________________
इत्थी
अनिधानराजेन्द्रः।
इत्थी स्नानोहर्तनगुणैः सुकुमारम् । तत्र स्नानमनेकधा कालन कामविश्वस्तः सदा विश्वासं गतः (आइक्खसुत्ति ) आख्या मुर्तनं पिष्टिकादिना मोत्तारणं गुणा धूपनादिप्रकाराः यद्वा हि कथय सद्भावं हाई (किम्हिसित्ति) कस्मादऽसि गृद्धस्त्वं स्नानोधर्तनाज्यां गुणास्तैर्मृत्वं गतं पुष्पमिश्रित केशमने- मूढो मूर्खः यद्वा हे मूर्ख यद्वा हे मूढ ब्रह्मदत्तदशमुखादिवत्।। ककुसुमवासितकुन्तनमेवंविधं तन्मुखं मस्तकं शरीरं वा दंता वि अकज्जकरा, बाला वि विवमाणबीनत्था । बालस्य मन्मथकर्कशबाणविकत्वेन सदसद्विवेकविकलस्य
चम्मं पिय बीजत्यं, जण किं तसितं गोरागं॥२३॥ जनयति उत्पादयति राग मन्मथपारवश्य येन गुर्वादिकमपि
दन्ता अपि अकार्यकरा बाला अपि विवर्कमानाः सर्पवत् न गणयति नन्दिसेणाषाढनूतिमुन्यादिवत् ॥ १६ ॥
बीनत्सा जयंकराः चापि च बीभत्सं नण कथय किं जं सीसपूरओ त्ति य, पुप्फाइँ जणंति मंदविनाणा।
(तसित्ति) तस्मिन् शरीरे (तमित्ति) त्वं रागं गतः ॥२३॥ पुष्फाइंचिय ताई, सीसस्स य पूरयं सुणह ॥१७॥
सिंने पित्ते मुत्ते, गृहम्मि य वसाइ दंत कुमीसु । मन्दविज्ञाना मन्मथग्रहग्रथिवीकृताः (जंति ) यानि पुष्पाणि कुसुमानि शीर्षपूरको मस्तकाभरणमिति जणन्ति कथयन्ति
जासु किमत्थं तुऊ, असुइमिवि वहिनो रागो।२।। पुष्पाण्येव तानि शीर्षस्य पूरक शृणुत यूयमिति ॥
( सिनेत्ति ) कफे पित्तमायुषि मूत्रे प्रस्रवणे गूथे विष्ठायां मेग्रोवसायरसिया, खेल्ने सिंघाणए य बुजए यं।
(वसात्ति) वसायाः ( दन्तकुमीसुत्ति) हडनाजने यहा
मकारोऽवावणिकः दन्तकुड्यां यद्वा (दंतकुमीसुत्ति) दंष्ट्रासु अह सीसपूरओ ने, नियगसरीरम्मि साहोणो ।।१।।
जण कथय किमर्थं तवायुचावपि वर्धितो रागः ॥२४॥ मेदोऽस्थिकृत् बसावस्नसा चशब्दोऽनेकशरीरान्तर्गतावय
जंघध्यिासु ऊरू, पइट्ठिया तडिया कमीपिडी। वग्रहणार्थः । रसिका व्रणाद्युत्पन्नाः (खेत्ति) कामुखश्ले
कमियविष्टियाई, अट्ठारसपिछिअट्ठीणी ॥२५॥ मा (सिंघाणेत्ति) नासिकाइखेमा ( पयंति) वर्चस्कमेतन्मेदादिकं (बुभपयं ) कृपध्वं मस्तके प्रपयत । अथ शीर्षपू
(जलध्यिासुकरुत्ति) जंजास्थिकयोहरुप्रतिष्ठितौ स्थापितौ रको (जे) नवतां निजकशरीरे स्वाधीनः स्वायत्तो वर्तते ।१०।
यद्वा जवास्थितयोरूरू भवतः (पट्रियत्ति) अत्रायं पदस सा किर दुप्पमिपूरा, वच्चकुमी दुप्पया नवच्छिद्दा ।
म्बन्धः तयोरूर्वोः स्थिता तत्स्थिता कटिःश्रोणिनवति कट्यां जक्कमगंधविसित्ता, बालजणो अइमुच्चियं गिच्छो॥१॥
प्रतिष्ठिता स्थापिता (पिट्ठित्ति) पृष्ठिर्जयति कट्यास्थिवेष्टि
तानि अष्टादश १० पृष्ठयस्थीनि नवन्ति शरीर ति ॥२५॥ सा वर्चस्ककुटी विष्ठाकुटीरिका (किरत्ति) निश्चये दुष्पतिपूरा पुरयितुमशक्येत्यर्थः । किंजूता द्विपदा नवच्छिद्रा उत्क
दो अच्छि अट्ठियाई, सोलस गीबहियामुणेयया । टगन्धविलिप्ता तीनदुर्गन्धव्याप्ता एवंविधा शरीरकुटी वर्तते । तां
पिटिप्पइट्ठियाओ, बारस किन्न पंसुखी हुँति ॥२६॥ च बालजनो मूर्खलोकः अतिमूर्चितं यया स्यात्तथा गृको लम्प
वे अक्ष्यस्थिनी प्रवतः षोमश ग्रीवास्थीनि ज्ञातव्यानि पृष्ठि टत्वं गतः ॥ १॥
प्रतिष्ठिताः द्वादश किलेति प्रसिके पंशुब्यो भवन्ति ॥२६॥ कथं गृक श्त्याह
अयि कविणे सिरन्हा, रूबंधणे मंसचम्मक्षेवम्मि । जं पेमरागरत्तो, अवयासेऊण गूढमुत्तोर्सि।
विट्ठा कोट्ठागारे, को वचघरो व मे रागो॥ दंतमनचिक्कणंग, सीसघमिकंजियं पियासि ॥२०॥ अस्थितिः (कविणे) कग्नेि यद्वा कग्निानि अस्थिकानि यस्मात्प्रमरागरक्तः कामरागग्रथिवीकृतो लोकः ( अवयासे- यत्र तत्तथास्मिन् सिराभ्रसानां अध्वीतराणां बन्धनं यत्र ऊणत्ति ) अवकाश्य प्रकाश्य प्रकटीकृत्येत्यर्थः ( गूढमुत्तो- तत्तया तस्मिन्, मांसचर्मोपे विष्ठाकोष्ठाकारे वर्चस्वग्रहोसिंति ) अपवित्र रामाजगं पुश्चिह्न वा जुगुप्सनीयं दन्तानां
पमे कनेवरे रे जीव तव को रागः ॥२७॥ मनः पिप्पिका दन्तमसस्तन सह चिकणाङ्ग चिगचिगायमान- जह नाम वचकूवो, निचं निणिजयंतकायकली। मङ्गं शरीरमालिङ्गध च शीर्षघटीकाञ्जिकं कपासकर्परखट्टरसं चुम्बनादिप्रकारेण (पियसीत्ति) पिवसि अतृप्तवत् घुण्ट
किमिएहिं सुझसुझायइ, सो एहिं य पूइयं वह ॥२०॥ यस्यतः ॥२०॥
ययेति दृष्टान्तोपदर्शने नामति कोमनामन्त्रणे संजावने वा दंतमुशलेसु गहणं, गयाणमंसे य ससयमीयाणं ।
( वच्चकृवोत्ति) वर्चस्ककूपो विष्ठा नृतकूपो भवति किंतूतः
भिणिनितिशब्दं (नणंतत्ति) भणन् शं कथयन् काकबालेसु य चमरीणं, चम्मनहे दीवियाणं च ॥१॥
कत्रियससंग्रामो यत्र सनिणिनिणित्यभणत्काककनिःक्रमिगजानां दन्तमुसलेषु (गहणंतीति ) ग्रहणमादानं लोकानां कैर्विष्ठानी बङ्गभिः सुझुसुनेत्येवं शब्दं करोतीति सुलुसुमायते वर्तते । मांसे चशब्दासाङ्गादौ शशकमृगाणां ग्रहणं वर्तते। श्रोतोनिश्च रेलकैः पूतिक परमदुर्गन्धं वहात स्रवति इत्यर्थः चमरीणां बालेषु ग्रहणं दीपिकानां चित्रकव्याघ्रादीनांचर्मनखे यथा विष्ठाकूपः तयेदमपि शरीरं ज्ञातव्यं मृतावस्थायां रोगाग्रहणं चशब्दादनेकतिरश्चामनेकावयवग्रहणं वर्तते । कोजावः द्यवस्थायां वेति । २७ । यथा गजादीनां तिरश्चांदन्तादिकं सर्वेषां भोगाय नवति तथा
अथ शरीरस्य शवावस्थां दर्शयति गाथात्रयेण । मनुष्यावयवो न नोगाय भवति पश्चादतः कथ्यतेऽनेनादी जिनधर्मो विधेय इति ॥११॥
उछियनयणं खगमुह, विकट्टियं विप्पश्नबाहुलयं । पृश्यकाए य इहं, चवणमुहे निच्चकालवीसत्थो ।
अंतविकट्टियमासं,सीसघमी पागमीघोरं ।। प्राइक्खसु सन्नावं, किम्हिसि गिको तुमं मूढ ॥॥
जिणि जिणि जणंत सई, विसप्पियं सुनसासिंतमंसाऊं। यह पूतिककाये मपवित्रवपुषि व्यवनमुने मरणसन्मुखे नित्य- मिसिमिसंत किमियं, थिवि थिवि विवि अंतबीनच्छं।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org