________________
इस्सर अभिधानराजेन्डः ।
इस्सर तितु पर्याप्नोति। तदेवं निमित्ताधीनात्मनाभताव्याप्यमत्यन्तपू- वेद्यते । तदमनोरमं यतोऽत्रानुमातुर्व्यवधिर्विद्यते व्यवधिमान् तरूपंपर्वतादे(मकेतुताप्रतिपादनावदातमेवेति तत्रानिधीयते
पुनः पदार्थोनेछियासम्बनीभवतीति तदनासम्बनीतूतः पर्वयदिदं तावनिमित्ताधीनात्मक्षाजत्वं व्याप्यमारपितं तहव्य- ततनूनपान तेन बाधितुं पार्यते । यदा पुनः प्रमाता तत्र प्रवृत्तो द्वारा पर्यायद्वारा वेति नेदोनयी । यद्याद्यः पन्थाः प्रथ्यते त- प्रवति तदानीमव्यवधानवानयं तनुनपात्तेनोपसच्यते । तरूधिदानीमप्रतीतिर्नाम व्याप्योपतापः। यतो व्यरूपतया पृथ्वीप- पुखताचादिबुझिमनिमितं तु तत्र प्रवर्तमानेनापि नितरामव
तादेर्नित्यत्वमेव प्रतिवादिनाऽन्युपेयते । ननु नूनूधरायमु- धानवतापि नोपनज्यते ततो भवति तन्छियोद्भवबोधवाधेति स्पादवदवयवित्वेन यदेवं तदेवं ययेन्दीवरमषयविरूप पुन- ततोपि तथाविधधर्म्यनन्तरनिमित्ताधीनात्ममाभत्वरूपव्यारिद तमुत्पाद बेत्यनुमानेन तन्नित्यता निर्मूलोन्मूलितैवेति प्यप्रतिपादनेन त्वन्मतेन तुरीयन्याप्त्यामत्योपनिपातः मन्मतेन मैतकीमवृत्तिविधानप्रधानं यतो मूलधरादेरवयषित्वमषय- त्वन्ताप्तेरजावेनानियतप्रतिपत्तिनिमित्तताऽत्र व्याप्यपरापारज्यत्वेन । यहावयववातवर्तमानतया मन्यते न प्रथमविधा जूतिः तथेदं निमित्ताधीनात्ममानत्यम् । यदि तन्मात्रमेव विबुधावधानधाम यतो न नामतत्पृथ्वीपृथ्वीधरप्रवृतिरुव्य
व्याप्यत्वेन प्रतिपाद्यते तननिप्रेतपदार्थप्रतीतिनिर्धर्तनपमनूतपूर्वमवयववृन्देन निर्वर्तितमिति प्रतिवादिनः प्रतीतिर्वि
प्तिमनुपलब्धपूर्वोत्पत्तिव्यापारेन्जमों मर्त्यपूर्घत्वप्रतीत्यद्यते । यदि पुनरवयववृत्तिनेदोभिधीयते तदानीमवयवत्वेन
थोपात्तमृन्मयत्ववत् । न नाम निपन्जमून्मियत्वमपि दोलायमानमतेः यतोऽवयवोयमवयवोयमितीत्यं बुद्धिवेद्य
विद्यते । ननु यद्यपि मृन्मयत्वं तुल्यमेवोभयत्रापि तथापि मवयवत्वमवयवितानवृत्ति भवति न पुनरुत्पादपराधीनं नि
नेन्मूर्खान्यो मानवपूर्वत्वेन प्रतीतो विद्यते । ततो विवाद
पदापनोप्ययं तत्तुल्यत्वेन न मर्त्यनिर्वयो भवति तन्नावदातं त्यत्वेन । ननु नार्योनेन उभेदप्रतिपादनेन प्रतीतोयमवयवी
यतोत्रापि न तूनूधरतुधनादि प्रायः पदार्थोऽन्यो बुझिमन्नितावादिषिततेरविवादेन पनपत्रपात्रदात्रादिरितिन नाम न
मित्तोपेतः परिनावितो धर्तते। ततो विवादपरुतिप्रतिषसोप्ययं प्रतीतोऽपि त्वात्मापि तथा नियमन प्रतीतो वर्तते न पुनरुत्पा
न तया भवितुंबनते । ननु निपादिर्विद्यते बुझिमन्निमित्तोपेतः दवानित्यनुमेयतत्तुल्यतद्विरुष्वृत्तितोपत्रवः । यदि तु पर्या
परिनावितोऽतो विवादापन्नोपि तथाऽनमातुमनुरूपः । तदयद्वारा निमित्ताधीनात्मज्ञानत्वं तूभूधरादेरभिधीयते तदा नरामरादिपर्यायद्वारोत्पद्यमानात्मनोपि बुझिमपुत्पाद्यत्धमा
घद्यं यतोऽन्यत्रापिनिपादिरेवमानवनिर्वयों विभावि वोविद्यते। पद्यते । ननु नरामराद्युत्पादनप्रत्यसधर्मधर्मोत्पाद्यानुन्नवायतन
ततः पुरंदरमूर्धापितन्निर्व]न नितरांनवितव्यम्। ननु नरनिनूता तथाविधा तनुरेवोत्पद्यते न पुनरात्मा अवमात्रतोप्यना'
मितनिपादितः पुरंदरमूर्धी वैरूप्यमुपसत्यते ततो न तत्र मदिनिधनत्वेन यदि पुनरात्माप्युत्पत्ति विपत्तिधर्मो नवति तदा
य॑निर्वर्त्यतानुमानमुपपन्नं यद्येदं तदानीमेतबैरूप्यं निपादितो नीं भूतमात्रतत्त्ववादिमत्तापत्तिरात्मनः पूर्वोत्तरभवानुयायिनो
तूनूधरतुवनादेरपि परिजाव्यते यतो निपादिनाऽनुपलब्धबुनेदिनोऽनन्युपेतत्वेनेति, तन्न वन्धुरं यतो यद्यात्मनोऽनिन्नरूप
किमयापारात्मनाप्युपलब्धेन नियमतोनिवर्तितोयं मतिमतेति तैवावेद्यते तदान्यतरनरामरादिनववर्येवायमपरिमेयानुनवनी
बुकिरुत्पाद्यते, न पुन वनादिना । ततो न निमित्ताधीनात्मयतत्तद्भवपर्यायं प्रबन्धानुन्नवनेन द्वितीयादिनवानुनवधान्नन
मानवमात्र बुझिमकेतुत्यप्रतीतिविधानबन्धुरं यदा तु धरित्री
धरित्रीधर त्रिनुवनादिविधानं न प्रतीतं तदानीं त्रिनयनो नुवनवितुमुपपद्यते, वेद्यते त्वनेनेयं नवपर्यायपरंपरेति । तंबूपतया
नवनान्तर्नावि भाववातप्रद्योतनप्रबसवेदनप्रदीपवानिति नियमुत्पत्तिमानिति नियम्यते । नाप्येवंनूतमात्रतस्ववादितापत्ति
धनदानममोरथप्रथैवेयमितीत्यादिवचनद्वयेन स्यादिकवचनरात्मनो व्यरूपतया नित्यतान्युपायेन पूर्वोत्तरभवप्रतीतितः।
प्रयेण वर्णैस्तुत्रिनिरधिकैर्दशजिरयं व्यधायि शिवसिकिवितन्मतेन तु न नाम अन्यतया नित्यं वेदनं वर्तते यतो भूतध
ध्वंस: ति+ते, लि, टा, ङस् ,श्यत्या पव विजक्तयः तथदधन, र्मतयानेन प्रतिपादितमेतत् । तयैतदनुमानधर्मीन्जियोद्भूतखो
पयनम यरलव. एते एवात्रवर्णाः । १ रत्ना०। (जिनानामीधेनार्कतो बाध्यते रूपं ध्वनिरपि नयनोत्यप्रथाप्रत्येयमित्यादिवत्।
श्वरत्वं जिनमहत्वद्वात्रिशिकायामपिसाच जिण' शब्द) यतोत्र दोलायमानविधानतत्परनरव्यापारः पृथ्वीपृथ्वीधरा
प्रात्ये, वाच । प्रनौ, । दशा ए अ० । सम० । दर्श। भ्रतरुपुरंदरधनुरादिर्भाववातो धर्मीप्ररूपितः। तत्र त्वन्त्रतरु
प्रामनगरादिनायके, तं० । ईश ऐश्वर्ये ऐश्वर्येण युक्तः ईश्वरः विद्युन्दादेरिदानीमप्युत्पद्यमानतया वेद्यमानतनोर्विधातानोप
प्रामभोगिकादिके, अणिमाद्यष्टविधैश्वर्ययुक्त च । जी०३ प्रति. बन्यते । ननु जवत्येव बाधेयं यद्येतविधानावधानप्रधानः पु.
नि००।"ईसर भोश्य माई" ईश्वरो भोगिकादिग्रामस्वामानिन्छियप्रभवप्रभासम्बनीतूतोन्युपेतो भवति यावताऽती
मिप्रतिक उच्यते, ०६०। पंचा० । नियुक्ते, पाचा०। छियायमिति नायमुपद्रवः प्रनवति तदनभिधानीयम् । यतो
युवराजादिके, न० ए श० ३३ ० ॥राज० । माएमसिके, व्याप्तिप्रतिपादनप्रत्यक्षं मानमत्रेन्द्रियहारोदुतूतं वेदनं तवा
अमात्ये च । इश्वरो युवराजो माएमसिकोऽमात्यो पति । अनु०। भिमतम् । धूमानुमानवत् धूमानुमितेरपि न पारावारोझचौ
स्था। ईश्वरो युधराजस्तदन्ये च महर्डिका इति । भ०२ दर्यतनूनपात्तदितरतनूनपात्तुल्यत्वेन व्याप्तिप्रतीतेतीनियोगपवेदनषेचनावासम्बनेनैवानेनानुमानेन भवितव्यमन्यथा तु
श० १० । ऐश्वर्यान्वित स्त्रियां टाए । प्रभवाविमध्ये तेन व्याप्तिप्रतीतिर्षरुपपादेव । ततोऽपि तत्र व्याप्त्यनासम्ब
एकादो घत्सरेच॥ तत्फलम् । सुनिक केममारोग्य, कार्पासमीनतेन तेन बुकिमन्निमित्तेनानुमेयतापि नायिते । तयात्वेन
स्य महर्घता । सवर्ण मधुगव्यं च, ईश्वरे दुझेनम्प्रिये । वाच। प्रतिपादितत्वे तत्तदतीन्द्रियबोधावबोध्यतया नियमेनान्युपे
स्वमामण्याते नृतवादिष्यन्तरविशेषनिकायेन्छे, स्था०२ ग. तव्यम् यदि तुतयाज्युपेयते तदा नैतनिमित्तं तकविद्युदादेरु- जम्यूछीपस्य बाह्यवेदिकाया उत्तरदिशि स्थिते स्वनामण्यात पत्रज्यते । ततोऽनेन वेदनेनात्र पाधो नवत्येव । ननु धूमान
महापातासन्नेदे। स्थान्ग०(तक्तश्यता'महापातासावे) प्रत्याग्य तननपातोप्येवमनेन वेदनेन माधो पति यतोम
मेरोरुत्तरस्यां विशिषर्तमाने स्वनामयाते महापासाप्तकसतत्रापि विधीयमानानुमानेन प्रमात्रा तनूनपादिम्झियवेदनेन । शेखाजी०३ प्रति०(तनाव्यता 'महापातामकमस' शब्द)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org