________________
( ३६ ) अभिधानराजेन्द्रः ।
आउहि
स्तोऽपि भवराशिः पञ्चशतानि त्रिसप्तत्यधिकानि मुहूर्त्तानामेकस्य च मुहूर्त्तस्य पशित् द्वार्षाष्ठभागा एकस्य च द्वापरिभागस्य पद सप्तपष्ठिनागाः (५७३) (३६०६२६/६७) इस्पे प्रायते तमुराशी दशमिगुणिते जातानि सप्तपञ्चाशत् शतानि त्रिंशदधिकानि (५७३०) येsपि च पशिद्द्वापटिभागास्तेऽपि दशभिर्गुणिते जानानि त्रीणि शतानि षष्ट्यधिकानि ( ३६०) तेषां द्वापया मागे इवे लब्धाः पञ्च ५ मुहूर्त्तास्ते पूर्वराशौ प्रक्षिष्यन्तं जातः पूर्वराशि:- सप्तपञ्चाच्तानि पञ्चत्रिंशदधिकानि ( ५७३५ ) शेषास्तिष्ठन्ति द्वाषष्ठिभागाः पञ्चाशत् (५०) येऽपि च पद् चूर्णिकाभागास्तेऽपि दशमि १० गुणिता जाता पष्टि ६०, तत एतस्मात् शोधनकानि शोध्यन्ते । तत्रोत्तरापाडान्तानां नक्षत्राणां शोधनकमी शतान्ये कोनविंशत्यधिकानि (१) पतानि किल यधादितराशेः सप्तकृत्यः शुद्धिमास्तुवन्तीति सप्तभिर्गुण्यन्ते जातानि सप्तपञ्चाशतानि यशदधिकानि (२०३३) तानि पञ्चाशच्छतेभ्यः परिधिकेभ्यः पात्यन्ते स्थिती पश्चात् द्वी २ मुहूर्ती द्वापष्टिभागकरणाचे द्वापष्ट्वा ६२ गुपते जातं चतुर्नित्यधिकं शतं ( १२४ ) द्वाषष्टिभागानाम् ततः प्राक्रने पञ्चाशज्ञक्षण द्वापष्टिभागराशी प्रक्षिष्यते जातं चतुःसप्तत्यधिकं श सम् (१७४) द्वापरिभागानां तथापि ये अभिजितः संबन्धि नचतुर्विंशतिद्वषष्टिभागाः शोध्यास्ते सप्तभिर्गुण्यन्ते जातमष्टषष्ट्यधिकं शतम् (१६८) तत् चतुःसप्तत्यधिकात् शतात् शोध्यते स्थिताः शेषा पराभागाः। ते पूर्णि काभागकरणार्थे सप्तषष्टया गुण्यन्ते गुणयित्वा च ये प्राक्तनाः षष्टिः सप्तषष्टिभागाः ते तत्र प्रक्षिष्यन्ते जातानि चत्वारि शतानि द्वापद्यधिकानि ( ४६२ ) ततो ये अभिजितः संबधिनः पद पश्चूिर्तिकामागाः शेोध्याः ते सप्तभिएप जातानि चत्वारि शतानि द्वाषष्ट्यधिकानि (४६२) तान्यनन्तरोदितराशेः शोध्यन्ते, स्थितं पश्चात् शून्यम्० तत श्रागत सातपादानत्रे बस भुक्रे सति तदनन्तर स्वाभिजित नक्षत्रस्य प्रथमसमये युगे प्रथम आवृत्तिः प्रथ र्त्तते । ज्यो० १२ पाहु० । चन्द्र० १२ पाहु० । सू० प्र० । अध धावनमासनादिनामावृशीनां संघहणीं गाथामाह
पढमा होइ अभिरणा, संठाणाहि य तहा विसाहाहिं । रेवतीए उ चउत्थी, पुब्वद्दि फग्गुणीहि तहा ।। २२५ ।।
4
श्रावणमास भाविनीनामनन्त रोषित स्वरूपाणां पञ्चानामावृत्तीनां मध्ये प्रथमा आवृत्तिरभिजिता नक्षत्रेण युता भवति, द्वितीया संठाणाहि ' ति मृगसिरसा, तृतीया विशाखाभि: चतुर्थी रेवत्या, पञ्चमी पूर्वफाल्गुनीभिः । ज्यो० १२ पाहु० ।
9
सम्प्रति वार्षिकीणामेवाssवृत्तीनां नक्षत्रयोगं प्रश्नरीत्या प्रतिपादयति
ता एएसि णं पंचए संवच्चराणं पढमं वासिकि आउट्टि चंदे केणं शक्खत्तेणं जोगं जोएति, ता अभिया, अभि जिस परमसमयं तं समयं च सूरे के राखणं
Jain Education International
उहि
जोगं जोएति १, ता मेणं, पुस्सस्स एसवीसं मुहुता तेतालीसं च वावट्टिभागा मुहुत्तस्स वावट्टिभागं च सत्तट्ठिहा देता तेतालीस चुणिया भागा सेसा, (सूत्र ७६ + )
"
'ता एएस समित्यादि एतेषाम् अनन्तरोदितानां पञ्चानां चन्द्रादीनां संवत्सराणां मध्ये प्रथमां वार्षिकीं वर्षाकालसंबन्धिन श्रावणमासभाविनीमित्यर्थः । आवृति चन्द्रः केन नन ?-केन नक्षत्रे सहयोगमुपागतः सन् प्रवतंयति एवं गौतमेन प्रकृते भगवानाह ता - भिजिणा' इत्यादि, अभिजिता नक्षत्रेस युनक्ति, एतदेव विशेषत आय अभिजितो नक्षत्रस्य प्रथमसमये युनक्ति, तदेवं चन्द्रनक्षत्रमवबुध्यः सूर्यनक्षत्रविषयं प्रशमाह तं समयं च रामि' त्यादि, तस्मिंश्च समये रामिति वाक्यालद्वारे सूर्यः केन नक्षत्रेण युनक्कि केन नक्षत्रे सह सूर्यो योगमुपागतः सन् तां प्रथमामावृतिं प्रवतंयतीति । म गवानाह - ' ता पूसेमि त्यादि, ता इति पूर्व्ववत् पुष्येण युक्तस्तां प्रथममासि युनक्ति एतदेव सविशेषमाचतदान पुष्यस्य एकोनविंशति १३ मुंहशित् ४३ च द्वापरिभागा मुहूर्तस्य एकं च द्वापष्टिभागं सप्तषष्टिधा दिल्या तस्य सरकारत्रयस्त्रिंशत् ३३ चूर्णिकाभागाः शेषाः । कथमेतद्वसीयत इति चेत् उच्यते-राशिकलात् तथाहि यदि दशभिरयनैः पञ्च सूर्यकृता नक्षत्र पर्यायान् लभामद्दे तत एकेनायनेन किं लभामहे ?, राशित्रयस्थापना - १०।५ । १ । अत्रा "त्येन राशिना एकक १ लक्षणेन मध्यमस्य राशेः पञ्चक ५ रूपस्य गुणने जाताः पञ्श्चैव ५, तेषां दशभि १० भीगो हियते लब्धम पर्यायस्य तत्रत्रभागरूपोऽष्टादशशतानि धिकानि (१८३०) तथाहि पद नक्षत्राणि शतभिषकृती क्षेत्राणि ततले प्रत्येकं सार्द्धजयत्रिशत् सप्तपरिभागा साजिश पद्भिर्गुण्यन्ते जाते द्वे शते एकोत्तरे (२०१) पद नक्षत्रायुत्तरभाद्रपदादीनि द्रबर्द्धक्षेत्राणि, ततस्तेषां प्रत्येकमेकं शतं सप्तषष्टिभागानामेकस्य च सप्तषष्टिभागस्यार्द्धम् एतत् षड्भिर्गुरायते जातानि षट्शतानि त्र्युत्तराणि - (६०३) शेषाणि पञ्चदश १५ नक्षत्राणि समक्षेत्राणि तेषां प्रत्येकं सप्तपष्टिभागाः ततः सप्तषष्टिः पञ्चदशभिर्गुपते जातं पश्चोत्तरं सहस्रम् (२००५) एकविंशतिश्चाभिजितः सप्तषष्टिभागाः सर्वसंख्यया सप्तषष्टिभागानामष्टादशशतानि त्रिंशदधिकानि (१८३०) एप परिपूर्णः सप्तषष्टिभागारमको नक्षत्रपर्याय तस्थायें नय शतानि पञ्चदशोत्तराणि (६१) तेभ्य एकविंशतिरभिजितः संबन्धिनी शुद्धा, शेषाणि विष्ठत्यष्टी शतानि चतुर्गवत्यधिकानि (८६४) तेषां सप्तषष्ट्या६७भागो हियते लब्धास्त्रयोदश (१३) शेषास्तिष्ठन्ति त्रयोविंशतिः २३, त्रयोदशभिश्च पुनर्वस्वन्तानि नक्षत्राणि शुद्धानि, ये च शेषास्तिष्ठन्ति त्रयोविंशतिः २३ भागाः ते मुहूर्त्तकरणार्थ त्रिंशता ३० गुएयन्ते जातानि पर शतानि नवत्यधिकानि (६६०) तेषां सप्तभागो हिले ला दश (१०) मुहूर्त्ता, शेपास्तिति विशतिः २०, सा २० द्वाषष्टिभागकरणार्थ द्वापट्या ६२ गुएपले जातानि द्वादशतानि चत्वारिंशदधिकानि (१२४० ) तेषां सप्तषष्ट्या६७भागो हियते, लब्धा अष्टादश द्वाषष्टिभागाः
For Private & Personal Use Only
"
www.jainelibrary.org