________________
श्राउट्टि अभिधामराजेन्द्रः।
पाउहि विधेया , जाता एक त्रिंशत् , सा पूर्वराशौ प्रतिप्यते'। वितं, तत्र पञ्च आवृत्तयः थावण मासे भवन्ति, तासां मध्ये जातान्यरादशशतान्येकषष्यधिकानि-१८६१, तेषां पञ्च- प्रथमा बहुलपक्ष प्रतिपदि १, द्वितिया-बहुलस्य-बहुलपक्षस्य दशभिर्भायो हियते लब्धं चतुर्विंशतिशतं शेणं तिष्ठति एक सम्बन्धिनि त्रयोदशीरूपे दिवसे२, तृतीया-शुद्धस्य-शुक्लरूपम् आगतम् चतुर्विंशत्यधिकपर्वशतात्मक पाश्चात्ये युगे पक्षस्य दशम्याम३,चतुर्थी-बहुलपक्षस्य सप्तम्याम,शुद्धस्यअतिक्रान्ते, अभिनवे युगे प्रवर्त्तमाने प्रथमावृत्तिः प्रथमा. शुक्लपक्षस्य चतुथ्या प्रवर्तते पंचमी-प्रावृत्तिः ५, एता यां तिथौ प्रतिपदि भवतीति । तथा कस्यां तिथौ द्विती. सर्वा अप्यावृत्तयः श्रावण मासे वदितव्याः।ज्यो०१२ पाहु। या माघमासभाविनी प्रावृत्तिर्भवतीति यदि जिज्ञासा ततो अधुना माघमासे भाविन्य प्रावृत्तयो यासु तिथिषु द्विको घ्रियते स रूपोनः कृत इति जातः एककस्तेन ध्य- भवन्ति ता अभिदधातिशीत्यधिकं शतं गुण्यते , 'एकेन च गुणितं तदेव भवति' बहुलस्स सत्तमीए, पढमा सुद्धस्स तो चउत्थीए । इति जातं ज्यशीत्यधिकमेव शतम् १८३, एकेन गुणितं किल
बहुलस्स य पाडिवए, बहुलस्स य तेरसी दिवसे ।।२३६।। व्यशीत्यधिकं शतमिति । एकः त्रिगुणीक्रियते,जातखिकः स रूपाधिकः क्रियते जाताश्चत्वारः४, ते ४ पूर्वराशौ प्रक्षिप्यन्ते
सुद्धस्स य दशमीए पबत्तए पंचमी उ आउट्टी। जातं सप्ताशीत्यधिकं शतम् १८७,तस्य पश्चदशभिर्भागो हि- एया आउट्टीओ, सव्वाश्रो माघमासम्मि ।। २३७ ।। यंत लब्धा द्वादश, शषास्तिष्ठन्ति सप्त, श्रागतं युगे द्वादशपर्व- माघमासे प्रथमा श्रावृत्तिः-बहुलस्य--कृष्ण पक्षस्य सप्त. स्वतिक्रान्तेषु माघमासे बहुलपक्ष सप्तम्यां तिथौ द्वितीया म्यां भवति १, द्वितीया-शुद्धस्य -शुक्लपक्षस्य चतुर्थ्याम् २, माघमासे-माघमासभावीनानां तु मध्ये प्रथमा श्रावृत्तिरिति । तृतीया-बहुलपक्षस्य प्रतिपदि ३, चतुर्थी:-बहुलपक्षस्य तथा तृतीया आवृत्तिः कस्यां तिथौ भवतीति जिज्ञासायां त्रयोदशीदिवसे भवति ४, पञ्चमी शुक्लपक्षस्य दशम्यां त्रिको धियंत, स रूपानः क्रियते इति जातो द्विकस्तेन ध्य- प्रवर्तते ५, एताः सर्वा अप्यावृत्तया माघमासे भवन्ति । शीत्यधिकं शंत१८३ गुण्यते जातानि पक्षयधिकानि त्रीणि ज्यो० १२ पाहु। शतानि ( ३६६) द्विकेन किल गुणितं ज्यशीत्यधिकशत- एतासु सूर्यावृत्तिषु चन्दनक्षत्रयोगपरिज्ञानार्थ करणमिति । द्विकस्त्रिगुणीक्रियते जाताः पद् ते रूपाधिकाः मभिधित्सुस्तद्विषयं ध्वराशिमाहक्रियन्ते, जाताः सप्त, ते पूर्वराशौ प्रक्षिप्यन्ते, जातानि पंचसया पडिपुराणा, तिसुत्तरा नियमसो मुहत्ताणं । त्रीणि शतानि त्रिसप्तत्यधिकानि-३७३ तेषां पळवदशभि.
छत्तीस विसट्ठिभागा, छच्चेव य चुरिणया भागा ॥२४॥ र्भागो हियत लब्धाश्चतुर्विशतिः२४; शेषास्तिष्ठन्ति प्रयोदश
ज्यो०१२ पाहु। १३अंशाः, आगंत युगे तृतीयावृत्तिः श्रावणमासभाविनी
पञ्चशतानि त्रिसप्ततानि-त्रिसप्तत्यधिकानि परिपूर्णानि नां तु मध्ये द्वितीया चतुर्विंशविपर्वात्मके प्रश्वमे संवत्सरे -
मुहूतानां भवन्ति त्रिंशच द्वाषष्टिभागाः । षद् तिक्रान्ते श्रावणमासे बहुलपक्ष (ज्यो० १२ पाहु०) त्रयोदश्यां
चैव चूर्णिका भागाः एकस्य द्वाषष्टिभागस्य सत्काः तिथौ भवतीति, एवमन्यास्वप्यावृत्तिषु करणवशाद्विवक्षिता- षट्सप्तपष्टिभागाः इत्यर्थः एतावान् विवक्षितकरण ध्रुवस्तिथयः आनेतव्याः; ताश्चमाः युगे चतुर्थी माघमासमावनी- राशिः । कथमस्योत्पत्तिरिति चेत् ?, उच्यते-इह यदि दशना तु मध्ये द्वितीया शुक्लपक्ष चतुर्थ्यां पञ्चमी । श्रावण भिः सूर्यायनैः सप्तषष्टिश्चन्द्रनक्षत्रपर्याया लभ्यन्ते तत एकेन मासभाविनीनां तु मध्ये तृतीया, श्रावणमासे शुक्लपक्ष दश- सूर्याऽयनेन किं लभामहे ?, राशित्रयस्थापना-(१०) (६७) म्यां षष्ठी, माघमासभाविनीनां तु मध्ये तृतीया माघमासे (१) अत्रान्त्यन राशिना एककेन मध्यस्यराशः सप्तषष्टिलक्षबहुलपक्षे प्रतिपदि सप्तमी। श्रावणमासभाविनीनां तु रणस्य गुणने "एकन च गुणितं तदेव लब्धं भवतीति" जाता मध्य चतुर्थी श्रावणमासे बहुलपक्ष सप्तम्यामष्टमी। माघ सप्तषष्टिः (६७) तस्य दशभिर्भागहारे लब्धाः षट् ६ पर्यायाः, मासमाविनीनां तु मध्ये चतुर्थी माघमासे बहुलपक्ष त्रयो- एकस्य च पर्यायस्य सप्तदेश १७ भागा ये च सप्तमस्य पर्यादश्यां नवमी । श्रावणमासभाविनीनां तु मध्य पञ्चमी, यस्यसप्तदशभागा १७ तद्गतमुहूर्तप्रमाणमधिकृतगाथायाश्रावणमासे शुक्लपक्ष चतुर्यो दशमी । माघमासभाविनीनां मुपन्यस्तम् । अथ कथमेतदवसीयते एतावन्तस्तत्र मुहर्ता तु मध्ये पञ्चमी माघमासे शुक्लपक्ष दशम्याम् तथा भवन्ति ? इति चेदुच्यते-त्रैराशिककर्मचिन्तावलात्तथा हिंचैता एव पञ्चानां श्रावणमासभाविनीनां पञ्चमीनां तु यदि दशभिर्भागः सप्तविंशतिर्दिनानि एकस्य च दिनस्य माघमासभाविनीनां तु तिथयोऽन्यत्राप्युक्ताः । चं० प्र० एकविंशतिः सप्तपष्टिभागा लभ्यन्ते ततः सप्तभिर्भागैः किं १२ पाहु०७६ सूत्रटी०।
लभामहे?, राशित्रयस्थापना-(१०-२७, ७) अत्रासम्प्रति या सूर्यस्यावृत्तियस्मिन् दिने भवति तां तथा न्त्येन राशिना सप्तक ७ लक्षणेन मध्यस्य राशेः सप्तविंशप्रतिपादयति
ति ९७र्दिनानि गुण्यन्ते जातं नवाशीत्यधिक शतं (१८६) तपढमा बहुलपडिवए, बिइया बहुलस्स तेरसीदिवसे । स्यायेन राशिना दशक १० लक्षणेन भाग हून लब्धा अष्टादश
(२८) दिवसास्त च मुहूर्तानयनाय त्रिंशता ३० गुण्यन्ते जासुद्धस्स य दसमीए, बहुलस्स य सत्तमीए उ ।। २३३ ।।
तानि पञ्चशतानि चत्वारिंशदधिकानि-५४०, मुहूर्तानां, सुद्धस्स चउत्थीए, पवतए पंचमी उ आउट्टी।
शेषा उपरि तिष्ठन्ति नवह, ते महर्तकरणार्थ त्रिशता गुण्यएया आउट्टीओ, सव्वाश्रो सावणे मासे ।। २३४ ॥ न्ते जाते द्विशते सप्तत्यधिके-२७०, त्रयोदशमि १३ भांग हृते इह सूर्यस्य दशावृत्तया भवन्ति, पतच्चानन्तरमव भा- | लब्धाः सप्तविंशतिर्मुहूर्ताः२७, ते पूर्वस्मिन, मुहूर्तराशी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org