________________
उहि
शेषास्तिष्ठन्ति चतुस्त्रिंशत् द्वाषष्टिभागस्य सप्तषष्टिभागास्ततः आगतं पुष्यस्य स मुष्येकस्य च मुहूर्तस्याटादशसु द्वापष्टिमागध्येकस्य च द्वाभागस्य चतुशि त्सप्तषष्टिभागेषु गतेषु एकोनविंशतौ च मुहूर्तेष्वेकस्य च मुहूर्तस्य त्रिचत्वारिंशति द्वापष्टिभागेष्येकस्य च द्वाषष्टिभागस्य त्रयस्त्रिंशति सप्तमानेषु शेषेषु प्रथम १ - मासान्यावृत्तिः इति अथ श्रावणमास भाविद्वितीयाऽऽवृत्तिविषयं प्रश्नसूत्रमाहता एएस गं पंचहं संवच्छरणं दोचं वासिकिं श्रनुट्टि चंदे केणं नक्खत्तेणं जोगं जोएति । पुच्छा, ता संठागाहिं संठाणाय सो व अमिलायो- एकारस मुहुचे ऊताली संच वावट्टिभागा मुहुत्तस्स वावट्ठिभागं च सत्तट्ठिधा बेया पत्रा भागा सेसा तं समयं च यं सूरे केणं णक्खत्तणं जोगं जोएति पुच्छा, ता पूर्ण, पूरस्स तं व पटमाए (मूत्र- ७६८) जं
I
( ४० ) अभिधानराजेन्द्रः ।
'ताप समित्यादि, ता इति पूर्ववत् पचाम् अनन्त रोदितानां चन्द्रादीनां पञ्चानां संवत्सराणां मध्ये द्वितीयां यार्थिक धावणमास भाविनीमावृत्ति चन्द्रः केन न युनक्लि-केन नक्षत्रेण युक्तः सन् चन्द्रो द्वितीयामावृत्ति प्रारम्भयति?, एवं प्रश्न कृते सति भगवानाह - ' ता संठाणाहि इत्यादिता इति पूर्ववत् संस्थानाभिः संस्थानाशध्देन मृगशिरोनक्षत्रमभिधीयते । तथा प्रबचने प्रसिद्धेः, ततो सृगशिरोनक्षत्रेय बुरुचन्द्रमा द्वितीयां श्रावणमासमादिनीमापूर्ति प्रपयति तदानीं व सुगशिरोत्रस्य एकादश मुहूर्ताच मुहूर्तस्य एकोनचत्वारिंशद् द्वापष्टिभागा एकस्य च द्वाषष्टिभागस्य त्रिपञ्चाशत् सप्तषष्टिभागाः शेषाः । तथा हि-इह या द्वितीया श्रावणमाभाविन्यावृत्तिः ला प्रदर्शितकापेक्षा दुनीया ततस्तत्स्थाने त्रिको
3
Jain Education International
रूपनः क्रियते इति जातो द्विकः२ तेनप्राशनो ध्रुवराशिः पञ्च शतानि त्रिसप्तत्यधिकानि मुहूर्तीनाम् एकस्य च मुद्दस्य पद्विशत् छापरिभागा एकस्य च द्वापभागस्य षट्सप्तष्टिः ५७३।३३।६४ भागाः इत्येवंप्रमाणो गुण्यते जातानि एकादश शतानि षट्चत्वारिंशदधिकानि मुहू तीनां [१९४६] द्वासप्ततिः७२ एकस्य मुहूर्त्तस्य सत्का द्वापविभागाः, एकस्य च द्वाषष्टिभागस्य द्वादश सप्तपि भागाः २३ तत पतेभ्यो नमः शतैरेकोनविंशत्यधिकैरेकस्य मुहूर्त्तस्य चतुर्विंशत्या द्वाषष्टिभागैरेकस्य च द्वापष्टिभागस्य षषष सप्तष्टिमारेका परिपूर्वी नक्षत्र
यः शुद्धः स्थितानि पश्चात् मुनीनां त्रीणि शतानि स. विशत्यधिकानि एकस्य च मुहर्तस्य सप्तचत्वारिंशद् द्वापभागा, एकस्य द्वाष्टिभागस्य प्रयोदश सप्त
नागाः ३२७।०२। तत एतेभ्योसरेरेकस्य च मुहूर्तस्य चतुर्थिया द्वापाः ६२ एकस्य च द्वाषष्टिभागस्य पद्मथा सप्तषष्टिभागैः ६७ अभिजिदादीनि रोहिणिकापर्यन्तानि नक्षत्राणि शुद्धानि तेषु त्रैव नवोत्तरेषु "रोहिणिया" इत्यादि प्रागुक्तवचनात् ततः
,
उहि
स्थिताः पश्चाद्-अटादश मुहर्त्ता एकस्य च मुहूर्त्तस्य द्वार्थिशतिद्वापष्टिभागा एकस्य च द्वापष्टिभागस्य चतुर्दश सप्तषष्टिभागाः २८।३३।२३ एतावता च मृगशिरोन शुद्धयति ततः आगतं मृगशिरोनक्षत्रमेकादशसु मुहूर्तेष्वेकस्य च मुहूर्तस्प एकोनचत्वारिंशद् द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य त्रिपञ्चाशत् सप्तषष्टिभागेषु शेषेषु द्वितीयां श्रावणमास भाविनीमा संयति। संप्रति सूर्यवि पये प्रश्न निर्वाचन चाहतं समर्थचरामि' स्यादिस समय सूर्यः केन नक्षत्रेण सह योगमुपागतस्तां द्वितीयां वार्षिकीमाकृति युक्ति ? भगवानाह 'ता पूसेणमित्यादि, ता इति पूर्ववत् पुष्येण युक्तः “तं चेव” इति वचनसामर्थ्यादिदं द्रव्यम् - "पुस्सस्स एगुणवीस मुहुना याच वायभागा मुदुत्तस्स वावटुमागे व सताना ती बुढ़िया भागा से"यस्य दशमयः पञ्च सूर्यनया लभ्यन्ते द्वा पानाभ्यामेका तराकुर्वन् सर्वदेवाभिजित नक्षत्रेण सह योगमुपागच्छति, दक्षिणायनं कुर्वन् पुष्येण, तस्य च पुष्पस्य एकोनविंशती मुनेश्वेकस्य व मुहर्त्तस्य त्रयारिशति द्वाषष्टिभागेष्येकस्य च द्वाष्टिभागस्य त्रयस्त्रिंशति सप्तष्टिभाग तथा चक्रम् (पं० प्र०१२ पाहु०)अभितराहि नितो, आइथो पुस्यजोगवगयस्स । सव्वा आउट्टीओ, करेइ सो साबणे मासे || २४८ ॥ धावणे माये रामान् निष्कासन सूर्यः स अध्यावृतीः करोति पुष्येण सह योगमुपागम्य नान्यथा, त त्राणि पुष्यस्य त्रयोविंशतिं सप्त षष्टिभागान् भुक्त्वा, (ज्यो०) ते किल-" जं रिक्खं जावइए, वश्वव चंदेल भागसतट्ठी । तं पण भागे राई दियस्स सूरेण तावइप 39 ॥ १ ॥ इति वचनप्रामाण्यात् सूर्यमधिकृत्य रात्रिंदिवस्य पञ्चमागा द्रष्टव्याः, ततस्त्रयोविंशतेः २३ पञ्चभि ५ र्भागो हियते, लयाश्यावारो दिवसाखपथ पत्र भागा रात्रिंदिवस्य त त्रैकैकस्मिन् पञ्चभाग पदमुहर्ता लभ्यन्ते, दोरायो हि अहोरात्रो त्रिंशन्मुहूर्त्त प्रमाणस्ततस्तस्य पञ्चमो भागः घरामुहूर्तप्रमाणो भवतीति चिभिश्च पञ्चभारदमुनी या पा नामष्टादशप्रमाणत्वात् तत् आगतं चतुर्षु दिवसेषु श्रष्टादशमुहूर्तेषु पुष्यनक्षत्रस्य भुक्रेषु सर्वाभ्यन्तरान् मण्डलाद्वद्दि: सूर्यो निष्कामति ०१२प० ।
संवाद
अठारस य मुहुत्ते, चत्तारि य केवले अहोरते । पुस्सस्स विसयमइगतो, बहिया अभिनिक्खमइ सूरो । २५०| अष्टादश मुहूर्तान् चतुरय४ कथलान् परिपूर्णान् अहोरा त्रान् पुष्यनक्षत्रस्य विषयमतिगतः - प्राप्तः सन् 'बहिया अभिविवाह सूर्यः सर्वाभ्यन्तराम्मएद्वद्दिर्निष्क्रामति । ज्यो० १२ पाहु०
,
सम्प्रति धावणमासभाषितृतीयावृत्तिविषयं सूत्रमादता एएस पंचराई संचच्छरणं तथं पासिकि आउट्टि चंदे के क्खत्ते जोगं जोएति ?, ता विसाहाहिं विसाहाणं तेणं चैव अभिलावेणं तेरस १३ मुहुना चउप्पलं च
For Private & Personal Use Only
www.jainelibrary.org