________________
इत्थी
( ६२६ )
आनिधानराजन्नः । स्मनोपजोगेन साधुमन्युपगमं कारयन्ति। याद वासाधोर्नया- गृहान्तर्गतानामेतदवश्यं संजाव्यते । तद्यथा । “कोधाय पहरणार्थता एव योषितःप्रोचुस्तद्यथा भर्तारमामन्यापृच्छया- ओको समवित्तु कोहो वणाहिं काहो विजन वित्तको छहमिहायाता तथा संस्थाप्य भोजनपदधावनशयनादिकया ग्घाम पहियन परिणीयन कोवकुमारओ पमियतो जीवख क्रिययोपचर्य ततस्तवान्तिकमागतेत्यतो भवता सर्वी मद्भर्तृ- मप्पमेहि परबंध पवेह नारो" तथा " यन्मया परिजन जनितामाशङ्का परित्यज्य निर्भयेन भाव्यमित्येवमादिकैर्वचोभि- स्यार्थे-कृतं कर्म सुदारुणम् ॥एकाकी तेन वोहं गतास्ते फलविश्रम्नमुत्पाद्य निकुमात्मना निमन्त्रयन्ते। युष्मदीयमिदं शरी- नागिनः" ॥ १ ॥ इत्येवं बहुप्रकार महामोहात्मके कुटुम्बरकं यादकस्य कोदीयसो गरीयसो वा कार्यस्य कम तत्रैव कूटके पतिता अनुतप्यन्ते । अमुमेवार्थ दृष्टान्तेन स्पष्टयति । निमज्जतामित्येवमुपप्रलोभयन्ति । स च भिकुरवगतपरमार्थ यथा कश्चिद्विषमिश्रं नोजनं नुक्त्वा पश्चात्तत्र कृसावेमाकुनिपतानेव विरूपरूपान्नानाप्रकारान् शब्दादीन विषयान् तत्स्वरू. तोऽनुतप्यते । तद्यथा । किमेतन्मया पापेन साम्प्रतक्विणा पनिरूपणतो परिझया जानीयाद्यथैते स्त्रीसंसर्गापादिताः सुखरसिकतया विपाककटुकमेवंचूतं जोजनमास्वादितशब्दादयो विषयादुर्गतिगमनैकहेतवः सन्मार्गार्गलारूपा श्त्ये- मिति । एवमसावपि पुत्रपौत्रहितृजामातृस्वसृभातृव्य वमवबुध्येत । यथा प्रत्याख्यानपरिझया च तद्विपाकागमेन भागिनेयादीनां जोजनपरिधानपरिणयनाझङ्कारजातमृतकपरिहरेदिति।६।
मंतव्याधिचिकित्साचिन्ताकुयोपगतस्वशरीरकर्तव्य : प्रन(४) सीसम्बन्धे दोषा यथा
ऐहिकामुष्मिकानुष्ठानोऽहर्निशं । तद्व्यापारव्याकुलितमतिः । मणबंधणेहिं णेगेहि, कझुण विणीय मुवगसिताणं ॥ परितप्यते । तदेवमनन्तरोतया नीत्या विपार्क स्थानुष्ठानअनु मंजुलाइनासंति, आणवयंति निनकहाहिं ॥७॥ स्यादाय प्राप्य विवेकमिति वा क्वचित्पाउस्तद्विपाक विवेक मनो बध्येत यस्तानि मनोबन्धनानि मञ्जुनामापस्निग्धाव
चादाय गृहीत्वा स्त्रीनिश्चारित्रपरिपन्थिनीग्निः सार्ध संवासो लोकनाङ्गप्रत्यङ्गप्रकटनादीनि । तथाचोक्तं । “णाहपियक
वसतिरेकत्र न कल्प्यते न नुद्यते कस्मिन्द्रव्यभूते मुक्तिग
मनयोग्ये रागद्वेषरहिते वा साधौ । यतस्तानिः साध संवातसामियदतियजियाओ तुम मह पिओ त्ति । जीए जीयामि
सोऽवश्यं विवेकिनामपि सदनुष्ठानाविधातकारीति ॥१०॥ अहं पहसितं मे शरीरस्स ॥१॥श्त्यादिग्निरनेकैः प्रपञ्चैः करुणामापविनयपूर्वकम् ( उवगसिताणंति ) उपसं
स्त्रीसंबन्धदोषानुपदोपसंहरनाह । क्लिप्य समीपमागत्याऽय तदनन्तरं मञ्जुलानि पेशनानि तम्हा उ वज्जए इत्थी, विसवित्तं च कंटगं नचा।। विश्रम्नजनकानि कामोत्काचकानि वा भाषन्ते । तदुक्तं जए कुत्राणि वसवत्ती, आघाते ण से विणिगंये॥११॥ "मितमहुररिजय जंपुल एहि इसीकमक्खहसिपहिं । सवि यस्माद्विपाककटुःस्त्रीनिःसह संपर्कस्तस्मात्कारणात स्त्रियो गारेहि व रागं हिययं पिहियं मयत्थीए ॥२॥ तथा भिन्नकथा- घर्जयेत् । तुशब्दात्तदाबापमापन कुर्यात् । किंतदित्याह । जी रहस्यालापमैयुनसंबकैर्वचोनिःसाधोश्चित्तमादाय तम- विषापलिप्तं कएटकमिव ज्ञात्वाऽवगम्य स्त्रियं वर्जयेदिति । कार्यकरणं प्रत्याज्ञापयन्ति प्रवर्तयन्ति स्ववशं वा ज्ञात्वा कर्म
अपिच । विषदिग्धकएटकः शरीरावयवे जग्नः सन्ननर्यमापाकरवदाज्ञां कारयन्तीति ॥ ७॥ अपिच
दयेत् खियस्तु स्मरणादाप। तमुक्तं । “विषस्य विषयाणां च सीहं जहा च कुणिमेणं, निब्जयमेगचरंति पासेणं ॥
दूरमत्यन्तमन्तरम् । उपयुक्तं विषं हन्ति विषयाः स्मरणादपि"
॥१॥ तया "वरिविसस्वट्टमं विसय, सुहक्क सुविसिणमरंति ॥ एवं थियान बंधति, संवर्स एगतियमणगारं ॥ ७॥
विसयामिसपुणघाहिया, एरणरहिं पति"॥१॥ तथौजए यथेति दृष्टान्तोपदर्शनार्थे । यथा बन्धनविधिज्ञा सिंह पिशि
कोऽसहायः सनू कुमानि गृहस्थानां गृहाणि गत्वा स्त्रीणां तादिना मिषेणोपप्रबोज्य निर्जयं गतभीकं निर्भयत्वादेवै
वशवर्ती तनिर्दिष्टवेत्राममनेन तदानुकूव्यं भजमानो धर्ममाकचरं पाशेन गनयन्त्रादिना वनन्ति बध्वा च बहुप्रकारं
ख्याति योऽसावपिन निर्ग्रन्यो न सम्यक् प्रवजितो निषिकाचकदर्थयन्त्येवं स्त्रियो नानाविधैरुपायैः पेशलन्नाषणादितिः
रणसेवनादवइयं तत्रापायसंभवादिति।यदा पुनः काचित्कुत( एगतियंति ) कंचन तयाविधमनगारं साधु संवृतमपि
श्चिनिमित्तादागन्तुमसमर्था वृद्धा वा भवेत्तदा परिसहायःसामनोवाकायगुप्तमपि बध्नन्ति स्ववशं कुर्वन्तीति । संवृतग्रहणं
ध्यभावे एकाक्यपि गत्वाऽपरस्त्रीवृन्दमध्यगतायाः पुरुषसमच स्त्रीणां सामोपदर्शनार्थम् यथाहि । संवृतोपि ताभि
न्विताया वा स्त्रीनिन्दा विषयजुगुप्साप्रधानं वैराग्यजननं विबध्यते किंपुनरपरोऽसंवृत इति ॥ ७॥ किञ्च ।
धिना धर्म कथयेदपीति ॥ ११ ॥ अह तत्थ पुणो णमयंती, रहकारोव णेमि अणुपुवी।
अन्वयव्यतिरेकाच्यामुक्कार्थः सुगमो भक्तीत्यनिप्रायवानाह। बके मिए व पासेणं, फंदेते विण मुच्चए ताहो ॥णा जे एय उमणगिका, अनयरा हंति कुसीलाएं। अथेति स्ववशीकरणादनन्तरं पुनस्तत्र स्वाभिप्रेते वस्तुनि
सुतवस्सिए विसे जिक्खू नो विहरे सहाण मित्थी सु।१। नमयन्ति प्रहं कुर्वन्ति । यथा रथकारो वार्धकिर्नेमिकाष्ठं चक्रबाह्यचमिरूपमानुपूर्त्या नमयत्येवं ता अपि साधं स्वका
ये मन्दमतयः पश्चात्कृतसदनुष्ठानाः सांप्रतेक्विण पतदनन्तयानुकूल्ये प्रवर्तयन्ति । स च साधुर्मुगवत् पाशेन बको मोक्का
रोक्तम् ( उंगंत) जुगुप्प्तनीयं गडं तदत्र खीसंबन्धादिकमथै स्पन्दमानोपि ततः पाशान्न मुच्यत इति ॥ ॥ किश्च ।
काकी स्त्रीधर्मकथनादिकं वा अष्टभ्यं । तदनु तत्प्राति ये गृद्धा
अयुपपन्ना मूर्चितास्तेहि कुशीयानां प्रार्श्वस्थावसन्नकुशीलअह सेणु तप्पई पच्छा, नोचा पायतं च विसमिस्सं ॥
संसक्तययाच्दरूपाणामन्यतरा जवन्ति यदि वा काथिकप्पएवं विवेगमादाय, संबासो न विकप्पए दविए ॥ १०॥ स्यक संप्रसारकमार्मकरूपाणां वा कुशीमानामन्यतरा भवन्ति प्रयासौ साधुः स्त्रोपाशाववको मृगवत् कूटके पतितः सन् तन्मध्यवर्तिनस्तेपि कुशीला भवन्तीत्यर्थः । यत एवमतः सुतपकुटुम्बकृते अहर्निशं विश्यमानः पश्चादनुतप्यते । तथाहि । यिपि विकृष्टतपोनिष्टप्तदहोपि निशुः साधुरात्महितमिच्छ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org