________________
अभिधानराजेन्द्रः।
इस्सर उचितकार्यकल्पनायां नियतदेशस्थायित्वेपि न किंचिहषण- अन्यकृतश्चेत्सोऽन्यः सर्वज्ञोऽसर्वज्ञो वा। सर्वइत्ये तस्य द्वैतामुत्पश्यामः नियतदेशस्थायिनां सामान्यदेवानामपि संक- पत्त्या प्रागुक्ततदेकत्वान्युपगमबाधः । तत्साधकप्रमाणचर्चास्पमात्रेणव तत्तत्कार्यसंपादनप्रतिपत्तेः॥
यामनवस्थापातश्च । असर्वशश्वेत् कस्तस्य वचसि विश्वासः फिंच तस्य सर्वगतत्वेङ्गीक्रियमाणेऽशचिषु निरन्तरसन्तमसेषु अपरं च भवदभीष आगमः प्रत्युत तत्प्रणेतुरसर्वइत्यमेव मरकादिस्थानेवपि तस्य वृत्तिः प्रसज्यते तथाचानिष्ठापत्तिः। साधयति पूर्वाऽपरविरुकाऽर्थवचनोपेतत्वात् । तथाहि अथ युष्मत्पक्केपि यदाज्ञानात्मना सर्वजगत्रयं व्यामोतीत्यु- "न हिंस्यात्सर्वभूतानि" इति प्रथममुक्त्वा पश्चात्तत्रैव पतिच्यते तदा गुचिरसास्वादादीनामप्युपरम्भसंभावनाबार- तम् “पद्शतानि नियुज्यन्ते पशूनां मध्यमे ऽहनि । अश्वमेधकादिषुःखस्वरूपसंवदनात्मकतया सुखानुभवप्रसङ्गाश्चानि- स्य वचनान्यूनानि पशुनिखिन्निः।" तथा "अग्नीषोमीयं शपत्तिस्तुल्यैवेति चत्तदेतदुपपत्तिनिः प्रतिकर्तुमशक्तस्य धू- परमानभेत" " सप्तदश प्राजापत्यान् पशनामजेत" इत्याविभिरेवावकरणं यतो ज्ञानमप्राप्यकारि स्वस्थनस्थमेव विषयं दिवचनानि कथमिव न पूर्यापरविरोधमनुरुध्यन्ते । तथा परिच्छिनत्ति न पुनस्तत्र गत्वा तत्कुतो भवपासम्नः समी- " नानृतं यूयात् ” इत्यादिनाऽनृतनाषणं प्रथम निषिध्य चीनः। तहि भवतोप्य विज्ञानमात्रेण तासास्वादानुसूतिस्त- पश्चादू " ब्राह्मणार्थनूतं अयादित्यादि " तथा " न नर्मयुक्तं द्भावे हि सचन्दनाङ्गमारसयत्यादिचिन्तनमात्रेणव तृप्ति- वचनं हिनस्ति न स्त्रीषु राजन विवाहकाले । प्राणात्यये सर्वसिकौ तत्प्राप्तिप्रयत्नवैफल्यमसक्तिरिति। यनुज्ञानात्मनासर्व
धनापहारे पञ्चाऽनृतान्याहुरपातकानि ॥१॥ तथा " परगतत्वे सिरसाधनं प्रागुक्तं तच्चक्तिमात्रमपेक्ष्य मन्तव्यं तथा- द्रव्याणि झोष्ठवत " इत्यादिना दत्तादानमनेकधा निरस्य च वक्तारो जवन्ति । “अस्य मतिःसर्वशास्त्रेषु प्रसरति हार्ति"। पश्चायुक्तं " यद्यपि ब्राह्मणो हठन परकीयमादत्ते उसेन वा, न च ज्ञानं प्राप्यकारि तस्यात्मधर्मत्वेन यहिनिर्गमाभावाद- तथापि तस्य ना ऽदत्तादानम् । यतः सर्वमिदं ब्राह्मणेज्यो हिर्निर्गमे चात्मनोऽचैतन्यापत्त्याजीवत्वप्रसङ्गानाई धर्मों ध- दत्तम् । ब्राह्मणानां तु दौर्बल्यावृषलाः परिजुञ्जते तस्मादपमिणमतिरिच्य कचन केवलो विलोकितः । यच परे स्पान्त
हरन् ब्राह्मणः स्वमादत्ते स्वमव ब्राह्मणो टुङ्क्ते वस्ते स्वं ददा यन्ति " यया सूर्यस्य किरणा गुणरूपा आप सूर्यानिष्कम्य तीति । तथा “ अपुत्रस्य गति स्ति" इति लपित्वाऽनेकानि जुवनं भासयन्त्येवं ज्ञानमयात्मनः सकाशाद्वहिनिर्गत्य प्रमेयं
सहस्राणि कुमारा ब्रह्मचारिणां दिवंगतानि विप्राणामकृत्वा कुल परिधिनत्तीति" तत्रेदमुत्तरं किरणानां गुणत्वमसिकं तेषां
संतति, मित्यादि कियन्तो वा दधिमाषभोजनात्कृपणा विवेतैजसपुझसमयत्वेन व्यत्वात् । यम तेषां प्रकाशात्मा गुणः
ध्यन्ते। तदेवमागमोपि न तस्य सर्वज्ञतां वक्ति। किंच सर्वका स तेच्यो न जातु पृथग्जवतीति । तथाच धर्मसंग्रहएयां श्री
सन्नसौ चराचरं चेधिरचयति तदा जगपप्लवकरणस्वैहरिजनाचार्यपादाः “किरणा गुणा न दवं, तेसि पयासो
रिणः पश्चादाप कर्तव्यनिग्रहान् सुरवैरिण पतदाधिकेपकागुणो न वा दव्यं । जं नाणं आयगुणो, कहमदब्वोस अन्नत्य १"
रिणश्चास्मदादीन् किमर्थ सृजतीति तन्नायं सर्वकः । तथा गंपूण न परिजिंदर, नाणं नेयं तयम्मि देसम्मि । आयत्यम्मि
स्ववशत्वं स्वातन्त्र्यं तदपि तस्य न कोवतमम् । स हि यदि य नवरं, अचिंतसत्ती विनेयं । २। सोहोवबस्स सत्ती,
नाम स्वाधीनः सन् विश्वं विधत्ते परमकारुणिकश्च त्वया आयत्या चेव निन्नदेसम्मि । सोहं श्रागरिसंती दीसह इह
वर्यते तत्कयं मुखितखिताद्यवस्थाभेदश्रन्दस्यपुटितं घट
यति धनमेकान्तशर्मसंपत्कान्तमेव तु किं न निर्मिमीते। अथ कचपकाक्खा ॥ ३॥ पवमिह नाणसत्ती, आयत्या चेव हदि
जन्मान्तरोपार्जिततत्तदीयशुभाशुनकर्मप्रेरितः संस्तथा करोमोगतं । ज परिचिंदरसञ्च,कोणु विरोहो नवे तत्थ '॥४॥ इत्यादि अथ सर्वगः सर्वज्ञः इति व्याख्यानं तत्रापि प्रतिवि
तीति दत्तस्तर्हि स्ववशवाय जबाअग्निः । कर्मजन्ये च त्रिनुधियते। ननु तस्य सार्वयं केन प्रमाणेन गृहीतं प्रत्यक्षेण परो
वनवैचित्र्ये विशिष्टहेतुकविष्टपष्टिकल्पनायाः कष्टकफसत्या
दस्मन्मतमेवाङ्गीकृतं प्रेकावता। तथा चायातोऽयं “ घटकुट्यां केण वा । न तावत्प्रत्यक्षेण तस्येन्धियार्थसन्निकर्षोत्पन्न
प्रजातामति" न्यायः । किंच प्राणिनां धर्माधर्मावपेकमाणश्चेतयाऽ तीनिध्यग्रहणासामर्थ्यात् । नापि परोक्केण तकि अनु
दयं सृजति प्राप्तं तर्हि यदयमपेक्वते तन्न करोति इति । नहि मानं शादं वा स्यात् । न तावदनुमानं तस्य निङ्गग्रहण
कुवाबो दण्मादि करोति एवं कर्मापेकश्चेदीश्वरो जगत्कारणं लिङ्गिलिङ्गसंबन्धस्मरणपुर्वकत्वान्न च तस्य सर्वश्त्वेऽनुमेयं
स्यानहि कर्मणीश्वरोऽनीश्वरः स्यादिति । तथा नित्यत्वमपि किंचिद्व्यभिचारिलिङ्गं पश्यामस्तस्याऽत्यन्ताविप्रकृष्टत्वेन
तस्य स्वगृह एव प्रणिगद्यमानं हृद्यम् । स खलु नित्यत्वेनकतत्प्रतिवरूलिजन्सबन्धग्रहणाभावात् । अथ तस्य सर्वज्ञत्वं
रूपः सन् त्रिवनसर्गस्वनायोऽतत्स्वनाबी वा प्रथमविधायां विना जगढचिध्यमनुपपद्यमानं सर्वज्ञात्वमर्थादापादयतीति
जगनिर्माणात् कदाचिदपि नापरमेत । तदुपरमे तत्स्वानावचना अधिनाभावा नावात् । न हि जगढचित्री तत्सार्वइयं
वहानिः । एवं च सर्गक्रियाया अपर्यवसानादेकस्यापिकाविनाऽन्यया नोपपना । विविधं हि जगत् स्थावरजङ्गमभेदात्
र्यस्य नसृष्टिः घटो हि स्वारम्भवणादारज्यापरिसमाप्तेरुपातत्र जङ्गमानां वैचित्र्यं स्वोपात्तनाऽशुभकर्मपरिपाकवशे
म्त्य कणं यावनिश्चयनयानप्रायेण न घटव्यपदेशमासादयात नैव । स्थावराणां तु सचेतनानामियमेध गतिः प्रचेतनानां
जाहरणाद्यर्थक्रियायामसाधकतमत्वात् । अतस्वजावपके तु तपनांगयोग्यतासाधनत्येनामादिकामसिकमेव वैचित्र्य
तुन जातु जगन्ति सृजेत्तत्स्वभावायोगामनवत् । अपिच मिति । नाप्यागमस्तत्साधकः । सहि तत्कृतोऽन्यकृतो घा तस्यैकान्तनित्यस्वरूपत्वे सृष्टिरिय संहारोपिन घटते नाना स्यात् । तत्कृत एव चत्तस्य सर्वकतां साधयति । सदा तस्य रूपकार्यकारणे नित्यत्यापत्तेः। स हि नव स्वनायेन जगन्ति महत्त्ववतिः स्वयमेव स्वगुणोत्कीर्तनस्य महतामनधिकृत- सुजेसनव तानि संहरेत्स्यनावान्तरण वा तेनैव चेत् सृष्टिसंत्वात् । अन्यच तस्य शास्त्रकर्तृत्यमेव न युज्यते । शालं हि हारयागिपद्यप्रसङ्ग स्थनायाभेदात्। एकस्वभाषात्कारणावर्णात्मकम् । तेच ताबादिव्यापारजन्याः । स च शरीर पथ दनेकस्थभावकार्योत्पत्तिविरोधात । स्वभावान्तरेण चेनिसम्नवी शरीरा न्युपगमे च तस्य पूर्वोक्ता एष दोषाः।। स्यत्यहानिः । स्वभायभेद पथ हि लवणमनित्यतायाः । यथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org