________________
( ४३ ) आउहि अभिधानराजेन्द्रः।
प्राउट्टि चंदे केणं णक्खत्तेणं जोगं जोएति ?, ता सतभिसयाहिं, भागा एकं च द्वापष्टिभागं सप्तषष्टिधा छित्त्वा तस्य सत्कासतभिसयाणं दुन्नि मुहुत्ता अट्ठावीसं च बावट्ठिभागा
स्त्रयस्त्रिंशच्चूर्णिकाभागाः शेषाः, तथाहि-प्रागुपदर्शिन
क्रमापक्षया तृतीया माघमासभाविन्यावृत्तिः षष्ठी ततस्तमुहुनस्स चावट्ठिभागं च सत्तद्विधा छेत्ता छत्तालीसं
स्याः स्थान षट्टो ध्रियत स रूपानः कार्य इति जातः पश्चचुमिया भागा सेसा, तं समयं च णं सूरे केणं णक्खत्तेणं कस्तेन स प्राननो ध्रुवराशिः ५७३ । ३६ । ६ । गुण्यते जाजोगं जोएति ?, ता उत्तराहिं आसाढाहिं, उत्तराणं प्रासा- तान्यष्टाविंशतिः शतानि पञ्चषष्ट्यधिकानि मुहूर्तानां मुहढाणं चरिमसमए २॥
तंगतानां च द्वापष्टिभागानामशीत्यधिकं शतम् एकस्य च द्वा
पष्टिभागस्य त्रिंशत् सन्तष्टिभागाः २८६५ । १८० । ३० । तत "ता एएसि स्प' मिस्यादि सुगम भगवावाह'ता सयभिसया
एतभ्यः सप्तपञ्चाशदधिकैः चतुर्विशतिशतैमानामेकमुहहिं' इत्यादि. ता इति पूर्ववत् , शतभिषजा युक्तश्चन्द्रो द्वितीयां
गतानां च द्वापष्टिभागानां द्विसप्तत्या एकस्य च द्वाष्टहैमन्तीमात्ति प्रवर्तयति , तदानीं च शतभिषजो नक्षत्रस्य
भागस्य सत्कानां सप्तरष्टिभागानामष्टानयत्यधिकेन शतेन द्वौ मुहत्तीवेकस्य च मुहूर्तस्याष्टाविंशतिद्वाषष्टिभागा एक च द्वापतिभागं सम्रपरिधा छित्त्वा तस्य सत्काः षट्चत्वारिंश
२४५७ । ७२ । १६८ । त्रयो नक्षत्रपर्यायाः शुद्धाः, स्थितानि
पश्चात् चत्वारि मुहूर्तशतान्यष्टोत्तराणि मुहूर्तगतानां च चूर्णिकाभागाः शेषाः, तथाहि-प्रागुपदर्शितक्रमापक्षया
द्वापष्टिभागानां पश्चात्तरं शतमेकस्य च द्वापष्टिभागस्य चद्वितीया माघमासभाविन्यावृत्तिश्चतुर्थी ततस्तस्याः स्थाने
दुखिशत्सप्तपष्टिभागाः ४०८ । १०५ । ३४ । तत एतेभ्यस्त्रिचतुष्कोधियते स४रूपानः कार्य इति जातखिकः ३ तेन ३
भिः शनैनवनवत्यधिकैमुहूर्तानामेकस्य च मुहूर्तस्य चतुर्विमाक्रमो ध्रुवराशिः१७३।३६। ६ । गुण्यते जातानि सप्तदश
शत्या द्वाषष्टिभागैरेकस्य च द्वापष्टिभागस्य षषष्टया सप्तशतान्यकोनविंशत्यधिकरनि मुहूर्तानां मुहत्तंगतानां च द्वा
षष्टिभागैरभिजिदादीनि पुनर्वसुपर्यन्तानि नक्षत्राणि शुद्धापधिभागानामष्टोत्तरं शतमेकस्य च द्वापटिभागस्याष्टादश
नि, स्थिताः पश्चान्नव मुहर्ता मुहूर्तगतानां च द्वापष्टिभासप्तपष्टिभागाः १७१६ । १०८।१८ तत एतेभ्यः षोडशभिः
गानामशीतिः एकस्य च द्वापष्टिभागस्य चतुषिशत्सप्तपछिशतैरष्टात्रिंशदधिकैर्मुह नामकस्य च मुहूर्त्तस्याष्टाचत्वारिंशता द्वापष्टिभागैरकद्वापष्टिभागसत्कानां च सप्तपष्टिभा
भागाः द्वाषष्ट्या च द्वापष्टिभागैरेको मुहूत्तों लब्धः स मुहगानां द्वात्रिंशदधिकेन शतेन द्वौ नक्षत्रपर्यायौ शुद्धौ, स्थिताः
तराशौ प्रक्षिप्यते जाता दश मुहूर्ताः शेषास्तिष्ठन्ति द्वाषपश्चादेकाशीतिर्मुहूर्तानामेकस्य च मुहूर्तस्याप्टापश्चाशत्
ष्टिभागा अष्टादश-१० । १८ । ३४ । लत श्रागतं-पुष्यस्य द्वापरिभागा एकस्य च द्वापष्टिभागस्य विंशतिः सप्तषष्टि
एकोनविंशती मुहूर्ने ध्वेकस्य च मुहूर्तस्य त्रिचत्वारिंशति भागाः । ५८ । २० । ततो भूयो नवभिर्मुहरेकस्य च
द्वापष्टिभागेष्वकस्य च द्वाषष्टिभागस्य त्रयस्त्रिंशति सप्तषमुहर्तस्य चतुर्विंशत्या द्वापष्टिभागैरेकस्य च द्वापष्टिभागस्य
ष्टिभागेषु शषेषु तृतीया माघमासभाविन्यावृत्तिः प्रवर्तते । षट्पट्या सप्तपष्टिभागैरभिजिन्नक्षत्रं शुद्धं, स्थिताः पश्चाद्
सूर्यनक्षत्रयोगविषयं प्रश्नसूत्रं निर्वचनसूत्रं च सुगमम् । द्वासप्ततिर्मुहुर्ता एकस्य च मुहूर्तस्य त्रयस्त्रिंशत् द्वाषधि- चतुर्थमाघमासभाब्यावृत्तिविषयं प्रश्नमूत्रमाहभागा एकस्य च द्वापटिभागस्यैकविंशतिः सप्तषष्टिभागाः ता एतेसि णं पंचएहं संवच्छराणं चउत्थि हेमंतिं पाउट्टि ७२ । ३३ । २१ । ततत्रिंशता मुहतैः श्रवणः शुद्धस्त्रिंशता धनिष्ठा पश्चादवतिष्ठन्ते द्वादश १२ मुहूर्ताः, शतभिषक्नक्षत्रं
चंदे केणं णक्खत्तेणं जोगं जोएति ?, ता मलेणं. मलस्स चार्द्धनक्षत्रं, तत श्रागतं शतभिषजो नक्षत्रस्य द्वयोर्मुहूर्त- छ मुहुत्ता अट्ठावनं च बावट्ठिभागा मुहुत्तस्स बावद्विभागं यारेकस्य च मुहूर्तस्याटाविंशतौ द्वापष्टिभागेषु एकस्य च च सत्तद्विधा छेत्ता वीसं चुलिया भागा सेसा, तं समय द्वापष्टिभागस्य षट्चत्वारिंशति सप्तष्टिभागेषु शेषेषु द्वि
| च णं सरे केणं णक्खणं जोगं जोएति , ता उत्तराहिं तीया हैमन्ती श्रावृत्तिः प्रवर्तते । सूर्यनक्षत्रयांगविषयं प्रनसूत्रं निर्वचनसूत्रं च सुगम, प्रागेव भावितत्वात् ।
आसाढाहिं, उत्तराणं प्रासादाणं चरिमसमए ४॥ अधुना तृतीयमाघमासभाव्यावृत्तिविषयं प्रश्नसूत्रमाह
'ताएपसिण'मित्यादि सुगम भगवानाह'तामूलण'मित्यादि, तेसि णं पंचएहं संवच्छराणं तचं हेमंतिं आउट्टि चंदे
ता इति प्राग्वत् ,मूलेन युक्तश्चन्द्रः चतुर्थी४ हेमन्तीमावृत्ति प्र. केणं णक्खत्तेणं जोगं जोएति ?, ता पूसेणं, पूसस्स एकूण
वर्तयति, तदानी च मूलस्थ-मूलनक्षत्रस्य षद् मुहर्ता एकस्य
च मुहूर्तस्याष्टापञ्चाशत् द्वापष्टिभागा एक च द्वापटिभागं वीसं मुहुत्ता तेतालीसं च बाट्ठिभागा मुटुत्तस्स वावट्ठि- सप्तपष्टिधा छित्त्वा तस्य सत्का विंशतिश्चूर्णिकाभागाः भागं च सत्तद्विधा छत्ता तेत्तीसं चुलिया भागा सेसा, तं
शेषाः, तथाहि-चतुर्थी माघमासभाविन्यावृत्तिः पूर्वप्रदर्शितसमयं च णं सूरे केणं णक्खत्तेणं जोगं जोएति ?, ता
क्रमापेक्षया अटमी तस्याः स्थाने अपको ध्रियते सफरूपोनः
कार्य इति जातः सप्तकः७ तेन स प्राक्क्रनो ध्रुवराशिः ५७३ । उत्तराहिं प्रासादाहिं, उत्तराणं आसाढाणं चरिमसमए ३॥
। गुण्यते जातान्येकादशोत्तराणि चत्वारिंशन्मुहू'ता एएसि ण ' मित्यादि, सुगम, भगवानाह- ता पृसण' संशतानि मुहुर्नगतानां च द्वाषष्टिभागानां वे शते द्विपञ्चामित्यादि, ता इति प्राग्वत् पुष्येण युक्तश्चन्द्रस्तृतीयां माघ-1 शदधिके एकस्य च द्वापष्टिभागस्य द्वाचत्वारिंशत् सप्तपष्टिमासभाविनीमावृत्ति प्रवर्तयति, तदानीं च पुष्यस्य एकान-1 भागाः-४०११ । २५२ । ४२ । तत एतेभ्यः षट्सप्तत्यधिकैविंशतिर्मुहूर्ता एकस्य च मुहूर्तस्य त्रिचत्वारिंशद् द्वापष्टि- त्रिशच्छतैर्मुहूर्तानां मुहूर्तगतानांच द्वाषष्टिभागानां षरण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org