________________
इल्ल
अभिधानराजेन्द्रः ।
इसिभहपुत्त इन-इस-मतुवर्थके प्रत्यये, “मतुवत्थं च मुणेजह मासे श्वचणं | इसिणिया-इसिनिका-स्त्री०सिनामकानार्यदेशोद्भवायो नाचमतुवं च इति" पं० सं०३ द्वारा भाव।
र्याम्, प्रका०१पद। इवी-देशी० शार्दूखे, सिंदे, वर्षत्राणे च । देना। इसितमाग-ऋषितमाग -पुं० तोसिदेशस्थे शैलपुरनगरस्थे
वीर-देशी०वृष्टणम, वृष्टिधारणे गृहद्वारे च, दे० ना। स्वनामख्याते सरसि, “ सेअपुरेशसि तमागम्मि होति अठाइयो-देशीदरि, कोमले, प्रतीहारे, अवित्रे, कृष्णवणेच देना हिया । महिमा तोससिदेशे शैलपुरे नगरे ऋषितमागे सरसि श्व-व- अव्य० साहश्ये, उत्प्रेक्षायाम, तं० । ईचदर्थे वाक्या- प्रतिवर्षे महता विचनाष्टाहिका महती महिमा भवतीति ।
संकारद्योतकता चास्य तत्र उपमायामिवेन नित्यसमासो वृ०१०।तोशस्निनगरस्थ स्वनामख्याते सरसिच। "तोसविभक्त्योपश्चेति वार्तिकेन नित्वसमासः । विभक्तोपा- लीनगरम्मि सिवानो,, तोशलिनगरवास्तव्येन वणिजा ऋषि भावश्च । वागर्याविव संपृक्ती वागर्थप्रतिपत्तये । रघुः अस्य
पायो नाम वाणमन्तर उज्जयनी कुत्रिकापणास्त्रीत्वान्ते बुद्धिच " मिवपिव विव व्व व विअ श्वार्थे वा छ ।२।०२। माहात्म्येन सम्यगाराधितस्ततस्तेन ऋषितभागनाम सरः इति प्राकृतसूत्रेणेवार्थ एतेषामेव प्रायः प्रयोगो नवति । कुम- कृतमिति वृ०३३०। अंमिव-चंदण पिव हंसो विव.साअरोग्य खारोओ.सेसस्सव | इसिदास-ऋषिदास-पुं० राजगृहस्थे स्वनामख्याते श्रेष्ठिनि, निम्मायो (फुवनी पनवणं वातं.)कमबंचित्रपके निलुष्प- | भणु० ३ ० ३ ०। (तद्वक्तव्यता धनश्रेष्टिवत् अणुत्तरो बमान श्वेति । प्रा० व्या०i
ववाश्य शन्दे) इस-दुष-गती,सर्पणे च । दिवा० पर० सक सेदश्च्यात ऐ | मिटामायण-पिता
व । दिवा० पर० सक० सदश्प्यात | सिदासज्जयण-ऋषिदासाध्ययन-न । ऋषिदासषक्तव्यता ध्यत्-पेषीत-इषित एषित्वा । अनु-अन्वेषणे,गवेषणे वाच। प्रतिबकेऽनुत्तरोपपातिकदशायास्तृतीयवर्गस्य तृतीयेऽध्ययने, (रि)सि ऋषि-पुं०पश्यन्तीति ऋषयः। औपण। उपा० ऋण- अणु वाचनान्तरापेक्या प्रथमेऽध्ययने च स्था०१०म०। ज्वृषभत्र्वृषौ वा ।१।४१ ति सूत्रेण वैकल्पिको 'रि' शसिदिप्स (दत्त) ऋषिदत्त- पुं० भरतवर्षवासिसुमतिजिन इत्यादेशः। रिसी पक्के । इत् कृपादौ । ७।१ ।२७ । इति समानकालिके ऐरावतवर्षवासिनि जिनन्नेदे,-"सुमई य नरहसूत्रेणेकारादेशः। इसी । अतिशयज्ञानिनि साधी, औछ । चासे सिदिमजिणो य एरवणयवासेय" तिः समः ।सुअवध्यादिज्ञानवति, उपा० । शानिनि।भ० एश० ३५००।
स्थितसुप्रतिबुकानां कौटिककाकन्दकानां शिष्ये, काश्यपगोप्रत्येकबुरूसाधौ, । पा०॥ ऋषीणामुत्तमं होतनिर्दिष्टं पर
त्रोत्पन्ने स्वनामख्याते स्थविरे च ॥ कल्प। मर्षिभिः । हिंसादोषनिवृत्तानां वृतशीलविवर्धनम् ॥७॥ पश्य | शसिदत्तय-ऋषिदत्तक-पुं० स्थविरात् रािसगुप्तान्मानवगणस्य न्ति यथा वस्त्विति ऋषयो मुनय इति । हा० । मूनोत्तर- द्वितीये कुबे, कल्प० । गुणयुते साधौ, ध० ३० अधि० मुनी, उत्त०१२ अ०। इसपरिसा-ऋषिपरिषत-स्त्री० पश्यन्तीति ऋषयोऽवभ्यादि गणधरव्यतिरिक्ताः शेषाः जिनशिच्या ऋषयः इति । सम।
ज्ञानवन्तः (उपा०२०) तपध परिषत्परिवारः ऋषिपरिषत् २४ स०। पं०चूजे णामिवं " ता सिणास एसो, । स
अतिशयज्ञानिसाधूनाम्परिवारे, औः ॥महश्महालियाए परिएष ऋषिर्वर्तते येन ऋषिणाई वान्ता त्यक्तेति। उत्त०१२१०।
साए " । पश्यन्तीति ऋषियो शानिनस्तद्रपा पर्वत्परिवारः ऋषेत्रक्षणं यथा ॥ अनिए अवासो समुआणचरिआ, अप्लाय उंचं पय
ऋषिपर्षत्तस्यै । भ० ए श० ३३ ० ।
इसिवान-ऋषिपाल-पुं० स्वनामख्याते ऋषिवादिव्यन्तरनिरिक्कया य । अप्पोवहीकाहविवजणा य, विहार
काये इन्भेदे, स्था०२ वा० । स्वनामख्याते वाणव्यन्तरेच। चरिआ सिणं पसत्था ॥ ५॥
सच तोशक्षिनगरवास्तव्येन वणिजा ऋषिपासोनाम वायव्यअनियतवासो मासकम्पादिना अनिकेतवासो वा प्रगृहे तर उज्जयनीकुत्रिकापणात क्रीत्वा तेन बुझिमहात्म्येन सम्यसद्यानादी वासः तथा समुदानचर्या अनेकत्र याचितभिक्का- गाराधित इति । वृ०३१०। चरणम् अज्ञातोच्चं विशुझोपकरणग्रहणविषय ( परि- इसिवालिय-ऋषिपालित-पुं० ऋषिवादिव्यन्तरनिकायेन्द्रदे, कया य) विजनैकान्तसेविता च अल्पोपधित्वमनुल्वणयुक्त
इसिवालियमयमदिया शति-इसिवानियस्स पदसुरघरकारस्ताकोपधिसवि त्वे काहविवजनाच तथा तासिना भएम
यस्सवीरस्स जेहिंसया पुवंतासब्वे इंदापवरकित्तिया शदे० नवियजना विवर्जनं विवर्जना श्रवणकथादिना परिवर्जनमित्य
७प० । आर्यशान्तिसैनिकस्य माउरसगोत्रस्य शिध्ये, स्वनाथः । विहारचर्या विहरणस्थितिर्विहरणमर्यादा श्यमेवंभूता
मख्यातेस्थविरेच । तन्निर्गतायां स्वनामस्यातायां शाखायाम् ऋषीणांसाधनांप्रशस्ताव्याकेपानावात् । प्राङ्गापासनेन नाव
स्त्री० टापण "थेरेदितो अज्जुशसिवालिपाई तो इत्थणं अज्जुचरणसाधनात्पवित्रति सूत्रार्थः। दश०२चूमि० । कपिला
इसिवालिया साहा णिमाया ति” कल्प। दीनामृषीणामिति। हा०२३ द्वा० । स्वनामख्याते ऋषिवादीनेदे च । स्था०ग०।
शसिजद्दपुत्त-ऋषिजपुत्र-पुं०स्वनामख्याते श्रावके, ऋषिनइसिगुत्त-ऋपिगुप्त- पुं० वशिष्ठसगोत्रस्यारर्यसुहास्तिनः शि. रुपुत्रवत्संविनगीतार्थगुरुसमीपश्रवणसमुत्पन्नप्रवचनार्थकोशपये,वशिष्ठसगांत्र स्वनामख्याते स्थविरे, । तस्मान् माणव
सेन नावश्रावण माव्यमिति । ध०र०॥ गणो निर्गतः तथाच "धेहि तो णं इसिगुप्तहिती घासिट्ट
ऋषिन्नपुत्र कथावंसगोत्तेहिं तो पत्य णं माणयगण णामं गणे णिग्गए इति । ताणं कालेणं तणं समएणं आलंजियाणाम एयरी होत्था स्वनामख्याते माणवगणस्य प्रथम कुछ च ॥ करप० । वाणो संखचाणे चइए वमो तत्थणं आनंजियाए इसिण-इसिन-पु-अनार्यदेशनंद, का००।
पायरीए बह ये इसिजद्दपुत्तप्पमोक्खा समणोवासगा परि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org