________________
इत्थी
भनिधानराजेन्द्रः। शिरजेदे विषगएकूषरत्नापहाराख्ये सत्यपि दोषत्रये मान्य- जहा नई वेयरणी, दुत्तरा इह संमता । स्थ्यमवलम्बेत न च तस्य तदवसम्मनेपि निदोषतेति । एव
एवं लोगांस नारीओ, दुत्तरा अमईमया ॥ १६ ॥ महान्यवश्य भाविरागकार्यमैपुने सर्वदोषास्पदे संसारखके कुतो निदोषतेति। तथाचोक्तम् "प्राणिनां वाधकं चैतच्ग
जेहिं नारीण संजोगा, पूयणा पिट्ठतो कता ॥ बैगोतं महर्षिनिः। नलिकातप्तकणक प्रवेशज्ञानतस्तथा ॥१॥ सवमयं निराकिच्चा, ते हिया सुसमाहिए ।। १७॥ मनं चैतदधर्मस्य नवभावप्रर्धनम् ॥ तस्माद्विषान्नवत्याज्यमिदं य घेत्युदाहरणोपन्यासार्थः यथा चैतरणी नदीनां माये पापमनिच्छतेति ” नियुक्तिगायात्रयतात्पर्यार्थः ॥ १५ ॥ ऽश्यन्तवेगवाहित्वात् विषमतटत्वाच्च स्तरा झझ्या एव
साप्रतं सूत्रकार उपहारव्याजेन गएमपीमनादिष्ठान्तवादि- मस्मिन्नपि लोके नार्यो ऽमतिमता निर्विवकेन होनसत्वेम 5: नां दोषोतिभावयिषयाह । ( पवमेगे इत्यादि ) पवमिति ग- सोनोसीयन्ते । तथाहि । ता डावजावैः कृतविद्यानपि स्वीकुर्वएकपमिनादियान्तवनेन निर्दोष मैयुनमिात मन्यमाना एके न्ति । तथाचोक्तं "सन्मार्गे तावदास्ते प्रभवति पुरुषस्तावश्रीपरीषहपराजिताः सदनुष्ठानात्पावें तिष्ठन्तीति पावस्था देवन्ष्यिाणां, बजां तावद्विधस्ते विनयमपि समालम्बते ता. नायवादिकमएमचारिणः तुशब्दात् स्वपूथ्या था तथा
वदेव ॥ चापाकेपमुक्ताः श्रवणपथजुषो नीलपदमाण पंत विपरीता तत्त्वाग्राहिणी रर्दिर्शनं येषां ते । तथा पारादरे
यावलीलावतीनां न दृदि धृतिमुषो रष्टियाणाः पतन्ति,, तदे याता गता सर्वहेयधर्मेन्य इत्यार्या न आर्या अनार्याः । धर्म चंवैतरणी नदीवत् दुस्तरा नार्यों जवन्तीति ।। १६ ॥ अपिच विरुद्धानुष्ठामात्त पषंविधा अभ्युपपन्ना गृध्नष श्यामदन- (जहीत्यादि) यैरुत्तमसत्त्वैः स्त्रीसङ्गविपाकवेदिभिः पर्यन्तरूपेषु कामेषु कामैर्वा करणनूतैः सावद्यानुष्ठानेष्विति । अत्र कटयो नारीसंयोगाः परित्यक्तास्तथा तत्सङ्गार्थमेव वखावं सौकिक दृष्टान्तमाह । यथा वा पूतनामाकिनी तरुणके स्तन- कारमाल्यादिगिरात्मनः पूजनाकामविभूषा पृष्ठतः कृता न्धये ऽभ्युपपन्ना एवं तेप्यनार्याः कामष्विति । यदिवा (पूय- परित्यक्तेत्यर्थः । सर्वमेतत्स्त्रीप्रसङ्गादिकं क्षुत्पिपासादि प्रतिपत्ति) गरिका आत्माये ऽपत्येभ्युपपन्ना एवं ते ऽपीति कुलोपसर्गकदम्बकं च निराकृत्य ये महापुरुषसेवितपथं प्रति कयानक चात्र । यथा किन सर्वपशनामपत्यानि निरुदके
प्रवृत्तास्तेसुसमाधिना स्वस्थचित्तवृत्तिरुपण व्यवस्थिता नाप कूपे ऽपत्यस्नेहपरीक्षार्थ किप्तानि तत्र चापरा मातरः स्वकी- सगैरनुकाप्रतिकूबरूपैः प्रकोन्यन्ते। अन्ये तु विषयानिष्ययस्तनंधयशम्दाकर्णनपि कृपतटस्था रुदन्त्यस्तिष्ठन्ति । नर ङ्गिणः ख्यादिपरीषहपराजिता अङ्गारोपरिपतितमीनबद्घाग प्रीत्वपत्यातिस्नेहेनान्धा अपायमनपेक्ष्य तत्रैवात्मानं विप्त म्निना दह्यमाना असमाधिना तिष्ठन्तीति ॥ १७॥ बतीत्यतो ऽपरपगुन्यः स्वापत्ये ऽध्युपपन्नेति ।
च्यादिपरीषहपराजयस्य फलं दयितुमाह एवं ते पि कामाजिष्वङ्गिणां दोषमाविष्कुर्वन्नाह ।
एते ओधं तरिस्संति, समुदं ववहारिणो ॥ अणागयमपस्संता, पच्चुप्पन्नगवेसगा ।।
जत्यपाणा विसन्नासि, किच्चंती सयकम्मणा ।। १७ । ते पच्चापरितप्पति, खीणे आउम्मि जोवणे ॥ १४॥
तं च निकावू परिमाय, सुचते समिते चरे॥ जेहिं काले परिकंत, न पच्छा परितप्पए ।
मुसावायं च वज्जिज्जा-दिन्नादाणं च वोसिरे ॥१५॥ ते धीरा बंधाम्मुक्का, नावखंति जीविअं ॥ १५॥ य पते अनन्तरोक्तानुकूल प्रतिकृयोपसर्गजेतार पते सर्वे अनागतमेष्यत् कालमनिवृत्ता नरकादियातनास्थानेषु महा ओधं संसारं दुस्तरमपि तरिष्यन्ति । व्याघदृष्टान्तमाह । दुःखमपश्यन्तो ऽपर्याबोचयन्तस्तया प्रत्युत्पन्नं वर्तमानमे- समुझं बवणसागरमिव व्यवहारिणः सांयात्रिका यानपाव वैषयिकं सुखानासमन्वेषयन्तो मृगयमाणा नानाविधैरु त्रेण तरन्त्येवं नवाघमपि संसारसंयमयानपात्रेण यतयस्तपायैौगान प्रार्थयन्तस्ते पश्चात् कीणे स्वायुषि जातसंवेगा रिष्यन्ति । तथा तीर्णास्तरन्ति चेति । नवौघमव विशियौवने वा अपगते परितप्यन्ते शोचयन्ते पश्चात्तापं विद- नष्टि । नवौघे संसारसागरे प्राणाः प्राणिनः स्त्रीविषयसङ्गाधति । उक्तंच । “हतं मुष्टिभिराकाशं तुषाणां कएमनं कृतम् । द्विषामाः सन्तः कृत्यन्ते पीमचन्ते स्वकृतेनानुष्टितेन पापेन कयन्मया प्राप्य मानुष्यं सदर्थे नादरः कृतः॥१॥तथा । " विह मंणा असद्वंदनीयोदयरूपेणेति ॥ १७ ॥ सांप्रतमुपसंहारच्या वा वसेवननिहिं जाई कीरति जोवणमपण ॥ वयपरिणा- जेनोपदेशान्तरविधित्सयाह । ( तंचभिक्वइत्यादि ) तद मे सरियाई ताहिं अपक्खुरुक्कति ॥१॥॥ १४ ॥ ये तूत्तम- तद्यथा प्रागुतं यथा वैतरणीनदीवत दुस्तरा नार्यों यः परिसत्वतया अनागतमेव तपश्चरणादावुधमं विदधति न ते पश्चा- स्यक्तास्ते समाधिस्थाः संसारं तरन्ति स्त्रीसङ्गिनश्च संसारामोचन्तीति तदर्शयितुमाह । (जेहिंकालेश्त्यादि) येरात्म- न्तर्गताः स्वकृतकर्मणा कृत्यन्त इति तदेतत्सर्व निक्वणशीली हितकतनः काले धर्मार्जनावसरे पराक्रान्तमिन्द्रियकषा- निकः परिज्ञाय हेयोपादेयतया बुध्वा शोभनानि व्रतान्यस्य यपराजयाद्यमो विहितो न ते पश्चान्मरणकाले वृक्षावस्था- सुव्रतः पञ्चभिः समितिनिः समित इत्यनेनोत्तरगुणवेदनं यां वा परितप्यन्ते न शोकाकुला जवन्ति । एकवचनानिर्देश- कृतमित्येवम्तृतश्चरेत्संयमानुष्ठानं विदध्वात् । तथा मृषावास्तु सौत्रगन्दसत्वादिति । धर्मार्जनकाबस्तु विषेफिनां प्राय
दमस नूतार्थनाषणं विशेषेण घर्जयेत्तथा अदत्तादानाच शः सर्व एव । तस्मात्स एव प्रधानपुरुषार्थः प्रधान एव च व्युत्सृजेहन्तशोधनमात्रमयदत्तं न गृह्णीयात् । श्रादिग्रहणात् प्रायशः क्रियमाणो घटा प्राञ्चति । ततश्चाय बासात्प्रभृत्यकृत- मैयुनादः परिग्रह ति। तच्च मैथुनादिकं याधज्जीवमात्माहिन विषयासतया कृततपश्चरणास्ते धीराः कर्मविदारणस मन्यमानः परिहरेत् । सूत्र०१ १०३ अ०॥ हिष्णयो बन्धनेन स्नेहात्मकेन कर्मणा चोत्प्राबल्येन मुक्ता (स्त्रियां जातमपत्यं पुरुषस्यैवेति-अप-दाभे । स्त्रीपुरुषयोभावकारकन्ति असंयमजीवितम् । यदिवा जीविते मरणे वा रन्तरं' अणंतर' शब्द । वीगनवक्तव्यता 'गम्न 'हाम्दे । निस्पृहाः संयमोघममतयो जयन्ताति ॥ १५ ॥ अन्यच्च-- | स्त्रीज्यो दृष्टिवादो न दीयत ति - विञ्चिाय शब्द । स्त्रीणां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org