________________
इत्थी
नू स्त्रीभिः समाधिपरिपन्थिनीतिः सह न विन्न कचिच्छेन्नापिसंतित तृतीयायें सप्तमी शमिति का ज्य ताङ्गारयतः खियो वर्जयेदिति भाषा ॥ १ ॥ (५) कतमा निः पुनः स्त्रीभिः सार्धं न विहर्तव्य - मित्येतदाशङ्क्याइ ॥ राहा, पाती
दासीहिं ॥ महती हि वा कुमारीहिं संघ से न कुछ अणगारे |१३| अपिशब्दः प्रत्येकमसिंचन्यते । ( यराहिति ) दुहितृमिरपि साधेन विहरेत्तथा स्नुषाः सुतनार्यास्तातिरपि साध न विविकासनादौ स्थातव्यम् । तथा धात्र्यः पञ्चप्रकाराः स्तन्यदायिन्यो जननी कल्पास्ताभिश्च साकंन स्थेयम् । अथवा स तां तावदपरा घोषितो या अप्येता दास्यो घोषितः सर्वा सदास्ताभिरपि सहसंपर्क परिहरेत् तथा महसी निःकुमारीभिशब्दाची साथै संस्तवं परिचयं प्रत्यासतिकसोऽनगारो न कुर्यादिति । यद्यपि तस्यानगारस्य तस्यां दि तरि स्तुपादीया न वितान्यान्यमुत्पद्यते तथापि सत्र विविक्तासनादाय परस्य शङ्कोत्पद्यते अतस्तङ्कानिरासार्थ स्त्री संपर्कः परिहर्तव्य इति ॥ १३ ॥
2
( ६२७ ) अभिधानराजेन्द्रः ।
अपरस्य शङ्काययोत्पद्यते तथा दर्शवितुमाद | अरुणा इथंच सुट्टीचा अणियं दद्द एगता होति ॥ निकासचा कामेहिं रक्खण पोसणे मस्सोसि || १४|| विविक्तयोषिता सार्धमनगारमयैकदा दृष्ट्वा योषिज्जातीनां - सुहृदां वा अप्रियं चित्त दुःखासिका भवत्येवं च ते समाशरन् यथा सत्त्वाः प्राणिन इच्छा मदनकामैर्गृका अभ्युपपन्नायाद्येवं भूतोऽययं भ्रमणः स्त्रीवदनावलोकनास येताः प रित्यक्त निजन्यापारेऽनया सा निहीकस्तिष्ठति । तम । मुराम शिरो वदनमेतदनिधि निहाटमेन न पदोदर स्य । गात्रं मन मलिनं गतसर्वशोनं, चित्रं तथापि मनसो मदनेऽस्ति वा ॥ १ ॥ तथातिक्रोधाध्मातमानसाश्चैवमूचुर्यथा रक्षणं पोषणं चेति विगृह्य समाहारद्वन्द्वः तस्मिन् रणपोषणे सदादरं कुरु । यतस्त्वमस्या मनुष्योऽसि मनुष्यो वर्तसे यदि वा परं वयमस्या न्यावृतास्त्वमेव मनुयो पर्तसे यतस्त्वयैव सामयमेकाहि परित्यक पीति ॥ १४ ॥
किंचान्यत् ॥
समणं पि दहू दासीणं तस्य वितान एगे कुष्पंति ॥ अदु चोपणेहि त्यहि शत्थिदोससंकिणी होति । १५ आम्यतीति भ्रमः साधुः अपिशब्दो भिन्नक्रमः । तमुदासीनमपि रागद्वेषविरहान्मध्यस्थमपि दृष्ट्वा श्रमणग्रहणं तपःखोपणा तत्रैवं नृतेऽपि विषयद्वेपि साधी साथदुके केवन रहस्पत्री जपनकृतदोषत्वात्कुप्यन्ति । यदि वा पाठान्तरं समर्थ वासी "अमजद सीनं परित्यक्तनिजध्यापारं खिया सद जल्पन्तं दोपलभ्य तत्राप्येके केचन तावत्कृप्यन्ति किंपुनः कृतविकारमिति भावः । अथवा स्त्रीदोषाशङ्किनश्च ते नवन्ति ते चामी श्रीदो
भोजननाविवेदारस्ते साध्यर्थमुपपद मेव संस्कृतैरियमेनमुपचरति तेनायमहर्निशमिहागच्छतीति । पदिवाभोजन यस्तै स स वः वागमनेन समानृता सत्यन्यास्मिन् दातव्ये ऽन्यद्दद्या
Jain Education International
इत्थी
चतस्ते स्त्रीदोषाशङ्किनो येथे शीखानेनेव सदास्त इति । निदर्शनमंत्र] यथा कयाचिदन्या ग्राममध्यप्रान्नटप्रे क्षणैकगतचित्तया पतिश्वशुरयोनौजनार्थमुप विष्टयोस्ताकुला इति कृत्वा राश्काः संस्कृत्य दत्तास्ततोऽसौ श्वशुरेणोपत्रहिता निजपतिना कुरून तामिता अन्य पुरुषगतचित्तत्याशङ्कध पानिपतेति ॥ १५ ॥
कुति संथ ताहि, पन्ना समा हिजोगेहि ॥ तहासमा समेत पहिया ससेजाओ। १६ । तानिः प्रीतिः सन्मान[सद संस्तर्व तद्दगम नाशापदानसं कृणादिरूपं परिवपं तयाविधमोदोदयात्कुर्वन्ति विद्यति किला प्रकर्षेणः स्खलिताः समाि योगेभ्यः समाधिर्धर्मध्यानं तदर्थे तत्प्रधाना वा योगाः मनोवाक्कायव्यापारास्तेभ्यः प्रच्युताः शीतविहारिण इति । यस्मात् स्त्रीसंस्तवात्समाधियोगपरिभ्रंशो भवति तस्मात्कारणात् श्रमणाः सत्साधवो ( एसमेति ) न गच्छन्ति । लच्छो भनाः सुखोत्पादकतयाऽनुकूलत्वान्निषद्याश्व निषद्या स्त्रीभिः कृता माया यदि वा स्त्रीवसतिरिति आत्महिताय स्वहितं मन्यमानाः पतञ्च स्त्रीसंबन्धपरिहरणं तासामप्यैहिकामुष्मिकापायपरिहारातमिति । साह
64 'समणान जहाहि श्रहिताओ सन्भिसेज्जाम्रो " अयमस्यार्थः यस्मात्स्त्री संबन्धोऽनर्याय नवति तस्मात् हे श्रमण साधो तु शब्द विशेषार्थविशेषेण सविद्या खीवसतिस्प चाररूपा वा माया आत्महिताहेतोर्जहाहि परित्यजेति ॥ १६ ॥ किं के बनायापि प्राय स्त्री सम्बन्ध । कुयुयेनैवमुच्यते श्रमित्याह ॥
बहवे गिहाई वहद्दु, मिस्सी जावं पत्थुगा य एगे । धुवमग्गमेव पवयं-ति वाया वीरियं कुसीलाणं ॥ १७ ॥ बहवः केचन गृहाण्यपहृत्य परित्यज्य पुनस्तथाविधमोहोदयाम्मिता इति स्तुस्थ समकल्पा इत्येवंभूता मिश्री नावं प्रस्तुताः समनुप्राप्ता न गृहस्थापकान्तो नापि प्रतिदेवता अपि सम्तो मोकः संयमो वा तन्मार्गमेव प्रवदन्ति तथाहि ते वकारो नवन्ति च प्रायमेवादारो मध्यमः पन्या सेवा तथा
नानां प्रत्यानिर्वदशं भवतीति सतीनांचा नानुष्ठाना
मानव वयं प्रजिता इति तेषां खातगौरवशीतविहारिणां सह वीर्यम स्तीति ॥ १७ ॥ अपिच ॥
सुकं वति परिसाए, यह रहस्सम्पि एक्करं करेंति । जातियां तहानिया, माइले महासमेयंति ॥ १८ ॥ वादमात्रेणाविष्कृतवीर्यः पर्षदिव्य धर्मदेशनावसरे सत्यात्मानं शुरूमवगतदशेषमात्मानमायानुष्ठानं या रोति भाषते मयान्तरं रहस्येकान्ते ह पापं तत्कारणं वा सदनुष्ठानं करोति विद्याति तच्च तस्यागोपायपि जानन्ति विदन्ति के तथारूपमनुष्ठानं विदन्तीति तथाविदः इङ्गिताकारकृता निपुणास्तरि इत्य थेः । यदि वा सर्वज्ञाः एतदुक्तं जवति । यद्यप्यपरः कश्चिदकतंव्यं तेषां न वेत्ति तथापि सर्वज्ञा विदन्ति तत्परिज्ञानेनैव
For Private & Personal Use Only
www.jainelibrary.org