________________
इत्थी
(६५०)
निधानराजेन्डः। सहितो निलयो गृहं स्त्रीनिलयस्तस्य स्त्रीनिन्नयस्य मध्ये ब्रह्म- नामेकान्त र
श्रये स्थितिः श्रेयसीति चारिणो निवासः कमो युक्तो नास्ति । तत्र वसमानस्य ब्रह्म- नावः ॥१६॥ चारिणो ब्रह्मचर्यस्य नाश एव स्यादिति नावः ॥१३॥
स्त्रीप्रसङ्गत्य गं एतराप ६. ।। त्यादिरहिते स्थाने वसमाननापि स्त्रीसम्पाते किं कर्तव्यं मोक्खाजिकखिस्स विमाणवस्स, संसारनीरुस्स छियस्स तदाह ।
धम्मे। नतारिमं दुत्तरमत्यि स्रोए, जहित्थिो वालमणोन रूपलावप्मविनासहावं, न जंपियं इंगियपहियं वा।
हराओ ॥१७॥ इत्यीणचित्तं सिनिवेसत्ता, द8 ववस्से समणे
मोकानिकाङ्कस्य मोकानिलाषुकस्य मानवस्य संभारभीरोतवस्सी ॥१४॥
राप तथा धर्मे स्थितस्य श्रुतधर्मे स्थितस्य अत्र संसारे तादृशं तपस्वी श्रमणः स्त्रीणामेतत्सर्वमेतञ्चेष्टितं चित्ते स्वकीये | दुस्तरमन्यत् किमापनास्ति यथा झोके संसारे स्त्री पुस्तरा मनसि सन्निवश्य सम्यगवधार्य इष्टुं न व्यवस्थेत दर्शनाय.
स्ति। कीदृशीस्त्री बाममनोहरा बाबानामविवेकिनां मनांसोद्यमो न नवेत् । कोर्थः साधुः स्त्रीणामेतच्चेष्टितं स्वह
सि हरतीति बालमनोहरा । तुशब्दः पादपूरणे विशेषार्थे च । दि धृत्वा एतम्चेष्टितं अधु व्यवसायं न कुर्यात् । यतो हि ।
स्त्रीसङ्गातिक्रमे गुणमाह॥ पूर्व मनसः इच्छायाः प्रवृत्तिस्ततश्चक्षुरादीनामिन्द्रियाणां
एएयसंगे समइकमित्ता, सुहत्तरा चेव नवंति सेसा। प्रवृत्तिरिति । तत्स्त्रीणां किंकिञ्चेष्टितं तदाह रूपं स्त्रीणां गौरा जहा महासागरमुत्तरित्ता, नई नवे अविगंगा समाणा १७ दिवों लावण्यं नयनालादकःकश्चिद्गुणविशेषः, विलासो
मनुष्याणामेतान् स्त्रीसंबन्धिसङ्गन समतिक्रम्य शेषाः धनविशिष्टनयनचेष्टाविशेषः, अथवा मन्धरगतिकरणादिको,
धान्यादिसंबन्धाः सुखोत्तराश्चैव भवन्ति । सुखनोत्तीर्यन्ते हास्यं स्मितमीषदन्तानां जल्पितं मन्मनोद्वापादिकम् इङ्गि
इति सुखोत्तराः यथा महासागरं स्वयंजूरमणसदृशं समुद्रमुतमङ्गोपाङ्गादिमोटनं स्वचित्तविकारसूचकं, धीवितं धक्रा
बजय गङ्गा नदी अपिसुखोत्तरा सुखोल्लवयाएव तथा येन स्त्रीवोकनम् रूपश्च झावण्यं च विज्ञासश्च हास्यं च रूपना
सङ्गस्त्यक्तस्तस्य अन्यसङ्गो धनधान्यादिसंयोगः सुत्यज एव वण्यविझासहास्यानि तेषां समाहारो रूपमावण्यविलास
(अत्र गाथायां चतुर्थपादे उन्दोनुराधात् “गंगा जवजा विहास्यमेतत्सर्व स्त्रीणां साधुना रागेण न द्रष्टव्यमिति भावः
णई समाणा" शत पागे युक्तः)१७ ॥ उत्त० ३२ । अ०। अदंसणं चेव अपत्यणं च, अचिंतणं चेव अकित्तणं च । स्त्रीस्थानदर्शनादिपरिहारस्य ब्रह्मचर्यसमाधिस्थानत्वे श्लोकाः इत्यीजणस्सारियमाणजुग्गं, हियं सयावम्नवए रयाणं१५
प्रतिपादिताः। ब्रह्मवत ब्रह्मचर्ये रतानां सावधानानां साधूनामेतदायध्यानं
जंवि वित्तमणाइन्न, रहियं इत्थिजणेणय । योग्यं हितं वर्तते । आर्यच तब्धानं च आर्यध्यानं सम्यग्भ्यानं बंजचेरस्स रक्खडा, आलयं तुनिसेवए ॥१॥ धर्मशुकादिकं तस्य योग्यं हितं पथ्यं धर्मध्यानस्य स्थैर्यकारको साधुब्रह्मचारी तमाश्रयं तमुपाश्रयं निषेवते । तुः पादपूरणे भवति कोथः यदा हि ब्रह्मचर्यधारिणः एतत् कुर्वन्ति तदा तेषां तं क य आयो विविक्त एकान्ततः तत्रत्यवास्तव्यस्त्रीधर्मध्यान स्यिरं स्यादित्यर्थः। तत्कि किमार्यध्यानयोग्यं तदाह । जनेन चशब्दात् पशुपएमकैरपि रहितः पएकदाब्दैन नखीणामदर्शनं रागेण अनवलोकनं च पाद प्ररणे व निश्चये। पुंसक नच्यते कालाकालविभागागतसाध्वीजन श्राफीजनं चा पुनः किं स्त्रीणामप्रार्थनमन्निवापस्याकरणं पुनः स्त्रीणामचिन्तनं चित्य विविक्तत्वं डेयं यदुक्तम्-"अटुमी पक्खिये मोत्तुं वयणा यत् कदाचित् रूपादिकं दृष्टं तस्य चेतसि न स्मरणमपरि- कालमेव य। सेसकालम्मि इंतीम्रो, नेया उ अकालचारी" भावनमित्यर्थः । पुनः स्त्रीणामकीर्तनं यत्कदाचिद्रपेण नाम्ना ॥१॥ तस्मात् य ाजयस्यादिन्निरसेवितस्तमालयं ब्रह्मचागुपेन वान कीर्तनमकीर्तनं नाम गुणोच्चारणस्य अकरणम् री साधुश्च निषेवते श्त्यर्थः। पुनर्यश्चात्रयः अनाकीणों गृहस्थायदि ब्रह्मचारी स्त्रीणां दर्शनं प्रार्थनं चिन्तनं कीर्तनं करोति नां गृहाद्दूरवर्ती किमर्थ ब्रह्मचर्यस्य रक्षार्थ यो हि स्व ब्रह्मचर्य तदा तस्य आर्यध्यानस्य उत्तमध्यानस्य स्थैर्य न स्यात् एत- रवितुमिच्छति स पतादृशमुपाश्रयं निषेवते अत्र विङ्गव्यत्ययः कर्मभ्यानस्य योन्यं हितं नास्ति । ननु कश्चिद्वक्ष्यति "विकारहे- प्राकृतत्वात् ॥१॥ ती सति विक्रियन्ते येषांन चेतांसि त एव धीराः" तत् किं वि
मपएहाय जणणी, कामरागविवकृण। विक्तायनासनसेवनेन ति चेत्तत्राई ।
बंजचेररोनिक्व, थोकहं तु विवज्जए॥१॥ कामं तु देवेहिं विजूसियाहिं, न चाझ्या खोलनं तिउत्ता। अथ हितीयं ब्रह्मचर्यरतो भिकुः स्त्रीकथां विवर्जयेत् स्त्रीणां तहा वि एग तहियंति नच्चा, विवित्तवासो मणिणं पस- कथा स्त्रीकथा तां त्यजेत् कीदृशीं कथां मनःप्रह्लादजननी
मन्तःकरणस्य हर्षोत्पादिकां पुनः कीदृशीं कामरागविव त्यो ॥ १६ ॥
ऊनी विषयरागस्य अतिशयेन वृझिकीम् ॥ १२॥ हे शिष्य! तथापि मुनीनां विविक्तभाव एकान्तस्थाननिवासः प्रशस्तः । किं कृत्वा विविक्तभावमेकान्तहितं मत्वा तथा इति
समंच संथवं थीहिं, संकहं च अजिक्खणं । कयं यद्यपि त्रिगुप्तास्तिसृनिर्गुप्ताः मुनयः काममत्यर्य देवी- बम्नचररओ जिक्खू, निच्चसो परिवज्जए ॥३॥ निःको नयितुं ध्यानाश्चाझयितुं न 'चाश्या' शत न शङ्किताः ब्रह्मचर्यरतो भिर्नित्यशो निरन्तरं सर्वदा स्त्रीनिः समं सं कीरशाभिर्देवीभिः आनूषणयुक्ताभिः । यदि देवाङ्गनानिरा- स्तवं अर्थात् एकाशने स्थित्वा परिचयं च पुनः अजीक्षण भरणासकृताभिरपि साधवो ध्यानान्न चालितास्तदा मानुषी- वारं ५ संकथां स्त्रीजातिभिः सह स्थित्वा बल्ली वाती परि निस्तु कोभं प्रापयितुमशक्या एव तयापि स्त्रीप्रसङ्गत्यागमुनी- | वर्जयेत् सर्वथा त्यजेत् ॥३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org