकषायाश्रवादिक्रियासु वर्तमानानामिह परमोकापा- पशवः पशुत्वमित्यादि । तथा “शृगालो वै एष जायते यः याध्यायेत् । यथारागादिक्रियहि कामुमिकविरोधिनी। उक्तंच सुपुरीषो दह्यते इत्यादि-एषां च वेदपदानाममुमेवार्थ मन्यसे "रागसंपद्यमानोपि, पुःखदो पुष्टगोचरः। महाब्याभ्यभिचूत- त्वं पुरुषो मृतः सन् परजवे पुरुषत्वमेवाश्नुते प्राम्येति । यथा स्य, अपथ्यानाभिलाषवत् । १ । द्वेषः संपद्यमानोऽपि, तापय- पशधो गवादयःपशुत्वमेवेत्यादि । अमुनि किस भवान्तर त्येव देहिनम् । कोटरस्याञ्चलनाश, दावानल इव कुमम् ।। गतजन्तुसारश्यप्रतिपादकानि तथा शृगालो वैत्यादीनिश. दृष्ट्वा तन्द्रेदभिन्नस्य, रागस्यामुष्मिकं फलम् । दीर्घः संसार
दृशाख्यापकानीत्यतस्तव संशयः। अयं चायुक्त एव यतो अमीएवोक्तः, सर्वहः सर्वदर्शिनि रित्यादि ।३। दोसाऽनलसंतत्तो,
षां वेदपदानां नायमर्थः किन्तु वक्ष्यमाणबकण इति । अत्र इहलोगे वेब पुक्खिओ जीवो। परसोगम्मि य पावो, पावप
भाष्यम्। नियानलं तत्तो ॥४॥ इत्यादि-तथा-कषायप्रायाः क्रोधाद
कारणसरिसं कजं, वीयस्सेवकुरोत्ति ममतो । यस्तदपायाः पुनः । “कोहो पाई विणास माणो विषय- शहनवसरिसं सव्वं, जमवेसि परेसि तमज्जुत्तं ॥ नासो । माया मित्ताणि नासे, सोभो सब्वविणासणो ५
सुधर्मा प्रति भगवानुवाच। श्ह कारणानुरूपमेव कार्य भवति कोहा यमाणो य अणिमहीया, माया य लोभो य पवट्टमाणा।
यया यवबीजानुरूपा ययाङ्करः इह नवकारणं चान्यजन्म चत्तारि पए कसिणो कसाया, सिंचंति मूसा पुणम्भवस्स" ततस्तेनापि श्भवसदृशेन भवितव्यमित्येवं मन्यमानस्वं ।६। तथा प्राश्रवाः कर्मबन्धहेतवो मिथ्यात्वादयस्तदपायाः यदिह नवसदृशंसर्व पुरुषादिकं परनावष्यवषि तदयुक्तमेवेति पुनः । मिच्चत्तमोहियमती, जीवो इह रोग एव दुःखाई ।
कुत इत्याह। निस्सोधमाश्यादो, पावति य समाश्गुणहीणे । ७। "अज्ञानं
जाइ सरोसिंगाउ, नृतणो सासवाणमित्ताउ। खबु कष्ट क्रोधादिज्योपि सर्वदाषेज्यः । अर्थ हितमहितं वा
संजायइ गोसोया-विझोमसंजोगउ दुब्बाइ ।। न वेत्ति येनावृतो लोकः । ७ । जीवा पावंतिदहं पाणवधादविरतियपाए । नियसु य घायणमादी, बोसे जणगर
रुकवायुवेदेजोणि-विहाणेयविसरसेहिंसो। पावे । ए। परसोगम्मिधि एवं, आसव किरियाहि अजिए दीसह जम्हा जम्म, मुहम्मतो नायमेगत्तो । कम्मे । जीयाणचिरगवायणि-रयादिगतिगमंताणं १०इत्यादि- ततः कारणानुरूपं कार्यमिति । सुधर्मनायमेकान्ततो यतः आविशम्यः स्वगतानेकनेदज्ञापकः प्रकृतिस्थित्यनुनाथप्रदे- शृङ्गादपि शरो जायते तस्मादेव च सर्षपानुलिप्तातूनूतृणकः शबन्धः नेदप्राहक इत्यन्ये । क्रियासु कायिक्याविनेदाःपञ्च- । शष्पसंघातो जायते । तथा गोमोमाविमोमाज्या पूर्वा प्रनषति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org