________________
अभिधानराजेन्द्रः। मोहसिकः 'इथिलिंगसिक 'शब्दे । स्त्रीवसङ्गतस्य निन्दा पवादः पके सोपि । 'कगचजतदपयवां प्रायो लुक' । 'त्यिवस' शब्दे । स्त्रीशब्दयुक्त स्थाने न स्थातव्यमिति ति प्राकृतसूत्रेण वा चस्य मुक् । सक्कणे, प्रा० व्या० । 'वसही 'शब्दे । श्रीसंसक्तस्थानादिनिषेधो 'बंभचेरसमा
इन्ज-इज्य-पु-श्नो हस्ती तत्प्रमाणं व्यमहतीति न्यः । हिट्ठाण' शब्द 'बंजचेर गुत्ति' शब्दे च । स्त्रीणां स्वातन्त्र्यनिषेधः 'शत्थिरज शब्द')
अनु०।दएमादित्वादू यत् । वाचा हस्तिप्रमाणविणरा
सिपती, । श्रीप० । यदूषज्यस्तूपान्तरित उतिकदसिका इदं-इदम्-त्रि दि कमि नबोपश्च । पुरोवर्तिनि, । सूत्र०व०
दएको हस्तीन रश्यते तेशच्या ति जनश्रुतिरिति । स्था०६ ३ म०। प्रत्यके, । नि० चू०१०। प्रत्यक्कासन्ने च । आ०
ग०। । महाधनपतौ, भ० श. ३३ २० । प्रा० म०। चू०४ ० । श्यमेव खणं विजाणिया" । दमः प्रत्यक्का
अधिकतरव्यो वा अन्य इति । अनु। “असाइना धणिसन्नवाचित्वादिति । सूत्र १ श्रु०२०।" प्रारंभं जं दुक्ख
यो । इति । प्रा० को० । नृपे, हस्तिपके च । पु-वाच। मिणंति पचा" श्दमिति प्रत्यक्वगोचरापन्नामिति । आचा० १
स्वनामख्याते वसन्तपुरस्थे श्रेष्ठिनि च । “ वसन्तपुरनाधु०३ अ०१०। सूत्र०। प्रश्न । “दुद्दावेदं सुयक्खायं" ।
मास्ति, वसन्तर्नु समं पुरम् । श्रेष्ठी तत्रज्यनामाऽनु-प्रे प्रत्यक्कासन्नवाचित्वादिदम इतिसूत्र १०० अ०। अस्य
यसी तस्य धारिणीति-" । प्रा० क०। वणिजि, दे० ना। च सर्वस्याम् विभक्ती ॥'श्वम श्मः।३ । ७५ प्रति
इब्जग (य)इज्यक-त्रि-स्वार्थे कन् ज्यशब्दार्थे, । आ० प्राकृतसूत्रेण श्मादेशः श्मो-मे-श्म। श्मेण-स्त्रीयामपि-श्मा |
म०प्र० । खियां तु टापि वा अत श्त्वम् ।श्त्यका शज्यकासौ"पुंखियोर्नवाऽयमिमित्रा सौ"G1३।७३ ति प्राकृत
इनान्यायां खियाम् ! वाच। सूत्रेण अयमिति (लिङ्गे मि इति स्त्रीलिङ्गे वैकल्पिक भादेशः । अहवा अंक अकजो-मिश्रा बाणिअधूत्रा । पक्के
| इन्नगमिन-इन्यकरिम्न-पुं-न्यवासके, इन्भन्जिाणि श्मो श्मा-" षष्ठीसप्तम्योः स्सिस्सयोरत्" । ३। ७४।
नाणाविहभक्त्रहत्यगयाणि स गिहेहिंतो निम्गयाणि । प्रा० इति प्राकृतसूत्रणेदमः स्सि स्स श्त्येतयोः परयोर्वा अद्भवति म०प्र०। अस्सि अस्स । पक्के इमादेशोपि । श्मस्सिं श्मस्स-बहुबा
नजाइ-इन्यजाति-स्त्री. आर्यजाती, धिकारादन्यत्रापि अद् भवति । एहि-पसु-आहि एभिः एषु गविहा जाइ आरिया मणुस्सा पमत्ता तंजहा अंवट्ठा प्रानिरित्यर्थः 'डर्मेन हः, ।।३। ७५ । इति प्राकृतसूत्रेण
य कलंदा य, वेदेहा वेदिगाश्या । हरिया चुंचुणा चेव, कृतेमादेशात्परस्य के स्थाने मेन सह वैकल्पिके हादेशे.
उब्जेया इन्जजाइओ॥१॥ शह पके श्मस्सि इमम्मि। नन्थः ।। ३ । ७६ । इति प्राकृतसूत्रण दमः परस्य ः स्सिम्मित्था तिप्राप्तस्थो निषिध्यते
जातिर्मातृका पक्कस्तया आर्या अपाया निदोषा जात्यार्या वि। इह श्मस्सि श्मम्मि । णोऽम् शस्टाभिसि ।।३। ७७।
गुरुमातृका इत्यर्थः । अम्बष्ठेत्याद्यनुपुष्प्रतिकृतिः पमप्येता इति प्राकृतसूत्रेणामशस्टाभिस्सु इदमो वा ण इत्यादेशो
न्यजातय इति । इनमहन्तीतीच्या यदलव्यस्तूपान्तरित जबतिणं पेच्छ ।ण पेच्छाणण-हिं क। पके श्मं श्मे श्मे
उच्छ्रितकदलिका दएको हस्ती न दृश्यते ते ज्या इति श्रुति ण श्मेहि । द्वितीयैकवचनेऽमि । अमेणम् ।।३।७। ति
स्तेषां जातय न्यजातयस्ता पता इति । स्था०६ ग०।। प्राकृतसूत्रेणामा सहितस्येदम स्थाने इणम् इत्यादशो वा भव- इब्जदास-इज्यदास-पुं० स्वनामख्याते श्रेष्ठिनि, । ती०। ति ण पेच्छ पके श्मं सौ-अमि च नपुंसके । “क्लीव स्य- इन-इन-पुं०३ण-भ- किश्च । हस्तिनि, जं० २२० । अनु०। मेदमिणमौ च" ।३ । ७ए। शत प्राकृतसूत्रेण स्यम्यां इमही-इमही-स्त्री० : कामस्तस्य मह्यः कामिन्यः स्त्रियाम,गा. सहितस्थ दम णमो णम् च नित्यमादेशो भवति । इदं
इ (मा) (मि ) मी-श्यम् स्त्री० प्रत्यवायाम् " पुंस्त्री. श्णमो इणं । धणं चिट्ट पेच्च वा । प्रा० व्या०। इदा (या)णि-श्यएिंह-इदानीम्-अव्य इदमीदानीम् सम्प्र
योनवायमिमिआ सौ-७४-७३ ति प्राकृतसूत्रेण स्त्रीलिड्ने त्यर्थे,-वाच० आणि कोणो कं धत्तव्वयं श्च्च- । अनु।
इमि आदेशः ।आजातेः पुंसः ।। ३।३५ति जाति वाचिनः
पुलिकाद्वा आत्वम् । शमिए, श्माए, इमिणं श्माण। प्रा० व्या । 'श्यहिए गच्छ' ॥दानी गच्छामीति ।स्था० ३ ० । 'कामं स्वमु पाउसो श्वाणि ति-आचा०२१०१ अ०१० ३०।
इय-इक-देशी० क्वापि प्रवेशार्थ,-कमिति देशीपदं कापि प्र. "मांसादेर्वा । तिप्राकृतसूत्रेणानुस्वारस्य विकल्पेन सोपे
वेशार्थ वर्तत इति आ०म०शि० एतस्य निकेपो यथा श्कमपि श्याणि श्याणि । दाणि दाणि प्रा० व्या।
चतुर्का तद्यथा नामकं स्थापनेकं ब्रव्येकं भावेकं च । तत्र इपुर-इदुर-न० कोष्टिकामुखगन्च्या उपरि दीयमाने सुंवा- नामस्थापने प्रतीते । अन्येकं "दोहारस्मविगइमेया तु दिव्यूते ढंचनकादिके, अनु । महति पिटके, येन समस्तापि
दब्वाइं" दोरे इति सूत्रे दवरके मौक्तिकान्याधिकृत्य भाषि
पर्यायापेकया हारस्य मुक्ताफसकलापस्य विनिषेशनं प्रवेरसवतीस्थम्यते-राज।
पानम् “ए आ अंतुदब्वम्मि" पतान्युदाहरणानि व्ये भव्यइई-इद्दएम-पुंजमरे, देना ॥
विषयाणि "नाणातियं तस्साया पोयणं भावसामाई" तस्येइक- इन-इन्ध भावे क्त-पातपे, दीप्ती, आश्चर्ये च । कर्तरि
ति सामादि सम्बन्धे । तस्य सामादरात्मनि प्रोतनमात्मनि क्तादीप्ते, गन्धे च । त्रिवाच ।
प्रवेशन भावेकमिति । प्रा०म०वि०। प्रा० ०।इध-इह-अव्य इहहचोर्हस्य' इति प्राकृतसूत्रेण शौरसन्यां
इत-त्रि० गते, समियं उदाहु सम्यक् श्तं गतमिति । सूत्र धः। प्रा० व्या० । इदं हश्शादेशः। अस्मिन्काले देशे दिशि वा
१श्रु०६०। प्राचा। स्थानकाते,परिच्छिने, प्राचा श्त्यर्थे, वाच॥
१७००० ७० प्राप्ते, विशे०।तो इतः स्थित श्त्यनाइंध-(चिएह) चिह्न-नचिहेन्धो वा'। शत वा न्वादेशः। एहा |
न्तरम् ।नं। विशे० नावे क्तः । गती, काने च । वाच।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org