________________
( ६३९ ) अभिधानराजेन्द्रः ।
इत्थी
रोदनकरणेन
पियति (१) पुरुपं कुर्वन्ति (२) ग इति स्थापित गमनादिमाये पुरुषमन्यन्तरागवन्तं कुर्वीत (३) इति दर्शनेन रक्तकृतिकामिनोतीति (४) रिइति सेरे मां मुञ्च रे मां मा कदर्थयेत्यादिकथनेन कुरामाः पुरुषं काकुर्वन्तीति मात्र पारि ति रतिकअहे घर मया सदमा कुरु उपदास मित्यादि रसिक सहकरणेन पुरुषं की मयन्तीति श्रर्थत्वात् अरिइति ( ५ ) स इति अन्योकशृङ्गारगीतादिक शब्दकरणेन साधूनपि सकामान्कुर्वन्तीति ( ६ ) ण इति सकज अकविकारसजन्नाज्यां नेत्राभ्यां पुरुषं सकामं स्वयरोग स्वकार्यकर्तारमपराधभोकारं कुर्वन्तीति (3) गुरुगादिशनेरिति (भूमिविण विलिसि भूमिलेखनानि भूमौ पदादिनाऽकरलेखनानि विखिनानि विशेषतो रेखास्यस्तिकाः पुरुषादाप यन्तीति भूमिखिन विलिखनेरिति चकारोऽत्र समुचयार्थः ( आरुहणनह हिचेति ) आरोहणानि वंशाग्रादिचटनानि नृपतिः पुरुषादिकम
वन्तं कुर्यतीति ( बातय उपगूहणेहिं चेति) बानका मूर्खः कामित्यर्थः तेनाविप्रकृष्णाि पगूहनैः कुमाः स्वकामेच्छां पूरयन्तीति । या बालकाः के राजापास्तैरुपगूहनानि रचनाः स्वच्छवस्त्राच्गदितादीनि तैर्मन्मयप्रस्तान धमाधमान् स्ववशं कृत्वा यञ्जीवईवत् वादयन्तीति । च शब्दात्कपिवामयन्ति अश्ववारयन्ति श्रेणिकजान श्री राजीवत् | स्वार्यप्राप्तौ प्राणत्यागमपि कुर्वन्तीति (अंगुजि०) अस्टना ने किरणानि पा लीनां परस्परं तामनानि । स्तनपीरून नि कराच्यां पयोधर चायनामनानि या करितातनानि श्रो णिभागपीनानि कराज्यां वक्रगत्या वा तैः कामिनां चित्तान्यान्दोलयन्तीत ( तज्जण हि चेति) तर्जना नि अङ्गुत दुलिमस्तकदिनानि तैम-मवर्षमुत्पादयन्तिकामिनां च शब्दा नेपथ्यकरणैराभरणशब्दोत्पादनैः सविलासगत्या चतुवादीने रित्याद्यनेकप्रकारे पतुया कु मा साधुनिरासां सङ्गस्याज्य इति तया (अि याति) पूर्ववत् " तापासोयवसिनुंजे" शर्त प्राकृतत्वादिङ्ग व्यत्ययः । या करएकादयः स्त्रियः सन्ति जगति [ ताओत्ति ] ताः पुरुषान् पाशवत् नागपाशवागुरादिबन्धनवत् वसित धातूनामनेकार्थत्वात् परये नराणां बन्धनकारणत्वात् [ पंक्वखुप्पिनंजेत्ति ] ताओत्ति अपि अनु वर्तते याः कुटिलादयः सन्ति ताः नराणां पङ्कवत् । अगा या बहुसमुद्रादिकमपि वर्तते [ मधुज्यम रिजति ] याः स्पैरिण्यादयः सन्ति ताः नराणां मृत्युवत् कृतान्तवत् मारयितुं मारणार्यमित्यर्थः प्रवर्तन्ते । [ अगणिवहिजति ] या जगति सन्ति ताः कामिनामीचद्दग्धं ज्वानयितुं परिभ्रमन्ति [ असिवच्चिज्जिजप्ति ] या मृगा कुवामा तरुण परिवाजिकादयः सन्ति ताः कौटिल्य करमाः सापि असि द्विपाक
अथ स्त्रीवर्णनं पद्येन वर्णयति ययाअमिमसिसारिवीणं, कंतारकवा मचारयसमाणं । पोरनिउरंकंदर, तीज त्यावाणं ॥ १ ॥ नारीणां सर्वया विश्वासो न विधेयः किंभूतानाम् असिम
Jain Education International
I
इत्थी
सीसीनां करोवालक जतुल्यानाम् । श्रयमाशयः यथा परिनिर्दयतया वेदयति तथा अनाथ नाय sपि नरानिह परत्र दारुण दुःखोत्पादनेन बेदयन्ति । यथा न कज्जनं स्वभावेन कृष्णमस्य श्वेतपत्रादिसंगमे सति तस्य कृष्णत्वं जनयति तयोन्मत्तनारी स्वनावन कृष्णण दुःष्टान्तःकरणत्वा सत्संगमे उत्तमोत्यानामुत्तमानामपि कृष्णत्वमुत्पादयनि यशोधन राजविदम्बनादिहेतुत्वात् पुनः किंनका तारकपाटचारकसमानाम् अरण्यकपाटकारागृहतुल्यानाम् । अयमाशयः । यथा गनं वनं व्याघ्राद्याकुलं जीवानां भयोत्पाद कं भवति तथांनायविजयं जनयन्ति धनजीवितादिविना
त्यात कपड़े से केनापि गन्तुमशक्य से तथा नरे नारीकपाहये इसे सति केनापि कुत्रापि धर्मवनादी गन्तुं न शक्यते । यया च जीवानां कारागृहं दुःखोस्पादकं प्रवति तथा नराणां नार्योपीति । पुनः किंभूतानां (घोर नि०) घोरा रौद्राः प्राणनाशहेतुत्वात्। निकुरम्यं धर्म अगाधमित्यर्थः पत्कामति जतस्य दरो मात् तपुराधिपदेवरतिराजस्येव स निकुरम्बकन्दरः । कमिति अध्य यशब्द उदकवाचकः । चरन् पुरुषं २ प्रति भ्रमन् बीजत्सो भयङ्करः छह परत्र महाजयोत्पादकत्वादेवंविधो भाव अन्तरमायावकस्वनादो पासांता घोरनिकुम्यकन्दीभा भावास्तासां घोरजावानाम् ॥ १ ॥
दोससयगगरी, तस्यविसप्पमाण हिययाणं । कइवपन्नत्तीणं, ताणं अन्नायसीनाएं ॥ २ ॥ दोषाणां दोषाः परस्परक समत्सरगदान मद्घाटन प्रदानजल्पनशापप्रदानस्वपरप्राणघात चिन्तदयानि तेषाम् गरीका नाजनविशेषास्तासां दोषतगरिकम् [ अजस० ]न यशःशतानि श्रयशः शतानि तेषु विसविस्तारं गच्छद्धृदयं मानसं यासां ताः अयशः शतविसर्पहृदयास्तासाम् । तथा [ कश्यवत्ति [ कैचानि पानि नेपथ्यभाषामा परासन [पतीसि] प्राप्यन्ते यात्रिस्ताः केतकरस्यः यहा केतवानां दन्तानां प्रकृनानि कमल तापानी बचा ताः केनवः। पद्मा कैतवेषु प्रहावा बदेशतिरादान यासां तास्तासां कैतवप्रकृतीनाम् । तथा [ ताणंति ] तासां नारीणां अज्ञातशीलानां परिमतैरप्यऽज्ञातस्वभावानाम् । यदु- देवादाणवाणं मतं निमंतनिवा जे झथी परियम्मिता पिता का जाधर्मि हरे विवि अंगरक्खेहिं । निवरक्खियावि लोप, रमणी यग्भमग्गाय २ मच्छपयं जनमज्जे आगासे पंखियाण पती भी हिमति विनीत ३ इति यथा न ज्ञातं नाङ्गीकृतं शीलं ब्रह्मस्वरूपं यानिस्ता अशास्तासाम या मनः कुत्सार्थ सा शीघ्रं साध्वीनां याभिः परिवाजिकायोगिन्यादिभिस्ता अज्ञा तानामुनिः प्रसान्त जल्पनेकत्रमास विश्याससवनादिव्यापारों वर्जनीय इति ॥ २ ॥
"
अन्नं रति अनं, रति पारस दिति अत्र करतारेओ अभी पतरे
66
।
॥ ३ ॥
fasurgeria अन्यं स्वनावसमीपस्थं नरं रजयन्ति अवीकृणादिना कामरागवन्तं कुर्वन्तीत्यर्थः । पल्ली
For Private & Personal Use Only
www.jainelibrary.org