________________
( ६४२ ) अभिधानराजेन्ः |
॥ ३॥
इत्थी
S
रसं व्यतीतेऽस्मिन् काले विषमिष नवि दीपेणाचिन गतिना तेजस्विता भोगिना, नीलघुतिनाऽहिना वरमहं दष्टो न तच्चक्षुषा ॥ दष्टे सति चिकित्सका दिशि दिशि प्रायेण पुष्पार्थिनो, मुग्धाही कणपीतस्य ग दि में वैद्य न वाप्यषधम् ॥ ॥ ॥ संसार ! तव निस्तर पदवी न दवीयसी । अन्तरा दुस्तरा न स्युर्यदि रे मदिरेकणाः ॥ ५ ॥
नूनं दि ते कविवरा विपरीता
ये नित्यमारा इति कामिनीनाम |
यानिरि
शक्रादयेोपि विजितास्त्वबलाः कथं ताः ॥ ६ ॥ जल्पन्ति सार्कमन्येन, पश्यन्त्यन्यं सविभ्रमाः । हृदये चिन्तयन्त्यन्यं प्रियः को नाम योषिताम् ॥ 3 ॥ सव्वत्थे इत्विग्गम्मि, अप्पमत्तो सया विस्सत्यो । नित्थर बंजचेरं तब्बिवरी ओ न नित्थर ।। ६७ ॥ सर्वत्र सर्वस्मिन् प्रव्रजिता प्रव्रजितरूपे स्त्रीवर्गे अप्रमत्तः नि. प्राधिकचादिशमादरहिता सदा सर्वकाचियस्तो विश्वास रहितः सन् निस्तरति पापीत्यर्थ रूपं तद्विपरीतः सविशेषणरहितो न नि ब्रह्मचर्यमिति गाथार्थः । ग० २ अधि० । [ सान्धी संस दोषातिशिया' शब्दे || श्री संसर्गादिपरित्याग न रगुप्ति शब्दे ]
निि
[१५] खीषु सतस्य परिषदोऽवश्यं भवति ययाइत्यी सत्तेय पुढो य वाले, परिग्गहं चेव पकुव्वमाणे ॥ स्त्रीषु रमणीष्वासक्तो ऽभ्युपपन्नः पृथक् २ तद्भाषितहसित विशरीरावयवेष्यति यावद्वासोऽः सदसद्विवेकविकलस्तदवसक्ततया च नान्यथा अव्यमन्तरेण तत्संप्राप्तिर्भततो येन केनचिदुपायेन तपायनृतं परिग्रहमंच प्रकर्षेण कुर्वाणः पापं कर्म समुच्चिनोतीति । सूत्र० १ ० १० ० । [ स्त्रीषु कामेषु चासक्तानामवश्यं नरकयातना जवतीति इत्थिकाम' शब्दे] स्त्रीषु च सर्वेन्द्रियगुप्तेन भाव्यम् तथा च ॥ सादियाजिनिब्बु पयासु, चरे मुणी सभ्यतो विष्यमुके। सर्वाणि च तानीन्द्रियाणि च स्पर्शनादीनि तैरनिनिर्वृतः संवृतेन्द्रियो जितेन्द्रिय इत्यर्यः । क्व प्रजासु स्त्रीषु तासु हि पञ्च प्रकारा अपि शब्दादयो विषया विद्यन्ते तथा चोक्तम् । "कलानि वाक्यानि विलासिनीनां गतानि रम्याण्यवलोकितानि । रतानि चित्रा च सुन्दरीणां, रसोपि गन्धोऽपि च चुम्बनादे ॥ १ ॥ तदेवं श्री पञ्चेन्द्रियविषयसम्वाद्विषये संवृत सर्वेन्द्रियेण भाग्यमेतदेव दर्शयति चरेत्संयमानुष्ठानमनुतिष्ठे
मुनिः साधुः सर्वतः सबाह्याभ्यन्तरात्सङ्गाद्विशेषेण प्रमुक्तो निःसङ्गो निष्किञ्चनश्चेत्यर्थः । सूत्र० १ ० १ ० । स्त्रीणां दर्शननिषधो यथा - " स्त्रीरम्याङ्गे कणतरक्षितविलोचनो हि दीपशिखायां शन व विनाशमुपयाति । ध० ३ अधि० । [ अत्र प्रायश्चित्तं राधि]
[१६] स्त्रीकरस्पर्शादिनिषेधो यथाजत्थित्थीकर फारसं अंतरियं कारणे व उप्पने ।
विमदिगी, सिंव मुणिवजय गच्छे ०३ । यत्र गणे स्त्रीकरस्पर्शः अथवा स्त्रियाः करेण स्पर्शःस्त्रीकरस्वात् श्रीपादादिस्पर्श क
Jain Education International
इत्थी
[ अंतरियति ] अपि शब्दस्येहापि सम्बन्धादन्तरितमपि वस्त्रादिना जातान्तरमपि किं पुनरनन्तरितं कारणेऽपि कण्टकरीगोमत्यादि उत्पने सजाते सति किं पुनः कारणे दृष्टिविषश्च सर्पविशेषः दीप्ताग्निश्च ज्वलितवह्निर्विषंच हाला दक्षादीनि समाहारादिव व उत्सर्गमाण दूतानि समुदायः [गति ] स गच्छ स्यादिति शेषगाथा बन्दः !
बाझार बुट्टाए, नतु अ दुहिआ अह व अणीए । नय कीर तफरिसं, गोयम ! गच्छं तयं जयिं । । ८४ ।। शहाङ्गस्पर्शस्य सर्वत्र सम्बन्धात् बालाया अपि श्रप्राप्तयौवनाया अपि किं पुनः प्राप्तयौवनायाः वृषाया अपि अतिक्रान्त यौवनाया अपि किंपुनरनतिक्रान्तयौवनायाः एवंविधायाः कस्या इत्याह । नप्तृका पौत्री तस्या अपि दुहिता पुत्री तस्या अपि अथवा भगिनी स्वसा तस्या अपि नालको पलकत्वादस्पदोषीमातु पितृष्वसृमातृष्वसृजननी मातादी
कोकादिकानामेकादशानां गावानामपि किमान तनुरुप उपनत्वात्सवास शब्दश्रवणादि च यत्र गच्छे न च नैव क्रियते हे गौतम ! स गणित सम्बधिन्या अपि खियाङ्गस्पर्शादि वर्जनं स्त्रीस्पर्शस्योत्महोदयहेतुत्वात् ॥ जय स्वीकरफरिसं, झिंगी अरिहो सिम करिजा निओ गोम ! नापिज्जा सगुणन ॥ ८५ ॥ यत्र गणे श्रीकरस्पर्शम् विद्यते अस्यासी साधु पचान् भऽपि पदच्यादिमाचयादियोग्योऽपि स्वयमपि अपेरेचकारात्यात् स्वयमेव कुर्यात्तंग नियती गीतम जानीयान् परिचरहितमिति ॥ श्रीकरस्पर्शादिकमुत्सर्गपदेन निषिध्याथापवादपदेनापि निषिध्यति ।। कीर बीयपणं, सुत्तमणियं न जन्य विहिणाओ ॥ उप्पने पुर्ण करने, दिक्सा आर्थकमाईए ।। ८६ ।। अगम्यमानत्वादुरसपाका द्वितीयपदेनापि अपवाद पदेनापीत्यर्थः [ सुतम प्रतियंति ] मकारस्याला कणिकत्वात्सूत्राणितं सूत्राननुज्ञातं सर्वथागमनिषिद्धं स्त्री करस्पशादिकमित्यर्थः । ग० २ अधि० । [ कण्टकाकरणवक्तव्यता विस्तरेण कण्टकुकरण शब्दे ]
। १७ । स्त्रियाः साई विहारस्वाध्यायाहारोच्चारप्रवणप रिठापनाधर्मकथादिनिषेध यथा-
जे आतागारे या आरामागारे या गहावइमुगहा व कुले वा परियागसदेसु वा एगो एगइत्थीए सि बिहार का करे सज्जा या करे असणं वा ४ आहारेइ उच्चारं वा पासवणं वा परिवेश अायरं वाणरियं मेणं असणं पाओगक कहे कहने पर सा ज्जइ ॥ १ ॥ नि० ० ७ ० | कहता आगागे, ते कहिं कतिविधाता। आगंतागारादि सविगारविहारमादीया | सप्तमस्स अंतसुते त्यी पुरिसागारा कडिता ते कहिं डवेज्ज गंगापसुते रामादिसते आगंतरादिस माणं कतिचिदा ते भागा विगोया पद पुण्यरूविया
For Private & Personal Use Only
www.jainelibrary.org