________________
( ६५१ ) अभिधानराजेन्द्रः ।
इत्थी
अंगपमगाणं चारुलनिय हिये ।
बंजर त्थी, चक्खू गिज्जं विवज्जए ॥ ४ ॥ ब्रह्मचर्यरतः साधुः स्त्रीणामङ्गप्रत्यङ्गसंस्थानं चकुग्राह्यं विवजयेत् । ङ्गं मुखं प्रत्यङ्गं स्तनजघननाभिक ज्ञादिकं सं स्थानकं कटिविषये हस्तं दत्वा ऊर्ध्वस्थायित्वं पुनः स्त्रीणां चापि प्रतिग्राह्यं विशेषेध वर्जयेत् । चारु मनोहरं पितं मानंद जल्पनं प्रकृष्टमी हितं वायोफनमेतत्स्व. ये परित्यजेको चारी दिश्रीधामयत्य संस्थानं नव कारयनमेतत्सबै दृष्टिविषयमागतमपि ततः स्वद्रवारयेदित्यर्थः ॥ ४ ॥ कृत्यं रुदयं गीयं इसि पणियकंदियं । वंजररत्थी, सोयगिॐ विवज्जए । ५ ॥ ब्रह्मचर्येरतः स्त्रीणां कूजितं रुदितं गीतं हसितं स्तनितं क्रन्दितं धोत्रा कर्णाज्यांत योग्य विशेषण वर्जयेत् न यादित्यर्थः ५ ।
हार्स की श्यं दव्यं सह जुत्तामाथिय । वंजचेर रओ थीएं, नाणुचिंते कयाइ वि ॥ ७ ॥ वारी स्त्रीयां दास्यं पुनः तथा तं मैनप्रति दुखीणां मानमर्दनात्पन्नं गर्व पुनः सहसा अपत्रासितानि सहसा कारण आगत्य पश्चात्पराङ्मुख स्थितानां खीणां नेत्रे हस्ताभ्यां नित्य प्रयोत्पादनास्प नानि सहसा वित्रासितानि उच्यन्ते एतानि पूर्वानुभूतानि कदापि न अनुचिन्तयेत् न स्मरेत् (अत्र सहसाद वित्तासगा विय" इति कचित्पाठस्तदनुसारेण व्यायाम ) अच सह यखनानि न अनुचिन्तयेत् सह शर्त खिया साई जतमेकासने उपवन पर्व प्रजनन कृतान्यपि न स्मरेत् सहासननुकानि इति वक्तव्ये सद् नुकासनानि इति ग्राफतत्वात् ॥ ७ ॥ उत्त० १६ अ० । (स्त्रीप्रसङ्गे दोषस्तत्र दोषा दो विचार मेण शब्दे ) |
सांप्रतं मतान्तरं दूषणाय पूर्वपयितुमाह । एवमेगे न पासल्या, पनवंति णारिया ।
इत्यी वरूंगा वाला, जिएसासरा परम्मुहा ॥ ७ ॥ जहा गं पिल्लागं वा, परि पीलेज्ज मुदत्तगं । एवं विनवणी, दोसो तत्य कओ सिया ॥ १० ॥ तु शब्दः पूर्वस्माद्विशेषणार्थः । एवमिति वक्ष्यमाणया नीत्या यदि वा प्राकन एव श्लोकोत्रापि संबन्धनीयः ( एवमिति) प्राणातिपातादिषु वर्तमाना एक इत्या दि बौद्ध विशेषा पानायचादिक या विशेषा
पतित पावस्याः स्वपृच्यापापास्वापस. कुशीलादयः स्त्रीपरीषह पराजितास्त एव प्रज्ञापयन्ति प्ररूपयन्ति अनार्याः अनार्यकर्मकारित्वात् तथादि ते वदन्ति "प्रिया
वास्तु किमन्येान्तरे प्राप्ते येन निर्वाण सरा गेापि चेतसा " । किमित्येवं ते ऽभिदधतीत्याह । स्त्रीशंगताः यतो युवतीनामाज्ञायां वर्तन्ते वाला यज्ञा रागदेषपहतचेतस इति रागद्वेवजितो जिनास्तेवां शासनमाझा. कायनोपराम हेतुता तत्पराङ्मुखाः संमानयो जैनमार्गविद्वेषिण एतद्वश्यमाणमूचुरिति ॥ ए ॥ यदृचुस्तदाह (जहा गंममित्यादि ) ययेत्युदाहरणोपन्यासार्थः । यया
Jain Education International
इत्थी
येन प्रकारेण कश्चित् गएकी पुरुषो गएकं समुत्थितं पिटकं वा तज्जातीयकमेव तदाकृतोपशमनार्थे परिपीमध पूयरधिरादिकं निर्माल्य मुहूर्तमात्रं सुखितो भवति न च दोषेणानुपत्यते । एवमपि विज्ञापनायां पतिप्रार्थनायां र मणीसंबन्धे गए परिपीमनकल्पे दोषस्तत्र कुतः स्यात् । नायतादागममात्रेण दोषो जयेदिति । स्यात्र दोष यदि काचित्पीमा प्रवेत् ॥ १० ॥ दृष्टान्तेन दर्शयतिमहापाद नाम, विमिश्रं झुंजतीदगं एवं दोस्रो सत्य को सिआ ॥ ११ ॥ जहा विहंगमा पिंगा, थिमि जनतीदगं एवं विभवणित्सु, दोसो तत्थ को सिया ॥ १२ ॥ एवमेगे उपासत्या, मिच्छदिट्ठी अणारेिआ । कामेहिं यो व्यस्था ॥ १३ ॥ ययेत्थमुदाहरणोपन्यासार्थः । मन्धादन इति मेष नामशब्दः संभावनायाम् यथा मे स्तिमितमनानो यन्तु पित्या त्मानं प्रीणयति न च तथान्येषां किंचनोपघातं विधत्ते । एवमत्रापि स्त्रीसंबन्धेन काचिदन्यस्य पीका आत्मनश्च प्रीणनमतः कुतस्तत्र दोषः स्यादिति ॥ ११ ॥ अस्मानुपचा तार्थे दृष्टान्तत्र हुत्वख्यापनार्थे ऽष्टान्तान्तरमाह । ( जहाविह गमा इत्यादि ) यया येन प्रकारेण विहायसा गच्छतीति विहं गमा पक्षिणी (पिंगेति ) कपिञ्जला साकाश एव वर्त्तमाना स्तिमितं नितमुदकमपिवत्येवमत्रापि गर्नप्रधानपूर्विकया क्रिपया भरा फिस्पा कुतोषिकपि लाया श्व न तस्य दोष इति । सांप्रतमेतेषां गएमपीमनतुख्यं स्त्रीपरिभोगं परिभोग मन्यमानानां तथैोदकपास परम Sनुत्पादकत्वेन परात्मनोश्च सुखोत्पादकत्वेन किल मैथुनं जायत इत्यभ्यवसायिनां तथा कपिज्जयोदकपानं यथा तमागोदकासंस्पर्शन फिस नयायेवमरद्विपादर्भात रणात स्त्रीगात्रस्पर्शेन पुत्रार्थं न कामार्थं ऋतुकालानिगा मितया शास्त्रोपिन मैथुनपि दोषानुपस्तयो चस्ते " धर्मार्थं पुत्रकामस्य स्वदारेष्वधिकारिणः । ऋतुकाले विधानेन दोषस्तत्र न विद्यते" इति
मुदासीनत्वेन व्यवस्थितानां रटान्तेनैव नियुक्तिकारी मायायेणोत्तरानायाद
[जह शामममन, सीसंविण कस्सइ महसो ॥ चिंल परादु किं नाम ततो न पेप्पेग्ना ॥ ५१ ॥ जहास कोतपेण नाम तुहिको ।
अदीसंतो, किं नाम ततो नवमरेज्जा।। ५४ ॥ जह नाम सिरिघराउ, कोइरयल सामघेत्तणं । प्रत्येन पराहतो, किं णाम तो नपेपेजा || ५ए ] ॥ यया नाम कश्चिन्मएवाग्रेण कविविरवित्वा पराङ्मु अस्ति । किमेतायतवासी मनावायस्यनेन न गृहोत नापराधी जवेत् । तया यया कश्चिद्विषगएषं गृहीत्वा पीत्वा नाम सूची नावं भजेदयेन वाप्यदृश्यमानोसी कि नाम तो सायन्यादर्शनात् न नियेत तथा यथा कचिदाका गाराद्रत्नानि महायणि गृहीत्वा पराङ्मुखस्तिष्ठेत् किमेतावता सौ न गृह्येति । अत्र च यथा कश्चित् शतया भतया वा
For Private & Personal Use Only
www.jainelibrary.org