SearchBrowseAboutContactDonate
Page Preview
Page 668
Loading...
Download File
Download File
Page Text
________________ इत्थी इत्थी (६४३) अनिधानराजेन्द्रः। पमा साहू ग. । त्थियार सहिं समाणं गामाओ गाम-| संजमनयवासासु य, खत्तियमादीसु विप्लायं ॥ ए तरी अहवा गगतं चंकमणं सायं करेति असणादियं असावको सा सव्वाणि विहारादीणि करेज्ज । श्दाणि वा आहारेति नुयारं पालव परिवेति एगोएगित्थीए सम्-ि गेझम्मे ॥ ५ ॥ वियारभूमि गच्ग र अणारिया कामकहा णिरतरं वा अप्पियं खमण सद्देसम्मि वोत्ये, गेलले जा विधी समक्खाता । कई कहति कामनिटरकहाओ पता चेव असमणपानग्गं अ. सा चेव य वितियपदे, गेमप्लो अहमुद्देसे ।। १०॥ थवा देसजत्तकहादिसंजमोवकारिका ण जवति सा सव्वा कंठ्या ॥ निचू० उ० ॥ असमाणपानगा। आगंतारे आरा-मा गारमिह कुलावसहे य । इदाणि सत्तमयवासं तिमिवि दाराए पगगहापदेसत्ति पुरिसिथिएगणेगं, चउक्कनयणा उपक्खे वि॥॥ आकुयय गाहा । आउमादिया संभमाबोहियमच्छादिभय गो यर-अमता वासण अब्भवहतो एगणिलए वि होज्जाएगे एगिथिए समि, अणेगिथिए सद्धि, अणगा एगियी जझसंजमे थलादिसु, चिटुंताणं नवेज चननंगो । प, आणेगा अणे ॥ जा कामकहा साहा, तणारिया रोकिकी च नत्तरिया। एगतरुवएसए वा, बूढगनं ते व सव्वत्तो ॥६॥ एग तरज्कामिए ज, वसयमिमज्ज वावि जावसदी। णिदुर नही कहणं, नागवतपदोसखामणया ॥ ३ ॥ तत्य सोश्या परवाहणरधकधा बोगुत्तरिया तरंगवती मन एमेवय वा ताम्मिवि, तेण जयावाएिण मुकारं ॥६६॥ यवती मगधसेणादिणिटुरंणामवद्वी घरकहणं एगो साधू भरू जोइतमाई विरुके, रोधेरद्दादिणं तु संनमो होज्जा । दखिम्मायहं सच्छेहेणयामो य भागवरण पुच्छितोकिमयं भन्बी वोहियामित्य जएत्ता, गुत्तिणिमित्तं च एगत्था।। ६७॥ घरति तेण साहुणा बारवतिदाहतो आरभ जहा वासुदवे य एगो पगथीए सम हवेज्ज आनकायसंनमेण उदगवाहगे पयाओ जहा य करवागा जंजणं कोसंबीरपवेसो जहा एग उम्मयं थझं पव्ययं मोंग्गरं वा तत्य चिटुंताणं चलनंगसंजरकुमारागमो जहा य जरकुमारण भीलणा हओ मओ य जव वा खेत्ताओ खेत्तं संकमज्जा इत्थ वि चननंगसंभवो । एवं नल्लिघरुप्पत्ति सम्बा कहिया ताहे सो भागवतो यदुट्टी एगतर वसहाए वा खेत्तान खेत्तं कमिज्जति । एवं चउभंग चितति । जहएयं न भविस्सतितो एस समणो घातेयव्यो सो संभवो हवेज्जा एवं वा तो वि चननंगसंनयो तेणगभएण गडिओ दिट्टो यणेण पादे जानिए विको ताहे आगंतणतं साई वा गुत्ते चउभंगसंनवेण णिझुक्का अच्छति । भोश्स्स भोतियखामेति नणति य मए एवं चितियमासी तं खमेज्जसि एनमा स्स बिरोहा एवं गामस्स यरटुस्सय परिसंभमे चचभंगसंन्नदी णिदुरा एवमादिपुरिसाणं वित्ताणं जुज्जेति कहिओ किमु वो तेणगभए वा गुत्ते हवेज्जा । बोहियमच्छभएण पलाया या एगित्थियाणं ॥ णं चनजंगसंजवेण विहारसमायं असणादिया मुश्चारादिया अवि मायरं पि सदि, कथा तु एगागियस पमिसिका। वा एकत्थ णिमुक्कारसंभवो हवेज्जा गुत्ती वा रक्खणं करेत्ताकिं पुण प्राणारयादी, तरुणत्यीहिं सहगतस्स || ॥ णं संभवेज्जा॥ माश्नगिणीमादीहिं अगम्मिस्थिहि सहिं एगाणियस्स ध पुचपविढेगतरे. वासजएणं विसेज अपतरा । म्मकहाविण वद्दति किं पुण अमाह तरुणिस्थिहि सम्॥ि तत्य रहिते परमुहो, णयसुं णेसुं जतीट्ठति ।। अगावि अप्पसत्यीसु, कधा किमु अगारिय असा ।। वासासु वासावासे पते संजतो संजती वा किंचि णिरोचंकमा गसज्झायनोयण-उच्चारेसुं तु सविसेसा ॥५॥ वणरि संगणपविटुं हवेज्ज पच्ग श्यरंपरिसिज्जा विच्छऊण अणा वि धम्मकहा अवि सद्दामो सवेरग्गं सावित्थी एसु विरहिय दोवि परोप्परं मुहा अच्छति। सऊकायहाय सुद्ववि एगा गियासु विरुका किंपुण अणारिया जोग्गा अणारिया सा वास पते संजती सुम्पदाणे णो पविसंति। निचू० न०। य कामकहा असम्भा जोम्गा असज्का । अहवा असता जत्थ जे जिवू नजाणंसि वा नजाणगिहंस वा। नज्जा मल्लविजंति चंकमये सति विज्ऊम प्रतितागारं ददं मोहब्भवो णसासंसि वा णिज्जासिणंसिवा णिजाणगिहंसि वा भवति सज्काए मणहरसद्देण भोयगदाणगहणातो विसंभे सिज्जाणसामंसि वा एको एगित्याए सकिं विहारं नच्चारे ऊण गादित्यणंगदरिसणं ॥ वा करेइ समायं वा करेइ असणं वा ४ आहारे जयपदा चनएह, अठातरजुते तु संजते संते। उच्चारं वा पासवणं वा परिहवेइ आग्रयरं वा अणारियं जे निव विहरेज्जा, अहवा विकरेज सज्कायं ।।६॥ मेहुणं अस्सवणपोगकहं कहेश कहतं वा साइजाइ । जयणपदा चनत्थगो पुवुत्तो ॥ उज्जाणं जत्य लोगो उज्जाणियाए वञ्चति जं वाइसिणगाअमणादी बौहारे, उच्चारादि व आतरेज्जा । रस्स उवर्क धियं तं नज्जाणं । राया दियाण णिग्गमणगाणं हिटरमसाधुजुत्तं, अप्पनरकधं व जो कथए ॥ ७॥ णिज्जाणिया नगरागमे वा जंपियं वियं तं णिज्जाणं पतेसुचव सो आणा अणवत्यं, मिच्नुनविगाहाणं मुविधं । गिहा किरिया उज्जाणज्जिाणगिहणगरेपागारो तस्सेव देसे पाविति जम्हा ताणं, एतं तु पद विवजेजा ॥ ॥ अट्टालगं पागाररस अहो अट्रोहत्यो रहमम्मो वरिया बाणगं दार दाबयाणगा पागारपमिनियका तण अंसरं गोपुर दि संजोगापिजम्दा एते दोमातम्हाण कापनि विदागदि अण जाणो नगरम पति सा वगपदो गवाहो दगमग्गी का कारणे पुण करेज्जा ॥6॥ दकाम दगतीर मुण्ण गिर्द सुष्मागारं देसे पहिय सढियं वितिय पदमणप्पजे, गेनामुनमग्गरागट्ठाणे । जिन्नागारं अधोविसासं च उवरि संवाट्ट नं कूमागारं धन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy