________________
(४२) पाउहि अभिधानराजेन्द्रः ।
पाउदि ६२ एकं च द्वापष्टि ६२ भागं सप्तपष्टिधा ६७ छित्त्वा तस्य क सूरे केणं णक्खत्तेणं जोगं जोएति १, उत्तराहिं आसासत्कास्त्रयोदश १३ चूर्णिकाभागाः शेषाः । तथा हि-पञ्चमी
ढाहिं, उत्तराणं आसाढाणं चरिमसमए १॥ श्रावणमासभाविन्यावृत्तिः प्रामदर्शितक्रमापेक्षया नवमी ततः तत्स्थाने नवको ध्रियत । स रूपोनः कार्य इति.
'ता एएसिण' मित्यादि, ता इति पूर्ववत्, एतेषाम्-अ. जाना प्रौ ८, तैः प्रागुक्ता धूवराशिः ५७३। ३६ गुण्यते
नन्तरादितानां चन्द्रादीनां पश्वानां संवत्सराणां मध्य प्रथजातानि पञ्चचत्वारिंशच्छतानि चतुरशीत्यधिकानि मुहर्ता
मां हेमन्तीमावृत्तिं चन्द्रः केन नक्षत्रेण युनक्ति ?, केन नक्षनां, मुहुर्तगतानां च द्वाणि ६२ भागानां द्वे शते अपाशीत्य
प्रेण सह योगमुपागतः सन् प्रवर्त्तयतीति भावः , भगवाना. धिके एकस्य च द्वापटिभागस्याष्टाचत्वारिंशत् सप्तष
ह-'ता हत्थेणं' इत्यादि , ता इति पूर्ववत् , हस्तन-हटिभागाः ४५८टा२।४८ तत एतभ्यश्चत्वारिंशता मुहूर्त
स्तनक्षत्रण युक्तश्चन्द्रः प्रवर्त्तयति , तदानीं च हस्तनक्षत्रस्य शतैः पञ्चनवत्यधिकमहत्तंगतानां च द्वापष्टिभागानां विंश
पञ्च५मुहर्ता एकस्य च मुहर्तस्य पञ्चाशत् द्वापष्टिभागाः ए. त्यधिकन शतेन एकस्य च द्वापष्टिमागस्य सत्कानां समप
कंच द्वाष्टभागं सप्तषष्टिधा छित्त्वा तस्य सत्काः टिश्चटिभागानां त्रिंशदधिकैत्रिभिः शतैः पञ्च५ नक्षत्रयायाः
र्णिकाभागाः शयाः, ताहि-हेमन्ती प्रथमा प्रावृत्तिः प्रागुशुद्धाः, स्थितानि पश्चान्मुहुर्तानां चत्वारि शतानि एकोन
क्रक्रमापेक्षया द्वितीया ततस्तत्स्थाने द्विको ध्रियत , स रूनवयधिकानि मुहर्तगतानां च द्वाणिभागानां शतं त्रिष
पोनः कार्य इति जात एककः तेन१प्रागुको धूवराशि:-५७३। एयधिकम् एकस्य च द्वाषष्टिभागस्य त्रिपञ्चाशत् सप्तष
हा । गुण्यते, 'एकेन च गुणितं तदेव भवती' ति जा. टिभागा:-४८६ | १६३ । ५३। तत एतेभ्यो भूयः त्रिभिः
तस्तावानेव ध्रुवराशिः, तत एतस्मात् पञ्चभिः शतैरे कोनशतर्नवत्याधिकैर्मुहूर्तानामकस्य च मुहर्तस्य चतुर्विशत्या
पश्चाशदधिकैर्मुहर्तानामेकस्य च मुहूर्तस्य चतुर्विशत्या द्वापष्ठिभागैरेकस्य च द्वाषष्टिभागस्य षट्पटया सप्तषष्टिभा
द्वापष्टिभागैरेकस्य च द्वापष्टिभागस्य षट्पएथा सप्तषष्टिभागगैरभिजिदादीनि पुनर्वसुपर्यन्तानि नक्षत्रणि शुद्धानि स्थिताः
रभिजिदादीन्युत्तरफाल्गुनीपर्यन्तानि नक्षत्राणि शुद्धानि स्थि. पश्चान्मुहर्नानां नवतिः मुहुर्तगतानां द्वापष्टिभागानामा
ताः पश्वाचतुर्विश्चतिर्मुहर्ता एकस्य च मुहर्तस्य एकादश
द्वापष्टिभागाः एकस्य च ६२ भागस्स सा सप्तपष्टिभागाः त्रिंशदधिकं शतम् एकस्य च द्वापष्टिभागस्य चतुःपञ्चाशत्
२४ । ११ । ७। तत आगतं हस्तनक्षत्रस्य पञ्चसु मुहतेषु सनषष्टिभागाः ६०२३८५४। तत्र चतुर्विंशत्यधिकेन द्वाष
एकस्य च मुहर्तस्य पञ्चाशति द्वापष्टिभागेष्वेकस्य च टिभागशतेन द्वौ मुहूनों लब्धौ पश्चात् स्थिता द्वाषष्टिभा
द्वापष्टिभागस्य षष्यै सप्तषष्टिभागेषु शेषेषु प्रथमां हेमन्तीगाश्चतुर्दश, लब्धौ च मुहौ मुहर्तराशौ प्रक्षिप्यते जाता
मावृत्तिं चन्द्रः प्रवर्तयतीति । सूर्यनक्षत्रविषयं प्रश्नमुहर्नानां द्विनवतिः-१२।१४॥५५॥ तत्र पञ्चसम्मत्या ७५ मुहूतः
सूत्रमाह-तं समय च ण' मित्यादि , तस्मिश्च समय पुष्यादीनि मघापर्यन्तानि त्रीणि नक्षत्राणि शुद्धानि, स्थिताः
सूर्यः केन नक्षत्रेण युक्रस्तां प्रथमां हेमन्तीमावृत्ति पश्चात् सप्तदश मुहूर्ताः-१७॥१४॥५४॥ न चैतावता पूर्व
युनक्ति-प्रवर्तयति', भगवानाह-'ता उत्तराहि' इत्याफाल्गुनी शुध्यति तत आगतं पूर्वफाल्गुनीनक्षत्रस्य द्वादश |
दि, उत्तराभ्यामाषाढाभ्यां तदार्नी चोत्तरापढायाश्चसु १२ मुहर्ने ध्वेकस्य च मुहूर्तस्य सप्तचत्वारिंशद् द्वाषधि
रमसमयः, समकालमुत्तराषाढानक्षत्रमुपभुज्याभिजिन्नक्षभागेषु एकस्य च द्वापाट ६२ भागस्य त्रयोदशसु सप्तषष्टि
प्रस्य प्रथमसमये प्रथमां हेमन्तीमावृत्ति सूर्यः प्रवर्तयभागेषु शंषषु पञ्चमी ५ श्रावणमासभाविनी श्रावृत्तिः प्रवर्त्त
तीति भावः, तथाहि-यदि दशभिरयनैः पञ्च सूर्यकृतानते । सूर्यनक्षत्रविषयं प्रश्नसूत्रं निर्वचनसूत्रं च प्राग्वद्भावनी
क्षत्रपर्यायान् लभामहे तत एकनायनेन किं लभामहे ?,रायम् । चन्द्र०१२पाहु०। सू० प्र०। ज्यो००
शित्रयस्थापना-१०।५।१। अत्रान्त्येनराशिना एककलक्षणन तदेवं चन्द्रनक्षत्रयोगविषये, सूर्यनक्षत्रयोगविषये च पञ्चा- मध्यमस्य पञ्च५ करूपस्य राशेर्गुणनं जाताः पश्चैव तेषां दशपि वार्षिकीगवृत्तीः प्रतिपाद्य, संप्रति हेमन्तीः प्रतिपिपाद- भिर्भागे हते लब्धमेकमद्धे पर्यायस्य, अर्द्ध च पर्यास्य सापयिषुः (चं० प्र०१२पाहु०) प्रादौ चन्द्रनक्षत्रविषयकसंग्रहणी| टिभागरूपं नव शतानि पञ्चदशोत्तराणि ११५,तत्र ये विंशतिः, गाथामाह
सप्त०६७ भागाः पाश्चात्ये अयने पुष्यस्य गताः शेषाश्चतुश्चत्वा. हत्थेण होइ पढमा, सयभिसयाहि य ततो य पुस्सेण। रिंशत्सप्तष्ठिभागाः स्थिताः ते साम्प्रतमितो राशेः शोध्यन्ते मूलेण कत्तियाहि य, प्राउट्टीयो य हेमंते ॥ २३८॥
स्थितानि शपाण्यटौ शतान्येकसप्तत्यधिकानि८७१, तेषां स. हेमन्ते-माघमासे प्रथमा १ श्रावृत्तिर्भवति हस्तेन-हस्तनक्ष
सपष्ट्या भागे हृत लब्धास्त्रयोदश पश्चान्न किमपि तिष्ठति, प्रेण युना, द्वितीया२ शतभिषजा, वृताया३ पुष्येण, चतुर्थी।
त्रयोदशभिचारले गादीन्युत्तराषाढापर्यन्तानि शुद्धानि , तत मूलन, पञ्चमी ५ कृतिकाभिः । ज्यो० १२ पाहुः ।
आगतम्-अभिजितः प्रथमसमये माघमासभाविनी १ प्रा.
वृत्तिः प्रवर्तते, एवं सर्वा अपि माघमासभाविन्य प्रावृत्तयः प्रथमावृत्तिः
सूर्यनक्षत्रयोगमधिकृत्य वेदितव्याः , उक्नं च-“बाहिर श्रो ता एएसि णं पंचएहं संवच्छराणं पढम हेमति आउट्टि पविसंतो पाइयो अभिहजोगमुवयगम्मि । सब्बा पाउद्दीनो चंदे केणं णक्वत्तेणं जोगं जोएति ?, ता हत्थेणं, हत्थस्स | करेइ सो माघमासंमि ॥१॥" शं पंच मुहुत्ता परमासं च बावद्विभागा महत्तस्स बावद्विभागं द्वितीयहेमन्ताऽऽवृत्तिविषयं प्रश्नसूत्रमाहच सत्तद्विधा छेत्ता सढि चुमिया भागा सेसा, तं समयं च ता एएसि णं पंचएहं संबच्छराणं दोचं हेमंतिं आउट्टि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org