________________
आउहि
प्रक्षिण्यन्ते, जातानि पञ्चशतानि सप्तषष्यधिकानि ५६७, येsपि च एकविंशतिः सप्तषष्टिभागा दिनस्य तेऽपि मुहूर्तभागकरणार्थे त्रिंशता ३० गुण्यन्ते, जातानि षट्शतानि त्रिंशदधिकानि ६३० तानि सनि एपले जातानि दशोरा चतुश्चत्वारिंशच्छतानि - ४४१०, तेषां दशभि १० भांगे हने लयानि बारिशतानि कारिंशदधिकानि ४४१ ते नेला मुद्रः पूर्वराशी प्रक्षिप्यन्तं जातानि मुलांनां पञ्चशतानि त्रिसात्यधिक. नि- २७३ पाइरिता एकोनचत्वारि ३६६२ गुण्यते, जातानि चतुर्विंशतिशतानि अष्टादशाधि कानि- २४१८, तेषां सप्तया ६७भागे हृते लब्धाः पत्रिंशत् द्वापभागाः शेषादि ते एकस्य द्वाभागस्य सत्काः सप्तर्षष्टिभागा, एते चातिश्लक्ष्णरूपा भागा इति चूर्णिका भागा इति व्यपदिश्यन्ते तदेवमुक्तो ध्रुवराशिः। सू० प्र० ९२ पाहु० ७६ सूत्रटी० चं० प्र० १२ पाहु० । ज्यो सम्प्रति करणमाह
( ३८ ) अभिधानराजेन्द्रः ।
आउड्डीह एगुखिया, गुणियो हविज पुचरासी । एवं खियं एतो वोच्खामि सोहयगं ॥ २४२ ॥ ज्यो० १२ पाहु० | 'आउट्टीहि' इत्यादि, यस्यां यस्यामावृत्तौ नक्षत्रयोगो ज्ञातुमिष्यते तया तया आवृत्त्या एकोनिकया एकरूपहीनया गुणिसोनरूपधराशयेत् यावान् एतन्मुगु मुहपरिमाणम् अत ऊर्ध्वं वदामि शोधनकम् ॥ २४२ ॥
प्रथम नक्षत्रस्य शोधनमा (सू०प्र०) - अभिस्य नवहता, विसट्टिभागा उ होति च । छाबडी य समग्मा भागा सस्तविकया ।। २४३ ॥ उगुण पोट्टया, तिसु चेव नवोत्तरेसु रोहिणिया । तिसु नवनउएस भवे, पुणव्वसू उत्तराफग्गु ॥ २४४ ॥ पंचैव अपना सपाईं एगुणस्तराई बच्चेव । सोझाइँ विसाहाणं मूले सत्तेव चोयाला ॥ २४५ ॥ अट्ठसय मुगुणवीसा, सोहण गं उत्तरासादाणं । चउवसिं खलु भागा, खापट्टी बुशिया भागा ।। २४६ ।। ज्यो० १२ पाहु० 1
"
'अभिस्से' त्यादि, अभिजितः - अभिजिन्नक्षत्रस्य शोधनकं नवरमुतः एकस्य च मुहूर्तस्व चतुर्विंशतिद्वाष्टिभागा एक स्य च द्वाषष्टिभागस्य सत्काः सप्तषष्टिच्छेदकृताः समग्रा:परिपूर्णः पद्मष्टिभागाः ६६ कथमेतस्योत्पत्तिरिति
"
Jain Education International
हामिति दोरात्रसरका एकविंशतिः सप्तष्टिभागार्थ देख योगः । ततोऽहोरा २० इति मुहू भागकरणार्थमेकविंशतिः २१, त्रिंशता ३० गुरायते जातानि पदाधिकानि (६३०) भागो हि बधान शितिद्वा रि६२मागकरणार्थ द्वारा ६२ ले जातानि परातानि चतुःसप्तत्यधिकानि (१६७४) या ६७ भागी हियते चाशिभिस्तिष्ठन्ति पदष्ट (६६) । ते च द्वाषष्टिभागस्य सत्काः सप्तषष्टिभागाः ॥२४३॥ सम्प्रति शेषाणां शोधनकानि उच्यन्ते उगुमि स्वादिगाथात्रयम् एकोनषष्टिकोनधि प्रोष्ठप
आउहि
दा-उत्तरभाद्रपदा किमुक्तं भवति एकोनषष्यधिकेन शतेनामिजिदादीन्युत्तरभाद्रपदान्तानि नद्या शुद्धयन्ति । तथाहि नः मुहूर्ता अभिजितः त्रिशस्य विशनिष्ठायाः, पञ्चदश शतभिषजः, त्रिंशत्पूर्वभाद्रपदायाः, पञ्चचवारितरभाद्रपदाचा इति शुद्धन्ति एकोनषष्यधिकेन शतेनोत्तरभाद्रपदान्तानि नक्षत्राणि तथा नियोतेषु रोहिणिकान्तानि शुद्धयन्ति । तथा हो कोनषष्ट्यधिकेनशतेनोजभाङ्गपदान्तानि जपन्ति
9
३० रेवती ३० अश्विनी पञ्चदशभिर्भरणी विद्या कृत्तिका, पञ्चचत्वारिंशता ४५ रोहिणिकंति, तथा त्रिषु नवनवत्यधिकेषु शतेषु पुनर्वस्वन्तानि शुद्धयन्ति । तत्र त्रिशिवकान्तानि शुद्धयन्ति ततबिराता ३० मृगशिरः पञ्चदशभिराद्रां पञ्चचत्वारि ४५ पुन इति तथा पञ्चशतान्ये कोनपञ्चाशदधिकनि उत्तरफाल्गुनी पर्यन्तानि किमुक्कं भयति-तेरेकोनपञ्चाशदधिकैरुत्तरफाल्गुभ्यन्तानि नक्षत्राणि शुद्धयन्ति । तथाहि त्रिभिः शतैर्नयनयन्यां पुनर्वस्वन्तानि शुष न्ति । तता ३० पुष्यः पदमर शता ३० मघा, त्रिंशता ३० पूर्वफाल्गुनी पञ्चचत्वारिंशताउत्तरफाल्गुनीति तथा षट्शतानि एकोनसप्ततानि-एकोनसप्तत्यधिकानि विशाखानां विशाखान्तानां नक्षत्राणां शोध्यानि तथाहि उत्तराभ्यन्तानां पञ्चशतान्ये कोनपञ्चাराधिकानि शोध्यानि मु०हस्तस्य त्रिंशत् ३० विषायाः पञ्च १५ वातेः पञ्चचत्वारिंशद्विशाखाया, इति तथा मूल-मूलननक्षत्रे सोण्यानि तु चत्वारिंशदधिकानि ( ७४४ ) तत्र षट् शतानि एकोनसप्तत्यधिकानि ( ७६६ ) विशाखान्तानां नक्षत्राणां शोध्यानि, ततः शुनः अनुराधायाः, पञ्चरथष्ठायाः शि मूलस्पेति तथा अष्टौ शतानि समानानिमेकान विशत्यधिकम् । किमुक्कं भवति अष्टौ शतान्ये कोनविंशत्यधिकानि उत्तराषाढानाम् उत्तराषाढान्तानां नक्षत्राणां शोधनम्। तथाहि मूलान्तानां वायां शोधयानि तानि चत्वारिंशदधिकानि ७४४)तः
"
-
२०
पूर्वापादानात्रस्य पञ्चचत्वारिंशदुसराचादानामिति । तथा यथासंभवं सर्वेषामपि वामीयांशोधनकानामुपरि अभिजितः संबन्धिनः चतुर्विंशतिद्वापष्टिभागाः शोच्या एकस्य च द्वाषष्टिभागस्य सत्काः षट्षष्टिश्चूर्णिका भागाः
॥ २४४ ॥ २४५ ॥ २४६ ॥
"
एयाइँ सोहइत्ता, जं सेसं तं हवेज नक्खतं ।
चंदेश समाउत्तं, आउट्टीए उ बोधव्वं ॥ २४७ ॥
6
,
पाई इत्यादि एतानि - अनन्तरोदितानि शोधनकानि यथासंभवं शोधयित्वा शेषरत यथायोगमपान्त रावर्तिषु नक्षत्रेषु शोधितेषु च न शुजयति तत्रं चन्द्रेण समायुक्तं विनियामादितव्यम् । तत्र प्रथमायामावृत्तौ प्रथमतः प्रवर्त्तमानायां केन नक्षत्रेण युक्त
१
इति यदि जिज्ञासा तत्प्रथमावृत्तिस्थाने एकको प्रियते स रूपोनः क्रियत इति न किमपि पश्चात् रूपमवतिष्ठते । ततः पाश्चात्ययुगभावनामावृतीनां मध्ये या दशमी - वृत्तिस्तत्संख्या दशक २०रूपा भियते तथा प्राचीनः सम
For Private & Personal Use Only
www.jainelibrary.org