________________
इयर
शति प्राकृतसूत्रेण वाक्यादी त
6
'श्तो तो वाक्यादी' । शब्देकारस्याकारः । इभ जं पित्रा वसाणे ' इअविअ सिअ कुसुमसरो इति । प्रा० व्या० । इति एवमर्थे, “श्य सिखाणं सोक्ख" इति एवं सिकानां सौख्यमिति । औप० । “श्य सम्यगुणादाचं " एवमुकेन प्रकारेण सर्वगुणाधानम् इति । श्रावण | नि० ० ॥ इवर इतर त्र० मा कामेन सीते तु म्रप्तरात पा वा । नीचे, पामरे, । वाच० । इरिए अय असिपुण विसिडे जाइकुका बसाइ गुणोव एवं पाएं समुक्कस्से ||
इना
पचाद्यच्.
इतरोयं जघन्यो हीनजातिकः कुलबलरूपादिभिर्दूरमपचष्टः सर्वजनायगी तोयमिति । च पुनर्विशिषजातिकुलतादिगुणोपेत एवमात्मानं समुत्कर्षयेदिति । सूत्र० २ ० २ ० ॥ " श्राश्रदि कुळे " श्वरे सामान्य साधुन्यो विशिष्ठतः साधव इति । श्राचा० १ ० ६ ० २ ० ॥ इयरकुल इतरकुल १० अन्तान्तकुले, प्राचा० १ ० ६
( ६५४ ) अभिधानराजेन्द्रः ।
अ० २ ० ॥
इयरेयर इतरेतर १०] इतर समाजाच अन्योन्य शब्दार्थे । उत्त० १ अ० ॥
इयरेयर संजोग - इतेरतरसंयोग- पुं० इतरेतरस्य परस्परस्य सं योगो घटना । परस्परघटनायाम्, तदात्मसंयोगभेदे च उत्त० १ ० । ( तद्वक्तव्यतासंजोगशब्दे ) इयरेयरसाक्क्ख-इतरेतरसापेक्ष्य वि० परस्पराविरोध
रेतरसापेकात्वेषां पुनराप्तवचनपरिणत्या इतरेतरसापेक्षा परस्पराविरोधिनीति पो० ।
1
-
इरिआई श्री कुपा००। इरिण- इरिण- देशी-कनके, दे० ना० ।
इयरेयरस्सय-इतरेतराश्रय-पुं० इतरेतर आश्रयति श्राश्रि- इरिया-ई-स्त्री-ईरणमीय ईरगतिप्रेरणयोरस्माद्भावे एयत् । अन्योन्याश्रये तर्कदोषभेदे, वाच० । इयरेयराजाब- इनरेतराजाव-पु- इतरेतरस्मिन्नन्नावः । भन्नावविशेषे, इतेरतराजावं वर्णयन्ति स्वरूपान्तरात्स्वरूपव्यावृत्ति रितरेतरानाव इति । स्वनावान्तरान पुनः स्वस्वरूपादेव या स्वरूपतिः स्वस्यभावपच्छे इतरे तरानाको प्रयापोहनमानिगते उदाहरणमा दुवैधास्तमनस्वनावात्कुम्नस्यभाव्यावृत्तिरिति ना० राम कराद्वादित्यादयक भति वाच० । 'कियेरे रहर किल्लायें वा' ८।२।०६। इति सूत्रेण किबार्थे तस्य प्रयोगबोधनात्। तस्स घर किलार्थे, प्रा० व्या०| पाद पूरणे च । अव्य. व्य० । ईजे इराः पादपूरणे | ८ |२| १७ इति सूत्रात " गेएइवर कलमागोवि ' । इति । प्रा० । इरमंदिर - इरमन्दिर - पु०करने, दे० ना० डराव- इरानदेशी गजे दे० ना० ।
पवन १० आचाराङ्गवस्कन्धस्य प्रथम चूलिकान्तर्गते तृतीयेऽध्ययने, तच्चाचाराङ्गपञ्चमाध्ययनावन्स्था ख्यस्य चतुर्थोद्देश कसूत्रम् । गामाणुगामं जमाएस्स हुज्जा यं दुपरक्खामित्यादिनेर्यासंक्षेपेण व्यावर्णितेत्यत र्याध्ययनं निमिति ।
Jain Education International
इरिया
त्रय उद्देशा उद्देशार्थाधिकारमधिकृत्याह नियुक्तिकारः सव्वे वि यदवि इरिय विसोहि कारगा तहवि प्रत्थिपर्विसेसो । उसे उदेसे, वोच्छामि समासओ किंपि ॥ २८ ॥
पढमे य उवागमणि -ग्गमोय अज्जीण च जयगा । चितिए आरूड, जंघा संतारपुच्छाया ॥ २७ ॥ तयम्मि असणया अप्परबंधो य होइ उपास्मि । वयवं च सया, संसारियरायमिगमणं ॥ ३० ॥
सव्येत्यादि) सर्वेपि त्रयपि यद्यपीयविकारफारतयापि प्रत्युद्देशकमस्ति विशेषस्तं च यथाक्रमं किि मि इति यथाप्रतिज्ञातमार (पगार) प्रथमोदेश के वर्षाकालादावुपागमनं स्थानं तथा निर्गमश्च शरत्कालादौ यथा जवति तदत्र प्रतिपाद्यमध्वान यतना चोते द्वितीयोदेश केन घा दावारूढस्य बसनं प्रकेपणं व्यवर्ण्यते जंघा संतारे च पानीये यतना तथा नानाप्रकारे च प्रश्ने साधुनां यद्विधेयमेतच्च प्रतिपाद्यामिति ( सत्यमि गाड़ा) तृतीयांशके यदि कधिउदकादीनि पृच्छति तस्य जानवाप्यदर्शनता विधेयेश्यमधिकारः तथोपधाथप्रतिबन्धो विधेयस्तदपहरणे च स्वजनराजगृहगमनञ्च वर्जनीयं न च तेषामाख्येयमिति । आचा० २ ० ३ ० १ ० ॥ इरियड-ईय्र्यार्थ - त्रि० ईथ्याविरुद्यर्षे, तदर्थमाहरकरणी मातिकमा 'रियट्टाए व ईयगमनं तस्या विकर्युगमात्रनिहितप्रित्यर्मयांविदमी विम च विकिशब्दलोपादीय्र्यार्थमित्युक्तम् वुभुकितो ही शुकावशक्तः स्यादिति । स्था० ६ ठा० ( तदर्थमाह करणे नातिक्रम इति आहार' शब्द )
गमने, आचा० १ ० १ ० १ ० । आचू० । स्था० । आवश् उत्तर । सूत्र० । ईर्ष्यानिकेपणार्थं नियुक्तिकृदाह ।
मं वाइरिया, दव्वे खेत्ते य कालजावे य । एसो खलु इरियाए, णिक्वेवोव्विहो होइ ॥ २३ ॥ दव्वइरिया न तिविहा, सचित्ताचित्तमीसमा चैव । खेत्तम्मि जम्मि खेत्ते, काले कालो जहिं जोए ॥ २४ ॥
इयां सात्ताचित्त मिश्रमेदात्रिविधारणमी गमनमित्यर्थः । तत्र सचित्तस्य वापुरुषादेऽव्यस्य यङ्गमनं सा सचित्तद्रव्येर्या एवं परमाण्वादिद्रव्यस्य गमनमचित्तव्येय तथा मिश्रषये रयादिगमनमिति। क्षेत्रेय यस्मिन् क्षेत्रे गमनं क्रियते र्या या वयते एवं कार्य्यापियो । आचा० । नावेयप्रतिपादनायाह । जारिया विदा, चरणगई संजयगई थ समणस्स करूं गम, दोर्स होइ परिसुद्धं ॥ २५ ॥ भावविषयेर्या द्विविधा चरणेय्या संयमेय च । तत्र संयमेर्या सप्तदशावधसयमानुष्ठानं यदि वा असंख्येयेषु संयमस्थानेष्वेकस्मात्संयमस्थानादपरं संयमस्थानं गच्छतः संयमे जयति पर अमर र मुद्रणं ती घरी चरणं गतिः गमनमित्यथेः तच श्रमणस्य कथं केन प्रकारेण भावरूपगमनं निर्दोष नवतीत्याह
1
For Private & Personal Use Only
www.jainelibrary.org