________________
( ६६४ ) अभिधानराजेन्द्रः |
इसिसत्त
ऋषिवादित - पुं० पिशाचादिव्यन्तरनिकायानामुपरि वर्तिनि व्यन्तरनिकायभेदे, प्रव० १२ द्वा० ।
इसिसत्त - ऋषिसप्त- पुं० ऋषिणा सप्त ऋषिसप्तः मदीयतपःप्र नपुंसकमेदे,
ararajesो न त्वमिति पापा ग० १ अधि० (अस्य प्रत्याया युक्तायुक्तत्वविचारो सग शब्दे )
इसिसेड - विधेपुं० मुनि
जोहेसु गाए जह बीससेणे, पुष्फे वा जह अरविंदमाहु। खीणसे जह दंतवक्के, इसीए सेट्टे तह बद्धमाणे ॥ योधेषु मध्ये ज्ञातो विदितो दृष्टान्तभूतो वा विश्वा हस्त्यश्वरथपदातिचतत्त्वतसमेता सेना यस्य स विश्वसेनवर्ती यथाऽसौ प्रधानपुष्पेषु च मध्ये यथाऽरविंद प्रधानमाडुः तथा कतात्त्रायम्त शत कृत्रियास्तैषां मध्ये दान्ता उपशान्ता यस्य वाक्येनैव शत्रवः स दान्तवाक्यश्चक्रवर्ती । यथा ऽसौ श्रेष्ठः तदेवं बहून् दृष्टान्तान् प्रशस्तान् प्रदर्श्याऽधुना जगवन्तं दान्तिकं स्वनामग्रादमाह । तथा ऋषीणां मध्ये श्रीमान् वर्द्धमानस्वामी श्रेष्ठ इति ॥ २२ ॥ सूत्र० । १ ० ६ अ० । -- ० शरे, सूचकत्वात् उपमया निज्ञा प्रदणविन्य के द्रुमपुष्पिकाध्ययने, “जह रहितो अवउत्तो श्सुणा - क्खं न विश् तव । साधू गोयरपतो संजमलक्खपिणायव्वो " दश० १ ० ।
।
इस्स (ईस) - ईश्वर-श-परम्-ईश्वार्येण युक्त ईश्वरः । नि० ० ९ श्र० । ईश्वरश्च अणिमाद्यष्टविधैश्वयुके क्रेशकर्मविपाकाशयेरपराठे सर्वजगत्कारके विशेषे अणिमाद्यष्टविपेश्वर्ययुक्त ईश्वर इत्येके जीवा० ३ प्रति० । स्था० आचा० । अनु० ।" तथा च पतञ्जलिः । क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वर इति । सम्म० । ६० ईश्वरवादिना सर्व जगदीश्वरकृतं मन्यन्तेश्वरं स सद सिर्फ ज्ञानवैराग्यधम्मैश्वरूपं मनुष्यं प्राणिनां च स्वर्गा पवर्गयोः प्रेरकमिति तदुक्तं " ज्ञानमप्रतिघं यस्य, वैराग्यं व जगत्पतेः। श्वचैव धर्म स दि सिर्फ चतुष्य" ।।
sो जन्तुरनी शोयमात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत्स्वर्ग या इवमेव वा ॥ २ ॥ तदसमीचीनम् । ईश्वरप्राहकप्रमाणानावात् । अथास्ति तदूग्राहकप्रमाण मनुमानम् । तथादि यत् स्थित्वाऽभिमतफनसंपादनाय प्रपत मत्कारणाधिष्ठितं यथा वास्या वैधीकरणादौ प्रवर्तते च स्थित्या सकलमपि विश्वं स्वफलसाधनायेति न खलु वास्यादयः स्वत एव प्रवर्तन्ते तेषामचेतनत्वान् स्वनावत एव चेत् प्रवर्तन्ते तर्हि सदैव तेषां प्रवर्तनं भवेत् न च भवति तस्य स्थित्वा स्थित्वा प्रवर्तनं केनचित्प्रेक्कावता प्रवर्तकेन भवितव्य सकस्यापि च जगतः स्थित्वा स्थित्वा स्वफलं साधयतः प्रवर्तक ईश्वर एवोपपद्यते नान्यः इतश्विर सिद्धिः । तथा अपरमनुमानं यत्यारिमाएर ल्या दिनक्रमसनिवेशविशेषताक तच्चेतनावता कृतं यथा घटादिपारिमाएकल्यादिसन्निवेशसिपमा भूधरादिकमपि सिसाधनेन पक्वस्य प्रसिद्धसंबन्धत्वात् तथाहि सकलमपीदं विश्ववैवयं कर्मनिबन्धनमिच्छामोयतो मी वैतादिमयदादयः पर्वता भरतरात्रत विदेहान्तरङ्गी पादीनि च क्षेत्राणि
Jain Education International
इस्सर
तथा तथा प्राणिनां सुखदुःखादिहेतुतया यत्परिणमन्ते तत्र तथा तथा परिणामने तत्तनिवासिनामेव तेषां जन्तूनां कर्मकारणमवसेयं नान्यत्तथाच दृश्यते एव पुण्यवति राज्यमनु शासति हूपतौ तत्कर्मप्रभावतः सुभिक्कादयः प्रवर्तमाना कर्म [च] जीवति जीवधनायवा रणाधिष्ठितत्वे चेतनावत्कृतत्वे च साभ्यमाने सिद्धसाधनम् । अथ बुद्धिमान वेतनावान् वा विशिष्ट पवेश्वरः साध्यते तेन न सिकसाधनं तर्हि दृष्टान्तस्य साध्यविकलता वास्यादौ घटादी बेश्वरस्थाधिनायकत्वेन कारणत्वेन वा व्यायमा स्यानुपवज्यमानत्वात् वर्फकिकुम्नकारादीनामेवं तत्र तत्रान्वयव्यतिरेकता व्याप्रियमाणानां निश्चीयमानत्वात् । अथ वार्ड क्यादयोपीश्वरप्रेरिता एव तत्र तत्र कर्मणि प्रवर्तन्ते न स्वतस्ततो न दृष्टान्तस्य साध्यविकलता । नन्वेवं तर्हि ईश्वरोप्यन्येनेश्वरेश प्रेरितः स्वकर्मणि प्रवर्तते न स्वतो विशेषाभावात् सोऽप्यन्येनेश्वरेण प्रेरित इति विकास संध्यायां तमःसंततिरिवारपर्यन्ताभ्याम्भ्यमापादयन्ती प्रसरत्यनवरचा । अथमन्येथा वर्डक्यादिको जन्तुः सर्वोपि स्वरूपेणास्ततः सप्रेरित एव स्वकर्मणि प्रवर्तते भगवांस्त्वीश्वरः सकलपदार्थहाता ततो नासी स्वकर्म एयन्यं स्वप्रेरकम, सदस्यसम्] इतरेतरापदोषप्रसङ्गात् तथाहि पदार्थ यथावस्थितस्वरूपज्ञातृत्वे सिद्धे सत्यन्या प्रेरितत्व सिकिः श्रन्याप्रेरितत्वसिकौ च सकलजगत्कारणतः सर्वज्ञत्वसिद्धि रित्येका सिकायन्यतरस्याप्यसिद्धिः असि वीतरागश्च तत्किमर्थमन्यं जनमसद्वापहारे प्रवर्तयति मध्यस्था हि विवेकिनः सद्व्यवहार एव प्रवर्तयन्ति नासयबहारे, स तु विपर्ययमपि करोति ततः कथमसी सर्वो वीतरागो वा अयोध्यते सवहारविषयमेव भगवानुपदे ददाति तेन सर्वको वीतरागध पथाधर्मकारिजनसमुदः तं फलमनाचयति येन समाधयते तत उचि तफलदायित्वाद्वियेकयानेच भगवानिति न कचिद्दषः तदध्य समीहिताभिधानं यतः पापपि प्रथमं स एव वर्तयति नान्यो न
स्वयं प्रवर्त्तते तस्यात्वेन पाये धर्मे वा स्वयं प्रवृत्तेरयोगा ततः पूर्व पापे प्रवर्तयते तत्फलमनुज्ञाव्य पञ्चाकम्मै प्रवर्तयतीति केवमीश्वरस्य प्रेापूर्वकारिता । अथ पाये ऽपि प्रथमं प्रवर्तयति तत्कर्माधिष्ठित एव तथाहि तदेवं तेन जन्तुना कृतं कर्म यद्वशात्पाप एव प्रवर्त्यत ईश्वरोपि च भगवान् सर्वज्ञः तथा रूपं तत्कर्म साक्षात् ज्ञात्वा तं पाप एव प्रवर्त यति तत उचितफलदायित्वाचा कापूर्व कार ति । ननु तदपि कर्म तेनैव कारितं ततस्तदपि कस्मात्प्रथमं कारयतीति स पापकारिता अथाधर्ममसी न कारयति किंतु स्वत एव सोऽधर्ममाचरति अधर्मकारिण तु तत्फलमसदनापयति तदन्येश्वरपत्पादित वरराजादयो नाम धर्मे जर्म प्रवर्तयन्ति धर्म मेहादिकमनुज्ञाययन्ति तद्भगवानवरोपितमन्ये ही श्वराः पापप्रतिषेधं कारयितुमीशाः नदि नाम राजाकेपि प्रशासनाः पापे मनोवाक्कायनिमित्ते सर्वथा प्रतिषेधचितुं प्रविष्यवः स तु भगवान् धर्माधर्मविधिप्रतिषेधविधापनसमर्थ इष्यते तत्कथं पापे प्रवृत्तं न प्रतिषेधयति भप्रतिषेधश्च परमार्थतः स एव कारयति तत्फलस्य पश्चादनुनावनादिति तदवस्थ एव दोषः । अथ पापे प्रवर्तमानं प्रातबेधितुमशक्त इयते तर्हि नैषो के रिदमभिधातव्यं सर्व
For Private & Personal Use Only
www.jainelibrary.org