________________
(६४०) इत्था अभिधानसजेन्द्रः।
इत्थी पतित्रघुमातरं प्रति अगादत्तस्त्रमिदनमञ्जरीवत । यद्वा निधियं च घेणं, लोए वि अतिविय पिं ॥७॥ स्वकुशीनत्वं केनापि झाते सति ( अन्नं पतित ) अन्यद्विप यादृशमिति गम्यते निर्धान्यकंधान्यका विवर्जितं चारामंता भक्षणकाष्ठभक्कणादिकं रचयन्ति कपटेन निष्पादयन्ति । यहा दृशं तरुणीमामलं शूभन्नावनाकुसुमरहितत्वात् । यादृशा नि जारस्य स्वान्तःकरणाशापनाय [अन्नरयंतित्ति ] अन्यदात्म- ईग्धिका दुग्धरहिता धेनुगाँस्तादृशान्त्रवतिनीधर्मध्यानदुग्धाव्यतिरिक्तं तृणतन्तुद्रामादिकं रदन्ति उत्पाटनं कुर्वन्तीत्यर्थः । भावात्तथा लोके अपि शब्दः पूरणार्थे यादृशं (अतिढ़ियति) रद विझेखने इति विलेखनमुत्पाटनमिति । यद्वा अन्य रयन्तीति सर्वया तैयाशरहितं पिएम खलखंएमं तादृशं महिलाव्याघ्री अन्यं स्वकान्तव्यतिरिक्तं पुत्रधातृकान्तमित्रादिकं प्रति रामा मएमवं परमार्थेन स्नेह तैवविवाजतत्वात् । ७। अधमकामाः रय गती खु गतौ वा रयन्ते रबति वा गच्छन्ति । जेएंतरणलोय--णाणि निमिसति तण य वियसंति । तथा [अन्नं रमंतित्ति ] अन्यं स्वकान्तव्यतिरिक्त नरं रमन्ते
तेणंतरे विहिययं, चित्तसहस्सानसं होइ ।। ७॥ मैथुनतत्पराः क्रीमयन्तीत्यर्थः पातासुन्दरीक्त । एतादि
स्त्रीणां येन परमवासनेन सर्वार्थसंप्राप्तिकारकेणान्तरेण चिना प्रकारेण क्रीमयन्ति या [अन्नस्सदिति जलावंति] छान्यस्यो
सोचनानि प्रफुल्लनत्रााण तत्क्षणे निमिषन्ति संकुचितनाथ क्तव्यतिरिक्तस्य ददति प्रयच्छन्ति उल्लापं वचनं बोअरूपम् ।
गचन्तीत्यर्थः च पुनस्तेनैव परमवल्लनेन स्वार्थप्राप्त्यकारके यद्वा अनेक नरपरिवृता अपि अन्यस्य नरस्य मार्गादिगच्चतः
णान्तरेण विना विकसन्ति प्रफुल्खनेत्राणि भवन्तीत्यर्थः। तेणं स्थितस्य वा उत्प्राबल्यन लापं मन्मयोद्दीपनशब्दं ददतीति ।
तरे इति प्राकृतत्वात्ततीयायें सप्तमी अपि शब्द एवार्थे तथा नल्लापयन्ति पारे तु कामिनरहित्र्यादिसनवे सति उन्मत्ता
कुसस्त्रीणां हृदयं कदाचित्स्ववद्धन्ने प्रवर्तते स्ववल्लजे सत्यपि कुरामाः अन्यस्मै ददति उखातं प्रबहादप्रहारमित्यर्थः
कदाचित्तासां चित्तं स्वमानसं सहस्राकुलं स्वकान्तव्यतितया अन्यः कश्चिद्धतीवरूपः कटान्तरितः कटान्तर्वर्ती प्रज
रिक्तपुरुषान्तरसहस्रषु आकुवं मन्मधमावेन परिचममाणं नरक्तितो जवतीति । तथा अन्यस्तत्कटाक्षवाणसाहेन ग्या
नवतीत्यर्यः । शाकिनीवत् । अतो मुनिवरैरत्नत्रयरकणपर नीकृतः । पटकान्तर वस्त्रविशेषान्तर स्थापितो नवेत् खान
मुक्तगृहारम्नन्नरैरासां कुरएममुएमीदासीयोगिन्यादीनां यथा वत् इति । ३।
कथंचित्परिचयो न कार्य इति । अस्या अन्यदपि व्याख्यान्तरं गंगाए वाबूयाए, सागरजलं हिमवओय परिमाणं । सद्गुरुप्रसादात्कार्यमिति ॥ ॥ तन्दु० ॥ उग्गरस तवस्स गइ, गन्नुप्पत्तिं च विझयाए ॥४॥
(१२) स्त्रीणामशुचित्वं यथासिंहे कुंमबुयारस्स, पुट्टनकुकुहाश्यं अस्से ।
"मंसं श्मं मुत्तपुरीसमीसं, सिंहाणखे झाण य निजरंतं । एवं
अणि किमिआण वासं, पास नराणं मश्वादिगणं " जाणति बुधिमंता, महिलाहिययं न याति ॥ ५ ॥
इत्यादि-धर्म। गङ्गायां वासुकां वाजुकणा-सागरे समुद्रे जलं जपरिमाण
सर्वस्वापकर्षवत्वं यथामित्यर्थः । हिमवतो महाहिमवन्नगस्य परिमाणमुधिस्तिय
नो रकरवसी गिज्जि-जा गंमवत्यामुणेगचित्तार। कुपरिधिप्रतरघनमानम् । नग्रस्य तीवस्य तपसो गति फल
जाओ पुरिसं पोनित्ता,खेनंति जहाव दासहिं ।१०। प्रापिरुपां गोत्पत्तिं च (वियाएत्ति ) वनिताया नार्याः सिंहे कुम्बुयारमिति रूढि गम्यं (पुट्टयति) जठरोजवं (कुकुहा
नो ने बराकस्य व रावस्यः स्त्रियस्तास्तु यथा हि रावस्यो श्यंति) गतिकाझे शब्दविशेषमश्वघोटके जानन्ति अवगच्च
रक्तसर्वस्वमपकर्षन्ति जीवितंच प्राणिनामपदरन्त्येवमेताअपि न्ति बुझिमन्तः प्रज्ञावन्तः महिलायाः कूटकपटोहपरवञ्चन
तत्वतोहि झानादीन्येवं जीवितं स्वार्य च तानि चताभिरपव्हिय
न्त एव तथा च हारिवः "धातोद्धतो दहति हुतनुग्देहमे कं परायाः प्रबनमन्मथानिधगधगायमानायाः अतर्कितातुच्चो
नराणां, मत्तो नागः कुपित तुजगश्चैकदेहं तथैव । झानं झीसं छवितककागद्गद्गीयमानमधुरगेयध्वनिमृगीकृतमुनि वरायाः बनाटे पट्टतटघटितघनश्रीखएमति प्रकचन्द्रचकोरी
विनय विभबौदार्यविज्ञानदेहान्सर्वानर्यान् दहति वनिता मुष्मि
कानैहिकांच" (गिभिज्जत्ति) गृध्दभिकाङ्क्तावान् नवेत् कुतचतुरायाः पीनपयोधरपायुभिर्मधामकस्थूवमुक्ताफवहारश्वताविषतु जगमगतार्यवेकचैतन्यकृतानेकपादक ..
कीटशीषु (गंम्वत्थासुत्ति) गएर गएकह चोपचितपिशितायाःहृदय गूढान्तः करणं न जानन्ति न सम्यगवगच्छन्ती
तपिएकरूपतया गवत्पूतिरुधिराईतासंतवाच्च तपमत्वानि । नक्तं च "रोजाती दाम्भिकता,भोरुकता नूयसी वणि
द्वपके कुचायुक्ती । ते वकसि यास तास्तथानूतास्तासु वैरा ग्जाती । रोषः कत्रियजाती, द्विजातिजाता पुनाभः ॥१॥न
ग्योत्पादनार्थ चैवमुक्तम् । तथा अनेकान्यनेकसहचानि चञ्चस्नेहेन न विद्यया न च धिया रूपेण शोर्येण धा, नेयावाद
बतया चित्तानि मनांसि यासां तास्तासु अनेकचित्तासु श्राभयार्थदानविनयक्रोधकमामार्दवैः । बजायौवननोगसत्य करु
हच “ अन्यस्याङ्के बबाति विशदं चान्यमानिङ्गच शेते, अन्य णासत्वादिभिर्वा गुणैर्गृह्यन्त न विनूतिभिश्चलहना दुःशीन
वाचा वपति हसयत्यन्यमन्यं च रौति । अन्य द्वेष्टि स्पृशतिचित्ता यतः" ॥२ इति ।
कशति प्रोणुते चान्यमिटं,नार्यो नृत्यत्तमित श्च धिनचञ्चकाएरिसगुणजुत्ताणं, ताणं कइयव्य संधियमणाणं।
वाधिकाश्च" तथा (जानत्ति) याः पुरुषं मनुष्य कुशीनम
पीति गम्यते प्रयोज्यत्वमेव शरबत्वमेव च प्रीतिकृदित्यादिकान हुने वीससियव्यं. महिलाणं जीवोगम्मि । निर्वाग्निर्विप्रतार्य क्रीमन्ति (जहावत्ति) वा शब्दस्यैवकाईदृशगुणयुक्तानामुक्तवक्ष्यमाणसवणान्वितानां तासां नारी. रार्थत्वाद्यथैव दासः एह्यागच्च मा वद वं मायासीरित्यादिणां कपिवद्वानरवत्संस्थितमनसां नव प्रवद्भिः विश्वसितव्य विवक्कितप्रतिक्रीमानिर्विवसन्तीति सूत्रार्थः॥ १७ ।। महिलानां जीवनोके इति ॥६॥
पुनस्तासामेवातिहेयतां दर्शयन्नाह। निन्नयं च वाय, पुप्फेहिं विवज्जियं च आराम। । नारीसु नो पगिजिमज्जा, इस्थिविषयहे अणगारं।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org