________________
(६६६) इरसर अनिधानराजेन्द्रः।
इस्सर यतोऽश्वररूपो धर्मी प्रतीतोऽप्रतीतो वा प्ररूपितः । न ताव- विह तामसेषु सूर्यांशवो मधुकरीचरणायदाताः ॥ १॥ दप्रतीतो हेतोराश्रयासिफिप्रसङ्गात् । प्रतीतश्चेद्यन प्रमाणेन स अथ कयमिव तत्कुहवाकानां विझम्बनारूपत्वमिति नमः प्रतीतस्तेनेष किं स्वयमुत्पादित स्वतनुर्न प्रतीयते इत्यतः यत्तावदुक्तंपरैः “वित्यादयो बुकिमकर्तृकाः कार्यत्वात् घटथकथमशरीरत्वं तस्मानिरवद्य एवार्य हेतुरिति सचैक इतिचः दिति तदयुक्तं व्याप्तेरग्रहणात् । साधानं हि सर्वत्र व्याप्ती पुनरर्थे म पुनः पुरुषविशेष एकोऽहितीयः बहूनां हि विश्व- प्रमाणेन सिकायां साध्यं गमयेदिति सर्वबादिसंवादः । स विधातृत्वस्वीकारे परस्परविमतसंभावनाया अनिवार्यत्वा- चायं जगन्ति सृजन सशरीरोग्शरीरो वा स्यात् सशरीरोपि देकैकस्य वस्तुनाऽन्यान्यरूपतया निर्माणे सर्वमसमञ्जसमापद्ये किमस्मदादिवश्यशरीरविशिष्ट उत पिशाचादिवददृश्यतेति । तथा ( स सर्वग इति) सर्वत्र गच्छतीति सर्वगः सर्व- शरीरविशिष्टः । प्रथमपक्के प्रत्यक्षबाधस्तमन्तरेणापि च व्यापी तस्य हि प्रतिनियतदेशवर्तित्वेऽनियतदेशवृत्तीनां वि- जायमाने तणतरुपुरन्दरपुरधादी कार्यत्वस्य दर्शनात् । श्यत्रयान्तर्वर्तिपदार्थसार्यानां यथावनिर्माणानुपपत्तिः कुम्न- प्रमेयत्वादिवत्साधारणनिकान्तिको हेतुः । द्वितीर्याचकल्पे कारादिषु तथा दर्शनात् । अथवा सर्व गच्छति जानातीति पुनरदृश्यशरीरत्वे तस्य माहात्म्यविशेषः कारणमाहोसर्वगः सर्वका सर्वे गत्यर्या ज्ञानार्या इति वचनात् सर्वशत्या- स्विदस्मदाद्यदृष्टवैगुण्यम् । प्रथमप्रकारः कोशपानप्रत्यानावे हि यथोचितोपादानकारणाचनभिज्ञत्वादनुरूपकार्योत्प
यनीयः तत्सिकौ प्रमाणाभावात् । इतरेतराश्रयदोषात्तिर्न स्यात् । तथा स स्ववशः स्वतन्त्रः सकलप्राणिनां
पत्तेश्च । सिद्धे हि माहात्म्यविशेषे तस्यादृश्यशरीरत्वं प्रत्येस्वेच्या सुखदुःखयोरनुन्नावनसमर्थत्वात्तथा चोक्तम् “ईश्वर
तव्यं तत्सिकी च माहात्म्यविशेषसिकिराित । द्वतीयीप्रेरितो गच्छेत् स्वर्ग वा श्वनमेववा,अझो जन्तुरनीशायमात्मनः
कस्तु प्रकारोन संघरत्येष विचारगोचरे संशयाऽनिवृत्तेः । सुखदुः खयोरिति” पारतन्त्र्ये तु तस्य परमुखप्रेक्तिया मुख्य
किं तस्यासत्वाददृश्यशरीरत्वं बानध्येयादियत् किंवाऽस्मकर्तृत्वन्याघातादनीश्वरत्वापत्तिः। तथा (स नित्य इति)
दाद्यदृष्ट्वैगुण्यात्पिशाचा दिवादिति निश्चयानावात् । अशरीअप्रच्युतानुत्पन्न स्थिरैकरूपस्तस्य ह्यनित्यत्वे परोत्पाद्यतया कृ
रश्चेत्तदा रयान्तदान्तिकोषम्याहिरुको हेतुः ।घटादयो तकत्वप्राप्तिः । अपेक्तिपरच्यापारो हि भावः स्वनावनिष्पत्ती
हि कार्यरूपाः सशरीरकर्तृका दृष्टा अशरीरस्य च सतस्तस्य
कार्यप्रवृत्ती कुतः सामर्थ्यमाकाशादिवत् । तस्मात्सशरीराकृतक इत्युच्यते यश्चापरस्तरकर्ता कल्प्यते स नित्योऽनित्यो पा स्थानित्यश्चदधिकृतेश्वरेण किमपराकम् । अनित्यश्चेत्तस्या
शरीरलकणे पकद्वयेपि कार्यत्वहे तोाप्त्यसिकिः । किंच त्व
न्मतेन कामात्ययापदिनोग्ययं हेतुः धर्येकदेशस्य तरुविद्युदप्युत्पादकान्तरेण जाव्यं तस्यापि नित्यानित्यत्वधिकल्पकरूप
जादेरिदानीमप्युत्पद्यमानस्य विधातुरनुपच्यमानत्वेन प्रत्यनायामनवस्थादौस्थ्यमिति तदेवमकत्वादिविशेषणविशिष्ट
कबाधितधर्म्यनन्तरतुभएनात्तदेवं न कश्चिजगतःकर्ता। एकभगवानीश्वरस्त्रिजगत्कर्तेति पराभ्युपगममुपदश्योत्तरान
त्वादीनि तु जगत्कर्तृत्वव्यवस्थापनायानीयमानानि तद्विशेषतस्य दुष्टत्वमाचष्टे ।श्मा पता अनन्तरोक्ताः कुहे वाकविसम्बनाः
णानि षण्ढं प्रति कामिन्या रूपसंपत्रिरूपणप्रायाण्येव तथापि कुत्सिताः हेवाका आग्रह विशेषाः कुहेचाकाः कदाग्रहाश्त्यर्थः
तेषां विचारासहत्वख्यापनार्य किंचिदच्य तेत्रकत्वचर्चस्तायत त एव विसम्बना विचारचातुरीबाह्यत्वेन तिरस्काररूपत्वाकि बहूनामेककार्यकरण कैमत्यसंभावनोत नायमेकान्तः । अनेकगोपकप्रकारा स्युनवेयुस्तषां प्रामाणिकापसदानां येषां हे- कौटिकाशतनिष्पाद्यत्वेपि शक्रमोंऽनेकशिल्पिकल्पितत्वेपि स्वामिन् ! त्वं नानुशासको न शिक्कादाता तदभिनिवेशानां प्रासादादीनां नेकसरघानिवर्तितत्वपि मधुच्चत्रादीनां चकरू विसम्बनारूपत्वज्ञापनार्थमेव पराभिप्रेतपुरुषविशेषणेषु प्रत्येक पताया अविगानेनोपनम्भात्। अथैतेप्वप्येक एवेश्वरः कत्तति तत्तचन्दप्रयोगमसूयागर्भमावि वयांचकार स्ततिकारः।
यूषे पर्व चेद्भवतो जवानीपति प्रति निष्पतिमा वासना तर्हि तथाचैवमेव निन्दनीयं प्रति वक्तारो वदन्ति “स मूर्खः स
कुविन्दकुम्भकारादितिरस्कारण पटघटादीनामपि कर्ता स पापीयान् स दरिजः इत्यादि" त्वमित्येकवचनसंयुक्त युष्म
एव किं न कल्यते । अथ तेषां प्रत्यकसिर्फ कर्तृत्वं कथमपचन्दप्रयोगेण परेशितुः परमकारुणिकतयाऽनपेक्वितस्वपर होतुं शक्यताह कीटिकादिभिः किं तव विराद्धं यत्तषामसदृशपविभागमितरशास्त्रिणामसाधारणमहितीयं हितोपदेश
तादृशप्रयाससाध्यं कर्तृत्वमेकहेबयैवापक्षप्यते तस्माईमत्यभकत्वं ध्वन्यते । अतोऽत्रायमाशयो यद्यपि नगवान् विशेषण यान्महशितुरेकत्वकल्पनानोजनादिव्ययनयात्कृपणस्यात्यन्तसकसजगजन्तुजाते हितावहां सर्वेय एव देशनावाचमाचष्टे वल्लभपुत्रकझत्रादिपरित्यजनेन धान्यारण्यानीसेवनमिय। तथा तथापि सैव केषांचिन्निचितनिकाचितपापकर्मकझुषितात्मनां सर्वगतत्वमपि तस्य नोपपन्नं तरि शरीरात्मना ज्ञानात्मना वा रुचिरूपतया न परिणमते अपुनर्बन्धकादिव्यतिरिक्तवनायो- स्यात् । प्रथमपक्के तदीयनव देहेन जगन्नयस्य व्याप्तत्वादिज्यत्वात्तथा च कादम्बर्या बाणोपि बनाण " अपमतमन्ने हि तरनिर्मेयपदार्थानामाश्रयानवकाशः ।हितीयपके तु सिद्धसामनसि स्फटिकमणाविव रजनिकरगन्जस्तयो विशन्ति सुख- ध्यताऽस्माभिरपि निरतिशयज्ञानात्मना परमपुरुषस्य जगत्रयमुपदेशगणा गुरुवचनममलमपिस लिमिव महफुफ्जनयति। कोमीकरणान्युपगमात् । यदि परमेवं नवत्प्रमाणीकृतेन श्रवणस्थितं शूझमभव्यस्येति" यतो वस्तुवृत्त्या न तेषां प्रग- वेदन विरोधः। तत्र हि शरीरात्मना सर्वगतत्वमुक्तम्।"विश्वपाननुशासक इति । नचैतावता जगदगुरोरसामर्थ्यसंभावना, तश्चकुरुत विश्वतो मुखो विश्वतः पाणिरुत विश्वतः पादिति महि कामदष्टमनुजीवयम् समुज्जीविततरदष्टको विषभिष- श्रुतः" यथोक्तम् । तस्य प्रतिनियतदेशवर्तित्वत्रिनुवनगतप. गुपालम्भनीयोऽतिप्रसङ्गात् । स हि तेषामेव दोषः । न खा दार्थानामनियतदेशवृत्तीनां ययावनिर्माणानुपपत्तिरिति । निखिप्नुवनानोगमघभासयन्तापिनानवीया भानवः कौशि- तत्रेदं पृच्च्यते स जगत्रयं निर्मिमाणस्तकादिवासाकाईहव्यापाकसोकस्यालोकहेतुतामनजमाना उपासम्भसंजायनास्पदम् रेण निर्मिमीते यदि वा संकल्पमात्रेण । आटो पके एकस्यैयतथा च श्रीसिहसेनः “ सर्मबोजवपनानघकौशसस्य, जूजूधरादेर्विधानेकोदीयसः काझकेपस्य संजयाद्वायसा यलोकवान्धव ! नवापि विज्ञाम्यनन । तन्नादलुप्तं म्बगकुन्ने- प्यनेहसान परिसमाप्तिः । द्वितीयपके तु सकल्पमात्रेणव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org