________________
इस्सर
(६७३) इस्सर
अभिधानराजेन्द्रः। ( राजपुरीनगरस्थे स्वनामख्याते नृपे, तत्कथा कुकुमेस्सर- अञ्चंतकमयमं एवं, वक्खाणं तस्स वीफुम ।। शब्द ) स्वनामख्याते मुनिवरे च, स चागीतार्थदोषेण पुःख
कंठ सोसोयरं लाने, एरिसं कोणुचिट्ठए । मवाप्य गोशालको जातस्तथा च महानिशीथे।
ता एवं विप्पएत्तूणं, सामग्गं किंचिमजिक्रमं ।। से जयवं णो वि याणाहिं, ईसरो कोवि मुणिवरो।
जं वा तं वा कहे धम्म, ताझोनन्हाण जट्ट । किंवा अगियत्य दोसेणं, पत्तं तेणं कहाहि ॥
अह वा हाहा अहं मूढो, पावकम्मा एराहमो ॥ चउवीसिगाए अमेवि, एत्थ नरहम्मि गोयमा ।
णवरं जाणाणूचिट्ठामि, अन्नोन चिट्ठती जये। पढमे तित्यंकरे जइया, विहीपुव्वेण निव्वुमे ॥
जेणायमणंतनाणीहिं, सव्वन्नूहिं पवेदियं ।। तझ्या निव्वाणमहिमा ए-गतरूवे सुरासुरे ।
जो एहिं अभहा वाए, तस्स आहो ण वज्जई । निवयंते उप्पयंते, दट्ठय एवं तवासिओ ॥
ताहमेयस्स पच्चित्तं, घोरमश्चक्करं चिरं । अहो अच्छेरयं अज्ज-मसोयम्मि य पच्चिमो। बहुँ सिग्धमुसिग्धयरं, जाव मत्यूण मे जवे । ण इंदजालसुमिणं वा, विदितु कत्थइ पुणो॥
आसायणाकयं पावं, आसंजेण विहुव्वती॥ एवं विविहापोहाए, पुचीं जाई सरित्तुमो ।
दिव्वं वाससयं पुन्न, अह सो पच्छित्तमणुचरे । मोहं गंतूण खणमेक, मारुयासासिओ पुणो ।। तं तारिसं महाघोरं, पायच्चित्तं सयं मई ॥ थरथरस्स य कपतो निंदिन गरहिउँ चिरं।
कानं पच्चियबुधस्स, सया मे पुण वीगो । अत्तारं गोयमा ! धणियं, सामनं गहिय मुजाओ। सत्याविजा मुगवक्खा, ता वहिगारामिमागयं ॥ अह पंचमुट्टियं सोय,जा वा ढवइ महायसो ।।
पुढवादीणं समारं, साहू तिविहेण वज्जए । से विणयं देवया तस्स. रयहरणं ताव ढोयई ।
दढमूढो हुओ जोई, ताईसरो मुक्कमूलओ। नगं कं तवचरणं, तस्स दहण ईसरो ॥
विंबं तेवं जहिच्चजए, को ण ताईसमारने । स्रोमो पृयकरेमाणा, जाव न गंतूण पुच्छइ ।
पुढवीए नावए सेव, समासीणो विचिई।। केणं तं दिक्खिो कत्य, उप्पन्ने को कुले तव ।।
अग्गीए रखयक्खाइ, असणखाश्मसाश्म । सुत्तत्यं कस्स वा मूझे, साइसयं हेसमजिकय ।
अन्न व विणा पाणेणं, खणमेकं जीवए कहं ।। सो पञ्चरागवुढे जान, सव्वं तस्स विवागरे ।
ता किं पितं पत्यवक्खेज्ज, संपवुयमच्छतियं । जाकुन्नं दिक्खा सुत्तं, अत्यं जह य समन्कियं ।
इमस्सेव समागच्चे, ए न णायं कोई सहहे । तं मोकण अहलो सो, इमं चिंतेइ गोयमा ।।
ता चिट्ठतु ताव एसेत्यं, वरं सो चेव गणहरो। अग्निया अणारिओ एस, लोगटे तेण परिसुसे । अहवा एसो उणमऊ, एकोवि नणियंकरे । ता जारिसमे सनासे, तारिसं सो वि जिणवरो।। अलिया एवंविहं धम्म, किंचुद्देसे य तं पिओ ॥ णाचेत्य बियारेणं, मुम्हिकई वरं विए।
साहिज्जइ जो स वि किंचि, ण तु सामचंतकम्यम् ॥ अहवा णाहिहि मो जयवं, देवदाणवपणमिओ।
अहवा चिलुतु तावेव, अहयं सयमेव वागरं ।। मणासायं पि जं मऊ, तं पि गिनिज्ज संसयं ।
मुहं सुहेण जं धम्म, सबोवि अणुढए जणो । तावे स जो हो उ सो होउ, किं वियारेण एत्य मे ॥
न कालं कायमस्सज्ज, धम्मस्सिति जा विचित ।। अनिणंदामीह पव्यज्ज, सव्वदोस विमोक्खणिं ।
घम् मितो सगीताक, निवमिउ तस्सोवरि । ता पमिगो जिगंदस्त, सया से जातणक्खई॥ गोयम ! निहणं गो ताहे, उववन्ना सत्तमा एसो नुवागमं जिगवरं, तो वि गणहरमासियं ।
सासण सुयनाणसंसग्ग, पीमणीयत्ता ईसरो । लिओ पगिनियम्मि, जगवंते धम्मतित्ययरे ॥ तत्यं तं दारुणं सुक्खं, नरए अणुजविउ चिरं ।। जिणानिदियं मुत्तत्यं, गणहरो जाय रूबई । इहा गओ समुद्दम्मि, महामच्छो नवे उण । तापमानावगं पयं, वग्वाणम्मि ममागयं ।।
पुणोवि सत्तमाएय, तित्तीसं सागरोवमे ।। पुढवीकाऽगम पगा, वावा पमो अमंजओ।
सुन्निमहं दारुणं दुक्खं, अणुचिहिमण पहागओ। ता ईसरो वि चिंतः, मुहमे पुढाविकाइए ।
तिरियपक्खीस नववन्नो. कागत्ताए स ईसरो।। सव्वत्यउद्दविननि, को नाई गम्वनं नमो।
तो वि पदमियं गंत. नवट्टित्ता इहागा। हुई करेइ अत्ताणं, एत्यं पम महायगः ॥
दुट्ठमाणो जवनाण. पुगिरवि पटमियं गो।। असलेयंजणे मयने, किमयपव्ययम्बद्ध ।
नाहना नो इह खरो होहं पुणो मनो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org