________________
पाउहि अभिधानराजेन्द्रः ।
पाउद्दि वावट्ठिभागा मुहुतस्स वावद्विभागं च सत्तद्विधा छत्ता ।। 'ता एएसि णमि' त्यादि, सुगम, भगवानाह-'ता रेवई हिं'
इत्यादि, रेवत्या युक्तश्चन्द्रः चतुर्थी श्रावणमासभाविनीचत्तालीस ४४ चुस्मिया भागा सेसा,तं समयं च ॥ सूरे केणं .
मावृत्ति प्रवर्तयति, तदानीं च रेवतीनक्षत्रस्य पञ्चविंशतिणक्खत्तेणं जोगं जोएति ? ता पूमेणं, पूमस्स गं तं चेव, मुहूर्ता द्वात्रिंशत् द्वाषष्टिभागा मुहूर्तस्य एकं च द्वापष्टि'ता एएसि णमि' त्यादि, सुगम, भगवानाह-'ता विसा. भागं सप्तषष्टिधा छित्त्वा तस्य सत्काः षडविंशतिश्चूर्णिकाहाहिं' इत्यादि. 'ता' इति पूर्ववत् , विशाखाभिः-विशा- भागाः शेषाः, तथाहि-प्रागुपदर्शितक्रमापेक्षया श्रावणमासस्वानक्षत्रेण युक्तः सन् चन्द्रमाम्हनीयां श्रावणमासभाविनी- भाविनीचतुर्यावृत्तिः, सप्तमी ततः सप्तको ७ ध्रियते, म मावृत्ति प्रवर्तयति, तदानी च तृतीयाऽऽवृत्तिप्रवर्तनसमय रूपानः कार्य इति जातः षट्कः ६, तन ६ प्राक्तनो ध्रुवराशिः विशाखाना-विशाखानक्षत्रस्य प्रयोदश १३ मुहूर्ताः एकस्य ५७३। ३६।६। गण्यते, जातानि चरित्रशच्छतानि अष्टा१च मुहूर्नस्य चतुःपञ्चाशद् द्वापणिभागा एकं च द्वाप- त्रिंशदधिकानि ( ३४३८ ) मुहूत्तीनां, मुहर्तगतानां च द्वाषष्टिमार्ग सप्तपष्टिधा छित्त्वा तस्य सत्काश्चन्यारिंशच्चू- हिमागानां द्व शते घोडशातरे ( २१६ ) एकस्य च गिकाभागाः शचाः, तथा हि-वतीया श्रावणमासभा- द्वापष्टिभागस्य पशि ( ३६ ) सप्तपष्टिभागाः तत विन्यावृत्तिः पूर्वग्रदर्शितक्रमापेक्षया पञ्चमी ५, ततस्त- एतेभ्यो द्वात्रिंशता शनैः पदमप्तत्यधिकैमर्त्तानां, मुहूस्थान पञ्चको ५ ध्रियते स रूपोनः कर्य इति जात- तयतानां च द्वापष्ठिभागानां पावत्या द्वापटिभागसत्कानां श्च पुष्कः ४ तेन ४ प्राक्तनो ध्रुवराशिः-५७३।१० गुण्यते च सप्तटिभागानां द्वाभ्यां शताभ्यां चतुःषष्ठिमहिनाभ्यां जातानि द्वाविंशति शतानि विनवत्यधिकानि मुहूर्तानां चत्वारो नक्षत्रपर्यायाः शुद्धाः, स्थितं पश्चादेकं द्वापश्यधिक चतुश्चत्वारिंशं शतं मुहूर्तगतानां द्वापष्टिभागानामेकस्य च मुहूर्नश मुहूर्तगतानां च द्वाष्टिभागानां पोडशोत्तर शतम् द्वापष्टिभागस्य चतुर्विंशतिः सप्तपष्टिभागाः-२२६२।१४४१४।
एकस्य च द्वापष्टिभागस्य चत्वारिंशत् सप्तपष्टिभागाः सत तेभ्यः षोडशभिर्महूर्तशतैरात्रिंशदधिकरणाचत्वारिं
(१६२) (११६)४० । तत्र एकानषष्टयधिकेन मुहूर्तशतेन एकशता च द्वापष्टिभागैर्मुहूर्तस्य द्वापष्टिभागगतानां च सप्त- स्य च मुहूर्तस्य चतुर्विशत्या द्वापष्टिभागैरेकस्य च पष्टिभागानां द्वात्रिंशन शनन द्वौ परि पूमी नक्षत्रपर्यायौ
द्वापष्टिभागस्य पषष्टया सप्तष्टिभागः १५६ । २४। ६६ । शुद्धौ, स्थितानि पश्चात् षट् शतानि चतु पश्चादधिकानि
अभिजिदादीन्युत्तरभद्रपदापर्यन्तानि नक्षत्राणि भूयः शुमुहूर्तानां मुहूर्तगतानां च द्वापटिभागानां चतुर्नतिरेकस्य
द्वानि. स्थिताः पश्चात् त्रया मुहूर्नाः मुहूर्तगतानां च द्वाषच द्वापष्टिभागस्य सप्तविंशतिः सप्तपष्टिभागः-६५४६४॥२६॥
टिभागानामेकनवतिरेकस्य च द्वरपष्टिभागस्य एकचत्वारिंनत एनेभ्यः पञ्चभिः शतैरकानपञ्चाशदधिकैर्मुहुर्तानामेकम्य
शत्सप्तपष्टिभागाः द्वाषष्टया च द्वापष्टिभागैरेका मुहूत्तों च मुहूर्नस्य चतुर्विशत्या द्वाष्टिभागैरेकस्य च द्वापष्टि
लब्धः, स मुहूर्तराशी प्रक्षिप्ते, जाताश्चत्वारो ४ मुहता, भागस्य पटाएयासप्तपष्टिभागेरभिजिदादीन्युभरफाल्गुनी
एकस्य च मुहूर्तस्य एकोनत्रिंशद् द्वापष्टिभागाः ( एकस्य पर्यन्तानि नक्षत्राणि शुद्धानि । स्थितम् पश्चात् पश्चोत्तरं मुहू
च द्वापष्टिनागस्यैकवत्वारिंशत् सप्तपष्टिभागाः)४।२६ । संशतं मुर्तगतानां च द्वापटिभागानामे कोनसप्ततिरेकस्य
४१ । तत आगतं-रवतीनक्षत्रं पञ्चविंशती मुहध्वेकस्य च च द्वापष्टिभागस्य सप्तविंशतिः सप्तपष्टिभागाः, तत्र द्वाष
मुहूर्नस्य द्वात्रिंशति द्वापष्टिभागेष्वेक भ्य च द्वापष्टिभागस्य घ्या द्वापष्टिभामैरेको १ मुहूनों लब्धः, स्थिताः पश्चात् सप्त
पइविंशती सप्तरष्टिभागेषु शंषषु चतुर्थी श्रावणभाविनीद्वापष्टिभागाः, लब्धश्च मुहूर्तों मुहूर्तगशौ प्रक्षिप्यते. जातं
मावृत्ति प्रवर्त्तयति, 'तं समय च णमि' त्यादि, सूर्यनक्षत्रबहुत्तरं महशतं १०६ ततः पञ्चसप्त-या मुहू तैः हस्ता
विषयं प्रश्नसूत्रं निर्वचनसूत्रं च प्राग्वद्भावनीयम् । दनि स्वातिपर्यन्तानि त्रीणि नक्षत्राणि शुदानि,स्थिताः शषाः साम्प्रतं पञ्चमं श्रावणमासभाविपञ्चमावृत्तिविषयं एकत्रिंशन्मुहूर्ताः ३१, आगतं विशाखानक्षत्रस्य त्रयोदशसु
प्रश्नसूत्रमाहमुहर्नेष्वेकस्य च मुहूर्तस्य चतुःपञ्चाशद् द्वापष्ठिभागेष्वे
ता एएसि.णं पंचएहं मंवच्छराणं पंचमी वासिकिं आकस्य च द्वापष्टिभागस्य चत्वारिंशति सप्तपष्टिभागषु शेषेषु चन्द्रस्तृतीयां श्रावणमासभाविनीमावृत्ति प्रवर्तयति।
उट्टि चंदे केणं णवत्तेणं जोगं जोएत्ति ?, ता पुचाहिं फसम्प्रति सूर्यनक्षत्रविषयं प्रश्नसूत्रं निवचनसूत्रं चाह-'.तं ग्गुणीहिं पुव्वाणं फग्गुणीणं वारस १२ मुहुत्ता सत्तालीसं च समयं च पमि' त्यादि. सुगमम् । चं० प्र० १२ पाहु। वावडिभागा मुहुत्तस्स वावद्विभागं च संत्तट्ठिहा छत्ता. सम्प्रति श्रावणमासभावि (ज्यो०) चतुर्थ्यावृत्तिविषयं
तेरम १३ चुरिणया भागा सेसा, तं समयं च णं सूरे केणं प्रश्नसूत्रमाहता एएमिखं पंचएहं संबच्छराणं चउत्थि ४ वासिकिं
णक्खत्तेणं जोग जोएति ?, ता पूसणं पूसस्स णं तं चेव । आउट्टि चंदे केणं णक्खत्तेणं जोएति ता, रेवतीहिं रेव- (सूत्र-७६+)॥ तीणं पणवीसं मुहुत्ता वासट्ठिभागा मुहुत्तस्स वावट्ठिभागं
'ता एसि णमि' त्यादि, सुगम. भगवानाह-'ना पुव्वाहिं च सत्तट्ठिहा छेत्ता वत्तीमं चुमिया भागा सेसा, तं समयं
फग्गुणीहि' इत्यादि, 'ता' इति पूर्ववत् . पूर्वाभ्यां फाल्गुनीच णं सूरे केणं णक्खनेणं जोएति ?, ता पूमेणं पूमस्स
भ्यां युक्तश्चन्द्रः पश्ची ५ थावगामासभाविनीमावृत्ति प्रवर्त
यति नदानी च तम्य पूर्वफाल्गुनीनक्षत्रस्य द्वादश १२ मुहुणं तं चेव । ( मूत्र-७६ +)॥
ताः एकस्य च मुहूर्तस्य सप्तचत्वारिंशद् ४७ द्वापष्टिभागाः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org