________________
( ६६५ ) अभिधानराजेन्द्रः ।
इस्सर
मीश्वरेण कृतमिति । अपिच यद्यसौ स्वयमधर्मे करोति तथा धर्ममपि करिष्यति फलं च स्वयमेव नोक्ष्यन्ते ततः किमीश्वर कल्पनया विधेयमिति । उकंच " अशक्तत्वाऽन्येश्वराः पाप-प्रतिषेधं कुर्वते स त्वत्यन्तमज्यो व्यावृत्तमतिरिष्यते १ भयाप्यशक्त एवासौ तथा सति परिस्फुटम् । नेश्वरेण कृतं सर्वमिति वक्तव्यमुषः ॥ २ ॥ पापयत्स्वार्थकारित्वात् धमपि किं ततशत अथवा स्वयमस धर्माधर्मौ करोति तत्फलं त्वीश्वर एव नोजयति तस्य धर्माधर्मप्रभोगे स्वयमगरवादिति तदप्यसत् यतो यो नाम स्वयं धर्माधम विधातुम स कथं तत्फलं स्वयमेव न नो मीशो नदि पमोदनं समय नदि प्रोमिति को प्रतीतम । अथवा यत्तदपि तथापि धर्मकमुन्मत्तमाङ्गनासंस्पर्शी दिरूपमनुनापयतु तस्येत्याधर्मफलं तु नरकप्रयातादिरूपं कस्मादनुनावयति नहि मध्यस्थभावमवलम्बमानाः परमकरणापतचेतसः प्रेावन्तो निरर्थके परपीमाती कम णि प्रवर्तते श्री जगतः तथा प्रवृत्तिरिति चेत् य सर्दियी काया तस्य दिने कामामेव प ते पुनः प्राणिनः स्थाने स्थाने प्रापवियुज्यन्ते च "श्री कार्यातस्यापूर्यक्रिया कुला । एकस्य चिका तृप्तिः अन्यः प्राणैर्वियुज्यते ॥ १ ॥ अपिच क्रीमा लोके सरागस्योपलभ्यते नगवांश्च वीतरागस्ततः कथं तस्य क्रीमा सङ्गतिमङ्गति । अथ सोपि सराग इष्यते तर्हि शेषजन्तुरिवावीतरागत्वान्न सर्वज्ञो नापि सर्वस्य कर्तेत्यापतितम् । भय रागादि पिस सर्वा सर्वस्य कर्ता च भवति तथा स्वभावत्वात् ततो न कश्चिदोषो नहि स्वनावे पर्यनुयोगो घटनामुपपद्यते । उक्तंच । “ इदमेवं नवेत्येतत् कस्य पर्यनुयोज्यताम् । श्रग्निर्दहति नाकाशं, कोऽत्र पर्यनुयोज्यताम् " ॥ तदेतत्सम्यक् यतः प्रत्यतः तथारूपे स्वनावे च गते यदि पर्यनुयोगो विधीयते तत्रेदमुत्तरं विजृम्भते । यथा स्वभावे पर्यनुयोगो भवतीति यथा प्रत्यक्षेणोपलभ्यमाने दहती दारूपे स्वजाये, तथादि यदि तम कोषि प नुयोगमाधते यथा कथमेष वहिर्दीह कस्वप्नावो जातो यदि वस्तुत्वेन तर्हि व्योमादिकं न दाइकस्वनावे जयति तुषा दादिति तदत्तरं विधीयते दादकत्वरूपो हि स्वनावो वह्नः प्रत्यकृत एवोपलभ्यते ततः कथमेष पर्यनुयोगमर्हति नदि रनुपपन्नता नाम तथाचोक्तम् । रचनाच अभ्यकृतः सिद्धे यदि पर्यनुयुज्यते। मुतरं वाच्यं न धेनुपा १ रस्तु सर्वजगत्स्येन सर्वत्वेन च नोपयस्ततस्तत्र तथास्वभावत्वकल्पनादश्यं पर्यनुयोगमाश्रयते । यदि पुनरपि तथा स्वनावत्वकल्पनापर्यनुयोगानाश्रयोज्युपगम्यते तर्हि सर्वोपि वादी तं तं पकमाश्रयन् परेण विक्कोजितस्तत्र तत्र तथा २ स्वभावताकल्पनेन परं निरुत्तरीकृत्य लब्धजयपताक एव प्रवेत् ॥ उक्तंच ॥ अन्यथा “यत्किंचिदात्माभिमतं विधाय, तिरस्कृतः परेव ॥ यस्तुस्वनावरिति वायमित्यं तदु तरः स्याद्विजय। समस्तः ॥ किंच ॥ सर्वे यदि जगदीश्वरकृतं मन्यते तर्हि सर्वाण्यपि शास्त्राणि सकलदर्शनगतानि तेन प्रव तितानीति प्राप्तं तानि च शास्त्राणि परस्परं विरुकार्थानि ततो वश्यं कानिचित्सत्यानि कानिचिदसत्यानि ततः सत्यासत्योपदेशदानात्कथमसौ प्रमाणम् । उक्तंच | " शास्त्रान्तराणि सर्वाणि यदीश्वरविकल्पतः ॥ सत्यासत्योपदेशस्य प्रमाण
66
Jain Education International
इस्सर
दानतः कथम् ||१|| अथ सकलानि शास्त्राणि ईश्वरकारितानि किंतु सत्यान्ये सतोम कश्चिदोषावकाशस्तर्हि शान्तयदेव नरेश्वरेणान्यपि व्यपायीति रता तब पसिकिरिति । अन्यच पारम्भूतं संख्यामादि किमत्कारणपूर्वक मो
मेवान्यत्रापिनुमापयति यथा जीर्णदेवकुल कूपादिगतं न शेषं नहि सन्ध्याघ्ररागवल्मीका दिगतं संस्थानाद्यात्मनो बुमन्तं कर्तारमनुमापयति तथा प्रतीतेरभावात् ततस्य संस्थानामत्कारणत्येन निकाया भावात् तथा धरादिगतमपि संस्थानादिकं न बुकमार पूर्वकत्वेन निश्चितमिति कथं तद्वशाद्भुकिमतः कर्तुरनुमानम् । अपमन्येास्तदपि संस्थानादिमेव संस्थानादिशब्द यावत् नचैतत्कर्तुमितोमाने काम्यपि बाधा मुलनाम ततः सर्वे सुस्थितमिति तदयुक्तं शब्दादिरूढवशाज्जात्यन्तरेपि प्रवर्तन्ते ततः शब्दसाम्यात् । यदि तथारूपवस्त्वनुमानं तर्हि गोत्वाच्यागादीनामपि विषाणितामनुमीयतां विशेषाभावात् । अथ तत्र प्रत्यक्षेण बाधोपलभ्यते ईश्वरानुमानेन ततो न कचिदोष इति तदेतसीय प्रमाणमार्गानभिइतासूचकं यतो यत एवं तत्र प्रत्यक्षेण बाधोपलम्भोत एव नान्यत्रापि शब्दसाम्यात्तथारूपवस्त्वनुमानं कर्तव्यं प्रत्यकृत एव शब्दसाम्यस्य वस्तुतथारूप्येण सहाविनानावित्वस्याभावावगमात् । न च बाधकमत्र नोपलभ्यते इत्येवामानेच किंतु वस्तुसंबन्धवान् तथाचोकम" ननु बाध्यत इत्येवमनुमानं प्रवर्तते ॥ संबन्धदर्शनात् तस्य प्रवर्तन मिहेष्यते " - इति स च संबन्धोऽत्र न विद्यते तद्ग्राहक प्रमाणानावात् ततोऽनैकान्तिकता देतोरित्थं चैतदङ्गी कर्तव्यमन्यथा यो यो मुद्विकारः स स कुम्नकृतो यथा घटादिर्मृधिकारश्चायं वल्मीकस्तस्मात्कुम्न कारकृत इत्यप्यनुमानं समीचीनतामाचनीस्कद्येत बाधकमात्रादर्शनात् । तथाहि यदि तत्र कुम्भकारा कर्ता नये कदापि न योषज्यते तस्मा देव समिति समेत रानुमानपि समानम् ॥ यदि दि सर्वस्यापि वस्तुजातस्यभ्यः कर्ता कदापि येन तस्मादयी कमिति मं० ॥
अथ तदभिमतमीश्वरस्य जगत्कर्तृत्वाऽयुपगममिथ्याभिनिवेशरूपं निरूपा ।
कर्तास्ति भिज्नगतः सचैकः स सर्वगः स स्ववशः स नित्यः । इमाः कुदेवा कविदम्बनाःस्युस्तेषां न येषामनुशा सकस्त्वम् ।। ६ ।।
जगतः प्रत्यक्षादिप्रमाणोपलक्ष्यमाणचराचररूपस्य विश्वत्रयस्य कश्चिदनिर्वचनीयस्वरूपः पुरुषविशेष : फर्ता विद्यते । तेही प्रमाणयन्ति पर्वत दि सर्व कार्यत्वाद्यद्यत्कार्य तत्तत्सर्वं बुमित्कर्तृकं यथा घटस्तथाचेदं तस्मात्तथा । व्यतिरेके व्योमादि । यश्च मांस्तत्कर्ता स जगवानीश्वर एवेति । नचायमसिको हेतुर्यतो भूनूधरादेः स्वस्वकारणकलापजन्यतया श्रवयवितया वा कार्यत्वं सर्ववादिनां प्रतीतमेव । नाप्यनैकान्तिको वि रुको वा विपकादत्यन्तव्यावृत्तत्वात् । नापि कालात्ययापदिए प्रत्यक्षानुमानागमाबाधितधर्मधर्म्यनन्तरप्रतिपादितत्वात् नापि प्रकरणसमः सत्यतिपन्धिधर्मोपपादन प्रत्यनुमाना भावात् । न च वाच्यमीश्वरः पृथ्वी पृथ्वी धरादेषिकता न भवति अशरीरित्या तन्मयदिति प्रत्यनुमानात
For Private & Personal Use Only
।
www.jainelibrary.org