________________
( ६४१ ) अभिधानराजडः
इत्थी
मंच पेनच्च तत्थ इविज्ज निक्खमप्पाएं ॥ १७ ॥ नारीषु मनैव शब्द आदिकर्मणि ततो मारनेशापि न किं पुनः कुर्यादिति नाथ (पीपिदिय) स्त्रियो विविधैः प्रकारैः प्रकर्षेण च जहाति त्यजति इति स्त्रीवि प्रजह उणादयो बहुलमिति बहुलवचनाश्च । यद्वा ( इत्यित्ति ) स्त्रियो (विप्पज होस ) विप्रजह्यात्पूर्वत्र नारीप्रइणान्मनुष्य स्त्रिय देवसिंबन्धिन्यपि त्याज्ययांच्यन्ते श
अ० ॥
न पौनरुक्यमुपदेशत्वाछा । अणगारः प्राभवत् । उत्त० (स्त्रीणां दुर्गाहधहृदयत्वम् ' इत्थिरज ' शब्दे ) [१३] स्त्रीणां बन्धकारणत्वं- बथा
वाज जनमचेति पिया लोगांत इत्यत्रो ८ ॥
可
हरियो ने सेवंति आइमोक्ला हु ते जणा ॥ तेजाचा नाचकंवंति जीविषं ॥ ए ॥
वायुर्यथा सततगतिर स्खलितयाऽग्निज्वालां दहनात्मिकाम. प्येति अतिक्रामति पराजवति न तथा पराभूयते एवं लोके मनुष्यलोके हावभावप्रधानत्वात्प्रिया दयितास्तत्प्रियत्वाश्च दुरतिक्रमणीया अत्येत्यतिक्रामति न तानिर्जीयते तत्स्वरूपा वगमान्तजय त्रिपाकदर्शनाश्चेति । तथा चोक्तम् || स्मितेन प्रायेन मन पराइटी हितैः पचनि
कसन लीलया, समस्तज्ञावैः खतु बन्धनं स्त्रियः ॥ १ ॥ स्त्रीणां कृते जातयुगस्य नंदः, संबन्धिनेदे स्त्रिय एव मूलम् । अप्राप्तकामा बहवो नरेन्द्रा, नारीजिरुत्सादितराजवंशाः ॥ २ ॥ इत्येवं तत्स्वरूपं परिज्ञाय तज्जयं विधत्ते नैताजिजीर्यत शत स्थितम् । अय कि पुनः कारणं श्रीप्रसङ्गाभवद्वारेण शेषाश्रय द्वारोपणं क्रियते न प्राणातिपातादिनेति । अत्रोच्यते केषां चिद्दर्शनिनामङ्गनोपजोग आश्रवद्वारमेव न जवात । तथा चोचुः । न मांसनकणे दोषो न मद्ये न च मैथुने । प्रवृत्तिरेषा चू तानां निवृत्तिस्तु महाफला" । इत्यादि तन्मतम्युदासार्थमेव मुपन्यस्तमिति । यदि वा । मध्यमतीर्थकृतां चतुर्याम एव धर्म इह तु पञ्चयामो धर्म इत्यस्यार्थस्याविर्भावनायानेनोपलकमकारि । अथवा । पराणि व्रतानि सापवादानीदं तु निरपवादमित्यस्यार्थस्याविभीवनाय प्रकटनायैवमकारि । अथवा सर्वाएयपि व्रतानि तुल्यानि एकखाएमेन सर्वविराधनमिति कृत्वा न शो में दोपायेति [ इत्यित्वादि] ये महासत्त्वाः कटुविपाकोऽयं स्त्रीप्रसङ्ग इत्येवमवधारणतया स्त्रियः सुगतिमार्गर्गनाः संसारवीथीभूताः सर्वाविनयराजधान्यः कपटजाबशताकुवा महामोहनशक्तयो न सेवन्ते न तत्प्रलङ्गमनिषन्ति ते एवंभूता जना इतरजनातीताः साधवः आदी प्रथम मोहोऽशपन् परमपदेषादिः । हरवधारणे। आदिमका एव तेऽचगन्तव्यः । श्मुकं भयात सर्वा विनयास्पद नूतः स्त्री प्रसङ्गो यैः परित्यक्तस्त एवादिमोक्षा: प्रधाननूतमो काण्यपुरुषार्थोद्यताः । श्रदिशब्दस्य प्रधानवानित्यान केवलमुद्यतास्ते जनाः स्त्री पाशबन्धनोन्मुक्ततयाऽशेषकर्मबन्धनोन्मुक्ताः सन्तो नायकान्ति नजिन्ति संयमजीवितम परमपि परिग्रहादिकं नाभिलषन्ति । यदि वा परित्यक्तविषयेच्छाः सदनुष्ठानपरायणा मोकैकताना जीवितं दीर्घकालजीवितं नाभिकांक्वन्ति इति ॥ ९ ॥ सूत्र० २ श्रु० १५ श्र. नारीस्ने दुःखं यथा "नारीनेहा पुगया, गणश् न सीझ कुलं दपणे गुरुमपि दर्श
Jain Education International
इत्थी
(१४) स्त्रीसंसर्गश्वावश्यम्परित्याज्यस्तथा च । वशीकुर्वन्ति ये लोके, मृगान् दर्शनतन्तुना । संसर्गवागुराजिस्ते, स्त्रीव्याधाः किन ते पंचा० १० वि० । स्त्रीसंसर्गपरित्यागे कारणमाह ।
जहा कुक पोयस्स, निचं कुल जयं । एवं वैजयारिस्स, इत्। किंगओ जयं । ५४ । खु यथा कुटपोतस्य कुकुटचेल्लकस्य नित्यं सर्वकालं कुलअतो माजराद्भयमेवमेव प्रायारिक साधोः श्रीविग्रहातू श्रीशरीरात् विग्रणं मृतविग्रहा िभयस्थापनार्थमि ति सूत्रार्थः यतश्चैव मतः
चित्त नित्ति न निज्जाए, नारिं वा सुत्र्प्रलंकियं । क्रं पिदडणं दिहिं पार्कसमाहरे ।। ५५ ।। चित्रभित्ति चित्रगतां स्त्रियं न निरीचेत न पश्येत् नारीं वा संतनामेवं स्वतामुपमेतदनकृत पान निरीकेत कथंचिद्दर्शनयोगे ऽपि नास्कर मिवादित्यमिव दृष्ट्वा दृष्टि प्रतिसमाहरेत् प्रागेव विनियतेदिति सुचार्थः किंबहुना हृत्यपाय कथं नासं विगप्पियं । विवास नारी, पंजवारी विजय ।। ५६ ।। हस्तपादप्रतिष्विनामिति प्रतिब्धिहस्तपादां करणासाधिकृतामिति विकृतकर्णनासामपि वर्षशतिकां नारीमेचिधामपि किमङ्ग पुनस्तरुणी तान्नु सुतरामेव ब्रह्मचारी चारित्रधनो महाधन श्व तस्करान् विवर्जयेदिति । श्रपिच । विसा इस्थिसंसग्गो, पणीयं रसनोयणं । नरस्पचगचेसिस्स, जिसं तासव जहा ।। ५७ ।। चिया दिदा श्रीखर्गीयेम केनचित्कारेण सं बन्धः प्रणितं रसनोजनं गलत्स्नेह रसाभ्यवहारः एतत्सर्वमेव विषादि नरस्यात्मगवेपि आत्महितान्वेषणपरस्य वितापुढं यथा तामन्यापत्ति करविषकल्पमाई तमिति सूत्रार्थः । अंगपर्वगाणं चारुश्पिपीहियं ।
इत्थीणं तं न निज्जाए, कामराग वित्रणं ॥ ५८ ॥ अङ्गप्रत्यङ्गसंख्यानमित्यङ्गानि शिराकृतीनि यानि नयनादीनि पतेषां संस्थानं विन्यासविशेषस्तथा चारु शोभनं लपितं जल्पितं प्रेकितं निरीक्षितं स्त्रीणां संबन्धि तदङ्गप्रत्य ङ्गसस्थानादि न निरीक्षेत न पश्येत् । किमित्यत आह । काम रामचिमिति तकि नियमान भिलाषं वईयति अत एवास्य प्राक् स्त्रीणां निरीक्षणप्रतिषेधातार्थतायामपि प्राधान्यस्थापनाच भेदेनोपण्यास इति सूत्रार्थः । दश० ० ० ॥ तया चान्यत्रापि
"आवर्तः संशयानामविनयभवनं पत्तनं साहसानां, दोषाणां सन्निधानं कपटशतगृह क्षेत्रमप्रत्ययानाम् । स्वर्गद्वारस्य चिनं नरकपुरमुखं सर्वमायाकार, स्वीयत्र न सृष्टं विप विषमयं सर्वलोकस्य पाशः ॥ १ ॥ मो सत्येन मृगाङ्क एव दीदी सोच र यष्टिः कृता । किन्त्वेवं कविभिः प्रतारितमनास्तत्त्वं विजानआप मांसस्यमयं गां मत्या जनः सेवते ॥२॥
तत्पूर्णमुदारातिर मुख तत्यङ्गधाः किन यति पाऽधरमधुसकि पाक घुमकसि
For Private & Personal Use Only
www.jainelibrary.org