________________
इरियासमिइजोग
हाम्रो समितो असमितो देवताए पादो बिटो अपण संधितो शत्यधिकम् " श्रा० चू० ४ अ० । ( अस्याः प्रवचनमात्रत्वम् शब्दे (यसमिती अनाजोगप्रतिषेवर्ण जयती(समितेः परिमन्धकः काय शब्दे ) इरियासमिजोग-ईर्ष्यासमितियोग- पु० ईष्यांस मितिव्यापारे "जे एवं इरियासमिश्जोगेण नाविओ भवति अंतरप्पाइति” प्रश्न० १६० ।
(६६०) अभिधानराजेन्द्रः ।
इरियासमिष - ईर्ष्यासमित पुरणं गमनमीच्य तस्यां समित ( सम्यक्प्रवृत्तः ज० २ ० १ ० ) ( उपयुक्तः । प्रध०७२ द्वि०) दत्तावधान ईर्ष्यासमितः । पुरतो युगमात्रभूजागन्यस्तदृष्टिगामिनि, आचा० २ ० ६ ० । आव० " इरियासमिए
या जये" ईरणमर्थ्या गमनं तस्यां समितः सम्यक्प्राप्तः ईय समितः ईर्ष्यासमितता प्रथमभावना यतोऽसमितः प्राणिनोहिंस्यात् सदाउतो यतः सर्वकारमुपयुक्त शर्त आय०४ २० प्रव० । ( इस मितस्य विस्तरेण वक्तव्यता इरियासमिश शब्दे ) (समितस्य प्राणातिपातविरमणव्रतस्य प्रथम भावना भवतीति प्रायाश्वायवेरमण शब्देनाचना च इष्टव्यम् )
सखी० - मी या जपान्तर्गतवर्ष दे, आ० क० । श्लावर्धनगरस्थायां स्वनामख्यातायां देवतायाम् । श्र०म० द्वि० आ० चू० (तत्कथा इआपुत शब्दे ) पधिमवास्येदिति । इसाकूर इलाकूट १० दिपपरपर्वतस्ये सादेष्यधिष्ठित कूटनेदे । स्था० ४ ० । इसादेवी- देवी० पश्चिमस्यकवास्तध्ये दिककुमारी
भेदे, आ० क० । जं० ॥ भा० म० प्र० । स्था० ।
इलादेवीकूम - इलादेवीकूट- न० कुषहिमवद्वर्षधरपर्वतस्थे
इलादेव्यधिष्ठिते कृटभेदे, जं० २ वक० इसापुर झापु पु० खानपुर खादेवी स्वनामख्याते श्रेष्ठिते, तत्कथा यथा ।
एकस्मिन कुत्रचिद्वामेा धर्मगुरोः पुरा । द्विज एकः सपत्नीकः परिवज्यामुपाददे । १ । तप्यते स्म तपस्तीनं प्रीतिर्नागात्परं मिथः । राजेति स्त्री शूङ्गाविचिकित्सा पुनः २ । मृत्वा तौ जग्मतुः स्वर्गं तत्र सौख्येन तिष्ठतः । इतश्च भरतेऽमुष्मिनाम एकलमएमनम् । ३ । शार्धमनाम्नास्ति पुरं प्रति परः । सत्योपयान्त्रिता तस्मिशिलानाम्यस्ति देवता | ४ | एकाच श्रेष्टिनी तत्र सिषेवे तां सुतार्थिनी । स च द्विजाः स्वगत्वा तस्याः सुतोऽजयत् ॥ ५॥ तस्येनापुत्र इत्याख्या चक्रेत्युत्सवपूर्वकम् । स्त्रीजीवो विचिकित्सातः संजज्ञे मंखपुत्रिका । ६ । प्राप्तौ स्मरकरिकीमा वनं घावपि यौवनम् । नृत्यन्तीपुत्री तामझाम्पदेकत। 3। अनवत्प्राग्भवे प्रेम्णानुरागस्तस्य तां प्रति । नैव तस्य दो सुनापतिम् । अक्कयां निधिरस्माकमियं नेमां ददामहे । यदि नः सहचारी स्यादस्माद्वद्या व शिक्षते ॥ ए ॥ नभने यमापि धमेन च ।
Jain Education International
इलियागइ
मुक्त्वा कुटुम्बं तत्कामस्तेषां साथानुगोऽभवत् । १० । शिक्षितः सोथ तद्विद्यां विवाहायाजितुं धनम् । नातटपुरे गत्वा ययाचेऽवसरं नृपः ॥ ११ ॥ जापुत्रस्य नाट्यस्था ऽवसरोऽदायि चूजा । स्वयं शान्तःपुरः सोथ पौराः सर्वेपि चाविशन् ॥ १२ ॥ न्यस्तस्तत्र महान् वंशः फलकं तस्य चोपरि । म्यस्तौ द्वौ द्वौ तथा लोहकीलकौ फलकान्तयोः ॥ १३ ॥ तस्योपरि ननतच्चैरित्रापुत्रो धनाशया । धनिनां द्वारि सौवर्ण--यष्टघां की मां मयूरवत् ॥ १४॥ अधस्तान्पुष्या च गायकीवृन्दा
गीतं गीतं रसस्फीतं प्रीतं सामानिकैर्यतः ॥ १५ ॥ पादः कपातासिका । उत्पत्यात्पत्य गगने ददानः किरणानि सः ॥ १६ ॥ अप्रमत्तः सप्तसप्तपुरः पश्चान्मुखानि च । फल कप्रान्तकीलेषु प्रवेशयति पाडुके ॥ १७ ॥ पर्वते सर्वस्वानी।
राज्ञा दत्ते परं त्यागे प्राक् पञ्चाददते परे ॥ १८ ॥ नयां को पतानि भूयो त्योऽध्यापयत्। तन्मृत्युमीहते राजा स पुनर्धनम | हते ॥ १७ ॥ ज्ञातं तेनाप्यथ यथा नट्यां राजापि रागवान् । स च तत्र स्थितो दृष्ट्वा निकटे श्रेष्टिनो गृहे ॥ २० ॥ युवती : सादरं साधु प्रति जनतत्पराः । नीतासांनी २१ ॥ दीना होते कि विपरागणम् । तदेवं भावयन् प्राप ज्ञानं तत्रैव केवलम् ॥ २५ ॥ राधितियानासने मपुज्यपि । पहराइयपि तत्तद्भावयन्ती समासदत् ॥ २३ ॥ श्रुत्वा परागं स्वं लोकाद् ध्यात्वा दुश्चिन्तितं च तत् । विरक्तो भावनासक्तः प्राप तूपोऽपि केवलम् ॥ २४ ॥ चणी तंत्रज्यन्तरामराः ।
साधु दस्तेषां यः ॥ २५ ॥ आश्यक मित्रापुः प्राययुध्यततो जयः । सम्पतानिप्रदानां कोपि प्रियान् ॥ २६ ॥ आ० क० । ० चू० आ० म० द्वि० । विशे० । साझापतिपु०पत्यगोत्रस्य प्रकाशके आर मं० इलवा-इसापल्या श्री० स्वनामध्यायांत्री इलावण - इलावर्धन - न० इलापुत्रस्य निवासस्थाने पुरनेदे, इतका भरतेमधला एक मनम्। छानामास्ति पुरं प्रस्पर्कितम्परैः । इति । आ० क० । भ० म० । आ० यू० । इलिया इसिका खी० [तृणपत्र मिले हीन्द्रियजयविशेषे । आचा० हीािधीराने परिका
दिरायपिंगणिकृतप्रश्न
कथं भवति उत्तरम् इसकाफो] यरमध्ये काजीपापोत्पद्यत इवि डी० । इसियागः- इसिकागति-०काया च गतिरिति कागतिः परलोकगमनाथै गतिविशेषे, तस्याः स्वरूपं यथा-"लिका पु
देशमपरित्यज्य स्वमुखेनाप्रेतनं स्थानं शरीरप्रसारणेन संस्पृश्य ततः तथा पुच्छे संहरति एवं जीद्यपि कश्विरस्वनषान्तकाले स्वप्रदेशैरुत्पत्तिस्थानं संस्पृश्य परजवायुः प्रथमसमये शरीरं परित्यजति । पं० सं० २८० ।
For Private & Personal Use Only
www.jainelibrary.org