________________
( ६६२ ) अभिधानराजेन्द्रः ।
भद्दत
वसंत के जाव अपरिनृए अभिगयजीवा जीवा जाव विहरति तरणं तेसिं समणोवासयाणं सदा कयाविएगयो समुवागयाणं सहियाणं समुविद्वाणं सरिए साणं यमेयारूवे मिहोकहा समुल्लावे अन्न थिए समुपज्जत्था देवलो णं अज्जो देवाणं केवइयं कालं पिता ? तरणं से इसिनद्दपुत्ते समणोवासए देवडिगहि ते समणोवासए एवं क्यासि देव लोपसु णं जो देवाणं जहणणं दसवाससहस्साई विई पणता तेण परं समाहिया दुसमयाहिया जाव दससमयाहिया सं खेज्जसमयाहिया संखेज्जसमयाहिया नक्कोसेणं तेतीसं सागरोवमट्टिई पता तेण परं बोच्चिएणा देवा य देवलोगा य तरणं ते समागोवासगा इसिनद्दपुत्तस्स समोवासगस्स एवमाइक्खमाणस्स जाव एवं परूवेमाएस्स ए यम णो सद्दति णो पत्तियंति णो रोयति एयमहं स दहमाणा पत्तियमाणा अरोपमाणा जामेव दिसिं पाउन्नूया तामवदिसं परिगया । तेणं कालेणं तेणं स मरणं समणे जगवं महावीरे जाव समोसढे जाव परिसापज्जुवास तरणं ते समणोवासगा इमी से कहाए
कट्ठा समाणा हट्ठट्ठा एवं जहा तुंगियोद्देसए जाव मंसंति । तएवं समणे जगवं महावीरे तेसिं समणो
गाणं तीसे मह धम्मकहा जाव आणाए आराहुए जवई । तरणं ते समणोवासगा समणस्स जगवओ महावीरस्स प्रति धम्मं सोचा एिसम्म हट्ठतुडा उट्ठाए उट्ठेति उट्ठेश्त्ता समणं जगवं महावीरं वंदांत णमंसंति वदित्ता एमंसित्ता एवं व्यासि एवं खलु जंते ! इसिहपुत्ते समणोवासए अम्हं एवमाक्खर जाव एवं परूवे देवो णं अज्जो ! देवाणं जहोणं दसवाससहस्साई विई पत्ता तेण परं समयाहिया जाते परं वो देवाय देवल्लोगा य । से कहमेयं जंते ! एवं अज्जो ! ति समणं जगवं महावीरे ते समणोवास एवं वयासी जेणं अज्जो ! इसिनदपुचे समणोवासए तु एवमाइक्खई जाव परूबेड़ देवलोगेसुज्जो देवाणं जहोणं दसवाससहस्साई विई पातं चेत्र समयाहिया जाव तेण परं वोच्छिष्टा देवाय देवल्लोगा य सचेणं एसमडे अहं पुण अज्जो ! एवमाक्खामि जान परूवेमि देवलोगेणं अज्जो ! देवाणं जहणं दमवाससहस्साई तं चैव जाव तेणपरं वोच्छा देवाय देवओोग्गा य सच्चेणं एसमट्ठे । नणं ते समणोवासगा समणस्स जगवओ महावीरस्स प्रतियाओ एयम सोच्चा णिसम्म समणं जगवं महाबीरं वंदंति समंसंति वदेत्ता नमसित्ता जेणेव इसि -
Jain Education International
For Private
इस पुत दत्ते समणोवास तेणेव उवागच्छंति नवागच्छत्ता इसिनदपुत्तं समणोवासगं बंदंति णमंसंति एयमहं सम्मं विणएणं भुज्जो नुज्जो खायेंति । तएणं ते समणोवासमा पसिनाई पुच्छंति ३ त्ता अट्ठाई परियादियंतितासमणं जगवं महावीरं बंदंति णमंसंति बंद - ताणमंसित्ता जामेव दिसिं पाउन्नूया तामेव दिसिं पामगया जंतेति ? जगवं गोयमे समणं जगवं महावीरं बंद मंस 2 एवं वयासी पनूणं जंते ! इसिनद्दपुत्ते समणोवास देवाप्पियाणं अंतिए मुंने वित्ता गारा गारियं पव्वइत्तए ? गोयमा ! णो णडे समs गोयमा ! इसि जद्दपुत्तेणं समणोवासए बहुहिं सीलव्य गुणन्त्रय वेरमण पञ्चकखाए पोसहोक्वासेहिं महापरिगएहिं तवोकम्मेहिं अप्पाणं जावेमाणे बहूहिं वासाई समणोवासगपरियागं पाउ णिहिति २ ता मासियाए संबेहणाए अत्ताणं ज्यूसेहिति २ ता सहित्ता असणार बेदेश छेदेत्ता आलोय परिकते समाहिपत्ते कासमासे कालं कि : सोहम्मे कप्पे अरुणाने विमाणे देवत्ताए नववनििति । तत्थां प्रत्ये गइयाणं देवाणं चत्तारि पविमाई विई पत्तातत्यं इसिजपुत्तस्स देवस्स चत्तारि पलिप्रोमाई विई नविस्सई | सणं जंते ! इसिनद्दपुत्ते देवत्ताओ देवलगाओ उक्खणं जाव कहिँ उवज्जिदिइ ? गोयमा महाविदेहे वासं सिज्जिहि जाव तं काहिति सेवंते जंतोत्ते । जगवं गोयमे जाव अप्पाएं जावेमाणे विहरs तरणं समणे जगवं महावीरे अम या कयावि
जिया गयओ संखवणाओ चेइयाओ पा णिक्खम परिणिक्खमइत्ता बाहिरिया जणवयविहारं विहर । तेणं काणं तेणं समएणं आलंनिया एामं णयरी होत्या । वाओ संखवणे चेश्ए वा तत्यणं संखवणस्स चेइयस्स दूरसामंते पोग्गले णामं परिव्वाए परिवस । रिउव्वेय जउव्वेय जाव नए सुपरिनिट्ठि
ब ब आणि क्खिणं तवोकम्में उ वाहाओ जाव आयावेमाणे विहरइ । तएणं तस्स पोग्गलस्स ब ब जाव आयावेमाणस्स पगइनद्दयाए जहा सिवस्स जाव विनंगे णामं प्राणे समुप्पो सेणं तेणं विनंगे णामं अष्पाणां समुप्ययेणं बंजलोए कप्पे देवा लिई आइ पास । तरणं तस्स पोग्गलस्स परिव्वा यस अयमेयारूवे न्नत्थिए जाव समुप्पज्जित्था । प्रत्थि मम अतिसेसे पाणदंसणे समुप्पसे देवलो - एस ए देवाणं जहणं दसवाससहस्साई विई पष्ठत्ता तेण परं समयाहिआ घुसमयाहिया जाव असंखज्ज
Personal Use Only
www.jainelibrary.org