________________
सिभासिय अभिधानराजन्मः।
सिवाश्य समयाहिया नकोसेणं दससागरविमाइं लिई पसत्ता स्वयाणि गहियाणि सो जक्खो सुविणए महिसे मग्गइ तेण वितेण परं वोच्चिष्णा देवा य देवमोगा य एवं संपेहेइ संपे
सेहिणापिटुमया दिन्नति।सामिणो निसीसाधम्मघोसोधम्म
जसो य एगस्स असोगवरपायवस्सहेका परियटुंति। ते पुव्वहेइत्ता आयावणनूमीओ पञ्चोरुना पचोरुनश्त्ता तिदं
मेडिया अबरबहाव गयान परियत्तश्तओ पक्को जण तुन्ने मकुंमिश्रा जाव धाउरत्तवत्थाओयगेएहांतश्त्ता जेणे व
एसा सहावीरोभणश्तुन्नंति। तजएको काश्यनूमि गउ जाव आलंजिया एयरी जेणेव परिव्वायगावसहे तेणेव गया तहेव अत्थश् त विश्व विगतत्यवितहेष अत्थश्तेहिं उवागए नंगणिक्खेवं करे करेइत्ता आलंजियाए ण- नायं जहान पक्कस्स विलकी तल समीपुच्चिओनयवया मणियरीए सिंगामग जाव पहेसु अप्पमयस्स एवमाइ
यं जहाश्हेव सोरियपुरेसमुदविज राया आसिजनदत्तो ताव
सो।सामजसा तावसीताण पुत्तोनार ताणिचं गवित्तीणि एक क्खइ जाव परूवेइ अत्यिणं देवाणप्पिया ! मम अति
दिवसं जिमंति एकदिवसं उववासं करोति। अन्नया ताणि तं नार सेसे णाणदसणे समुप्पम्मे देवलोएस एं देवाणं यं पुव्वापदे असोगपायवस्स हेद्राग्वेऊणं गच्छति श्ल यध्वे यजहमेणं दसवाससहस्से तहेव जाव वोच्छिष्णा देवा
वाल बेसमणकाश्या तिरियं जं भगादेवा तेणं तेणं वीश्वयंता य देवमोगा य तएणं प्रासंनियाए एयरीए एवं एएणं
पेच्चंतितं दारयंलहिणा मानोरतिसो ताज चेव देवनिकायाउ
तजते तस्साणुकंपाए तंगयंथनंतित्ति । एवं सो उस्सुक्कबाल अनिलावणं जहा सिवस्स तं चेव जाव से कहमेय नावो अनया तेहिं जं जगदेवेहिं पन्नत्ति पाझ्याउ विजाउ पामम्मेण एवं ? सामी समोसले जाव परिसापमिगया जगवं ढि त कंचणकुमियाए मणियारो याहिं श्रागास हिंग गोयमे तहेव निक्खापरियाए तहेव बहुजणसई निसा- अन्नया वारवरंगओ वासुदेवेण पुच्चिओ किं सोयंति सोनममे तहेव सव्वं नाणियव्वं जाव अहं पुण गोयमा !
रति कहे तो अनकहा एवं खेवं काऊण अहिट्टिो गओ एवमाइक्खामि एवं जासामि जाव परूवेमि देवोएसु
पुव्वविदेहं तत्थ य सीमंधरं तित्थयर जुगबाहुवासुदेवो
पुच्च। किं सोयति तित्थगरेण नणियं सव्वं सोयति जुगएं देवाणं जहम्मेणं दसवाससहस्साई लिई पम्मत्ता
बाहुणा पक्कवयषणं विसव्वं उवयकं नारो वितं निसुणित्ता तेण परं समयाहिया उसमयाहिया जाव उक्कोसेणं तेत्तीसं सप्पश्कणं अवरविदेहं गतो तत्थ वि जगंधरं तित्थयरं महासागरोवमाई लिई पप्मत्ता तेण परं वोच्छिम्मा देवा य बाहु वासुदेवा तं चवपुच्छानगवया वितं चेव वारियं महादेवलोगा य । अत्यि णं नंते ! सोहम्मे कप्पे दवाई
बाहुस्स वि तं सव्वमुवगय नारओ वि तं सुणित्ता बारवर
गयो वासुदेवं भणः किं ते तदा पुच्चिय वासुदेवो भणइ किं सव्वम्माइंपि अवमाइपि तहेव जाव हंता अस्थि । सोयांत नारो जण सव्वं सोयंति । वासुदेवो भणशकि एवं ईसाणे वि एवं जाव अश्चए वि एवं गेविजविमा- सव्वंति तो नारो खुभित्रोन किंचि उत्तर देशाती काह णेसु अणुत्तरविमाणेसु वि ईसिप्पनाराए वि जाव हंता
वासुदेवेण भणियं । जत्थ ते तं पच्चियं तत्थ पयपिपुज्यिव्वं अत्थि । तएणं सा महई महालिया जाव पमिगया । |
जुत्तं तिखिसिप्रोताहे नारोनण सव्वं भट्टारओन पुनिवत्ति
चितेनमारको जा ईसरिया संबुको पढममज्झयणं सोय तएणं आलंजियाए णयरीए सिंगागतिगअवसेस
व्वमेव श्चाश्यं वदात एवं सोणिवि दवाणित्ति ॥ पा० । जहा सिवस्स जान सव्वमुक्खप्पहीणे णवरं तिदमकुंमि- उत्तराभ्यनादिके (देवेन्षस्तवादिके) श्रुतविशेषे, प्रा० म०प्र०। यंजाव धाउरत्तवत्थपरिहिए परिवमियविनंगे आलं- ___ 'इसिनासिए य जहा' ऋषिभाषितेषूतराध्ययनादिषु । सूत्र० । नियं जयरं मऊ मज्केणं णिगच्चाइजाव उत्तरपजिम इसिजासियज्यण-ऋषिजाषिताध्ययन-न० प्रश्नव्याकरणदिसीनागं अवकम, अवकमत्ता तिदमकुंमियं च
|
दशायास्तृतायभ्य
दशायास्तृतीयेऽध्ययने, । स्था० १० ग॥ जहो खंदो जाव पवइओ सेसं जहा सिवस्स जाव |
शसिया-इपिका-स्त्री मुजागर्ननूतायां शलाकायाम, से जहाअव्वाबाई सोक्खमणुनवांत सासयं सिखा सेवं नंते |
णामए के पुरिसे मुंजाओ इसियं अभिणिवाट्टित्ता णं सव
दसज्जा इसियंति' तमनभूतां शलाका प्रथकृत्य दर्शयेदिति । नंतेत्ति । न० ११ श० १२ न।
सूत्र०२१०२०। शसिनासिय-ऋषिजाषित-न० ऋषयः प्रत्येकबुरूसाधवस्ते-इसिस-ऋषिवंश-पु० । गणधरव्यतिरिक्ताः शेषा जिनशिप्या चात्र नेमिनाथतीर्थवर्तिनो नारदादयो विंशतिः । पार्श्वनाथ- | ऋषयस्तेषां वंशे, तवंशप्रतिपादके समवायाङ्गादिश्रुते च। तीर्थवर्तिनः पञ्चदश वर्षमानस्वामितीर्थवर्तिनो दश प्राह्या- 'सिक्से श्य' गणधरवंश इति च गणधरव्यतिरिक्ताः शेषा स्तैर्भाषितानि पञ्चचत्वारिंशात्संख्यान्यध्ययनानि श्रवणाच- जिनशिष्या ऋषयस्तवंशप्रतिपादकत्वारषिवंश इति च । भिकारपति ऋषिभाषितानि अङ्गबाह्येषु सत्कालिकातवि- तत्प्रतिपादनं चात्र पर्दूषणाकस्पस्य समस्तस्य ऋषिवंशप
र्यवसानस्य समवसरणप्रतिक्रमेण नथितत्वातासमश्स प्रत्रपुरूसंप्रदाया“सौरियपुरेनयरे सुरंपरोनाम जक्सो धर्ण-
| सिवाइ (न्) ऋषिवादिन-पुं० पिशाचादिव्यन्तरमिकायाजो सट्ठी सुनदा प्रजा तेहिं अन्नया सुरंधरो विनातो जहा ॥ अश्मम्हाणं पुत्तो होहिश्तोतुम्मे महिससयंदोमात्तिापवं ताण .
। मामुपरिवर्तिनि म्यम्तरनिकायविशेषे, भी। संजाओपुत्तो पत्यंतरेनगर्ष बरूमाणसामी ताणि संबुकिहि- इसिवाइय-ऋषिवादिक-पुं पिशाचादिव्यन्तरनिकायानामुपतित्ति सोरियपुरमागप्रोतमोसेट्टीसज्जानिम्गभो संयुको भणु- रिवर्तिनि व्यस्तरजातिविशेष, प्रम०४ा । प्रव०।
शेषषु,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org