________________
( ६३३ ) अभिधानराजेन्द्रः ।
इत्थी
समुप्रसूतकुमारयदिति । एवं शरीराच सति शिष्यः प्रश्नपति
किह ताव घरकुमीरी, इसस्सेहिं अपरितं तेहिं । निज प्रसिं जपणंति सकज्जमूदेहिं ॥ ४ ॥ हे पुज्याः ! कथं तावद् गृहकुड्याः स्त्रीदेहस्येत्यर्थः अपरिराः तैरा परिश्रम
गतैः कविसहस्रैः ( जघणंति ) स्त्रीकट्यग्रनागं जगरूपमित्यर्थः वा वचनविस्तारेण विस्तार्थतेजि नम् अशुचिवि परमापवित्रविवरम् उक्तं व " चखएक सदा निन्नमपानो फारचा सितम। तत्र मुद्धा हवं यान्ति प्राणैरपि धनैरपि ॥ ४ ॥ (तत्र प्राणैः शाक्यादयः कयङ्गताः धनैर्धम्मिल्लादय इति )
रागेश न जाणंति वराया कलमास्स निदमयं । ताणं परिदंती नीलप्लव च ॥ ५ ॥
शिष्य ! ती प्रकामरागेण न जानन्ति इदये च शब्दादन्ये षां न कथयन्ति वराकास्तपस्विनः कलमस्यापवित्रमतस्य निमनं खालु इति ( ताणंति ) णं वाक्यालङ्कारे तज्जघनं (परिदतीत्ति ) परमविषयास का वर्णयन्ति कथं वक्तार श्वाये श्व उत्प्रेक्ते फुलं प्रफुलं विकसितमित्यर्थः नीलोत्पल्लवनमिन्दीवरकाननम् ॥ ५ ॥
किचियमित्तं बने अमिनमध्यंमि वचसंघारो ।
"
रागो हुन काययो विरागमुझे सरीरम्म ।। ६ ।। किमात्मा (वचेति) वर्णयामि शरीरे वपुषि हु यस्मादेवं तस्माद्रागो न कर्त्तव्यः । स्थूलभषवजूस्वामिजम्बूस्वाम्यादिवत् । किंतु अमेत्यं प्ररमस्मिन्निति मे मये गूयात्मके इत्यर्थः । वर्चस्कसंघाते परमापवित्रविष्ठासमूहे ( विरागमुलेति ) विशिष्ट रागो विरागः मनोहराग इत्यर्थः । तस्य मूलं कारणं कामासक्तानामङ्गारवती रूपदर्शने
प्रद्योतस्येव । यद्वा विगतो रागो मन्मथनावो यस्मात्स विरागो वैराग्यमित्यर्थः तस्य कारणं कारित स्मिन्विरागमूले ॥ ६ ॥ किमकुलपर्सको अमुश्यमयुक्त्वे असास यमसारे । सेयमपुचमम्मी, निदेषं वचहसरीरे ॥ ७ ॥
कृमिकुशती (असुरयमनुपखति अबिके अपवि श्रमल व्यासे (अक्खे ) अशुरू सर्वथा धौतुमशक्यत्वात् । अशास्वते कणं २ प्रतिविनश्वरत्वात् । भसारे सारवर्जिते ( खेयमपुचममिति ) दुर्गन्धिस्वेदमविगविग/यमाने शरीरे जीवा यूयं निराम्यं तच्छविक यशोनृपस्येवेति ॥ 9 ॥ तमन्नगुहग, सिंहाणमले य बालमलबहुले । या रिसर्वस्ये, गुच्छ जिम्बि कोराओ ॥ ८ ॥ दन्तमप्र-कर्णमथकसिंघाणमते शब्दः शरीरगतानेकमनार्थः लाक्षामत्रयहुझे पतारशी गुप् नये सर्वथा निन्द्ये वपुषि को रागः ॥ को समयमा विकिरण-विदंसणचयणमरणाधम्मम्मि देहम्मी सास, कुहियकमान्यम्मि | 0 || देहे शरीरे कोऽनिलापो वाचा किंतूते शटनपतनवि किरण विध्वंसनच्यवनमरणधर्मे तर कुदादेः पत
Jain Education International
इत्थी
माहादेः खच्छेदादिना विकिरणा विनश्यत्यं वि रोगज्वरादिना अर्ज करण, व्ययनं हस्तपादावेवैशयः मरणं सर्वथा कयः । पुनः किंजुते कुधितकनिकाष्ठभूते । वि कर्कश ॥ ॥
कागमुणगाण जवले, किमिकुलनचे य वाहिले य । देहाम्म मत्यजचे सुसासनसम्म को रागे ॥ १० ॥ देते को रामः किंजू काकानो पुकारी पण पोर्नये खाद्ये कृमिकुलभक्ते च व्याधिजक्ते च मत्स्यभक्ते स्मशान नक्ते च ॥ १० ॥
असुई अमिपुत्रं कुणिमकल्लेवरकुकियपरिसर्वति ।
तयसंवियं, नवविदमसासयं जाणे ॥ ११ ॥
चि सदाऽविरुममेध्यपूर्ण विष्ठाभृतम् ( कुणिमकलेवर कुमीति ) मांसशरी रहयोगृहम् ( परिसवंतीति) परिस्रयत् सर्वतो त्यागन्तुकसंस्थापितं मातापि शोणितयुदितं नवविरन्धोपेतम् अशाश्वतमस्थिरम् । एवंविधं वपुस्त्वं जानीहीति ॥ ११ ॥ पिच्छसि मुद्दे सति सविसेस राण अहरणं ॥
कक्खं सवियारं, तरत्नच्छि जुव्वणत्थीए । १३ ॥ पोवनस्त्रियास्तया मुखं तुएं नरकएक साधुसंयमनृपविषखएकं त्वं पश्यसि नन्दिषेण शिष्याईनकस्थूलमसतीर्थ्यवत् किंभूतं सतिलकं सपुएम् सविशेषं कुङ्कुमकज्जलादिविशेषसहितं केन सह रागेण ताम्बूनादिरागयता अपरेणोन सद सकटाक्षमवीक्षणसहितम् सविकारं भ्रूचेष्टासहितं यथा तपस्विनामपि मन्मथविकारजनकं तर चपले काकतीयत्रततरजाकि इति पिच्छसि बाहिरम न पिच्छीउरं कलिमलस्स मोहेण न चयतो, सीसघामिकं जियं पियारी || १३ ॥ एवं त्वं बहिर्मृष्टं बाईर्भागे मारितं पश्यसि सरागदृष्ट्या वि लोकयति न पश्यसि अन्यत्र विलोकयसि (उज्जरंति) मध्यगतं कुचेष्टां कुर्वन् (सीसघमी कंजिय पियसिप्ति ) मस्त कपटीरसमपवित्रं पिवति पानं करोषि चुम्बनादिकारेणेति ॥ १३ ॥
सीसघमी निग्गा, जं निट्टहसी दुर्गुच्छसी जं च । तं चैव रागरतो, मूढो अमुच्छिउं पियसि ॥ १४ ॥ मस्तकोवापचित्र पनि नयारी मृत्कृतपसि तुगुप्ससे कुत्सां करोषीत्यर्थः । यश्च त्वं तदेवरागरक्तो विषयासक्तो मूढो महामोहं गतः अतिमूर्च्छितः ततः पिबसि ॥ १४ ॥
पूयमी सकवालं, पूइयनासं च पूदेहं च । पक्ष्यचिदविदिं पुश्यचम्पेण ये पिणकं ॥ १५ ॥ पूतिकशीर्षकपालं दुर्गन्धिमस्तककर्परं पूतिकनासमपविमासिक प्रतिवेदं दुर्गन्धिगा पूतिकविषम अपविलघुविवरवृरूविवरं पूतिकचर्मणा अशुभाजिनेन पिनद्ध नियन्त्रितम् ॥ १५ ॥
गुन्हाणगुणेहि सुकुमाल | पुप्फुमीयिकेशं, जणई बास्स तं रागं ।। १६ ।
अनगुणसुविशुद्धं तत्राञ्जनं लोचनकज्जलं गुणा नामकगोरादिकादयस्तै सुविशुमत्यर्थशोनायमानं
For Private & Personal Use Only
www.jainelibrary.org