________________
( ६२५ ) अभिधानराजेन्ऊः |
इत्थी
धर्मे श्रुतचारित्राये हढा निश्चला मतिर्यस्य स तथा एवंभूतः सन्द्रियनोद्रियारिजयारा सात्विक महासत्वो वोऽसावेष वीरः कर्मदा समयमायेति किमिति यतो नैव धर्मनिरुत्साहः सदनुष्ठाननिरुद्यमः सत्पुरुषाची मार्गपरिभ्रः पुरुषः सुधामपि शूरो नयतीति ॥ बताय दोषान् पुरुषसंबन्धेन स्त्रीणामपि दर्शयितुमाह । एते चैव य दोसा, पुरिससमाए विइत्थियापि । तम्हाण पमा, विरागमग्गंमि तासिं तु ।। ६३ ।
प्रायः श्रीपरिचयादिन्यः पुरुषाणाममि हिता पत एव न न्यूनाधिकाः पुरुषेण सह यः समयः संबन्धस्तस्मिन् स्त्रीणामपि यस्माद्दोषा नवन्ति तस्मात्तासामपि विरासमार्गे प्रवृतानां पुरुषपरिचयादिपरिहारमा प श्रेयानिति परिययने च विस्तरेण स्वापरिकाम्यति पादितम् तद्यथा
जे मायरं च पियरं च विप्पजड़ा व पुण्यसंजोगं । एगे सहिते परिस्सामि आरसमेटुणो विविने ॥ १ ॥
कसमस मातरं पितरं जननी जनयितारमेतदणादन्यदपि भ्रातृपुत्रादिकं पूर्वसंयोगं तथा श्वश्रूश्वरादिकं पचात्संयोगव्य चित्रहाय त्यत्वा यकारी समुच्चयार्थी को मातापित्राद्यभिष्यपर्जितः कषायरहितो वा तथा सहित नदर्शनचारित्रे व या दितः स्वदितः परमार्थान विधा यी चरिष्यामि संपनं करिष्यामीत्येवं कृतमतिः । तामेव प्रतिकां सर्वप्रधानांनेातो दर्शयति भारतमुपतं मैथुनं कामानिमाचो यस्यासावारतमैथुनस्तदेवंभूतो विविकेषु स्त्रीपशुपरमवर्जितेषु स्थानेषु चरिष्यामीत्येवं सम्यगुत्पानेनोस्थाय विहरतीति कचित्पाठी (विविसित्तिचित्री रामकाद्विहितं स्थानं संमानुपरोयेषितुं शीसमस्य तयेति । तस्यैवं कृतप्रतिज्ञस्य साधोर्यद्भवत्यविवेकिस्त्रीजना
सदर्शयितुमाहसुमेतं परकम्म, उम्रपण इत्थियो मंदा ।
वायं पिता न जाणं, जहा निस्सति निक्खुणो एगे। २ | महापुरुषं साधु इमेणापर कार्यव्यपदेश तू ते उपदेनेति बनना कपटजालेन पराक्रम्य तत्समीपमागत्य यदि वा पराकम्येति शीग्रस्नयोग्यतापत्या अभिनू का खियः कूलवालकादीनामिव मागधगणिकाद्या नानाविधकंपटशतकरणदका विविधविष्बोकवत्यो भावमन्दाः कामोद्रेक विधायितया सदसद्विवेक विकलाः समीपमागत्य शीलात् ध्वंसयन्ति । एतदुक्तं भवति भ्रातृपुत्रव्यपदेशेन साधुसमीपमागत्य संयमाइंशयन्ति तथा चोक्तम् । " पियसुत्ते भाकरुगा, णतू च करुगाय या किरुगा य ॥ पते जोग्या किरुगा, पच्छन्नपरमहिलिया " यदि वा बन्नपदेनेति गुप्ताभिमानेन । तद्यथा । "काले प्रसुप्तस्य जनार्दनस्य, मेघान्धकारासु च शर्वरी मिथ्या न भाषा विशाने ते प्रत्यया ये प्रथमारेषु" इत्यादि ॥ साः खियो मायाप्रधानाः प्रतारणोपायमपि जाननयुत्पति जतया विदन्ति । पाठान्तरं वा ज्ञातवत्यः यथा लिप्यन्ते विवेमोऽपि तथाविधक मोंदयाशा सङ्गमुपयान्ति ॥ तामेव सुक्ष्मप्रतारणोपायान् दर्शयितुमाहपासे जिस णिसीयंति, निक्खणं पोसवत्यं परिहिंति ।
Jain Education International
इत्थी
कार्य अवि संत बालक कक्समय जे ॥ ३शा पार्श्वे समीपे भृशमत्यर्थमुरः परमतिनेमाविष्कुर्वत्यनिषीदन्ति विनम्नमापादयितुमुपविशन्तीति । तवा कामं पुष्णातीति पोषं कामोत्काचकारि शोभनमित्यर्थः । तच्च तह तदभीक्ष्णमनवरतं तेन शिथिलादिव्यपदेशेन परिदधति स्वानिजामावेदयन्त्यः साधुप्रतारणायें परिधानं शिथिलीकृत्य पुनर्निषञ्जन्तीति । तथाऽपत्कायसूर्यादिकमनङ्गोद्दीपनाथ दर्श यन्ति प्रकटयन्ति तथा बाडुमुकृत्य कक्षामादस्यांनुसा वाभिमुखं व्रजेत् गच्छेत् संभावनायां लिङ् संभाव्यते एतदनत्यसंदर्शक श्रीणामिति ॥ ३ पियसणासहिं जोगेहिं इत्यच्यो एगता विमंनंति ॥
याणि चैव से जाणे, पासाणि विरूवरूवाणि ॥४॥ शय्यतेऽस्मिन्निति शयनं पर्यङ्कादि तथाऽऽस्यतेऽस्मिन्नित्यासनमासन्दकादीत्येवमादिना योग्येनोपनोगा कालोनि यो योषित एकदेति विकिदेशकालादी निमन्त्रयन्त्यज्युषगर्म ग्राहयन्ति । इदमुक्तं प्रवति । शयनासनापनोगं प्रति साधुं प्रार्थयन्ति । तानेव शयनासननिमन्त्रणरूपान् साधुविदि तषेधः परमार्थदश जानीयादययुभ्येत । स्त्रीसंवन्धिकारिणः पाशयन्ति बध्नन्तीति पाशा स्तान्विरूपरूपान् नानाप्रकारानिति । इदमुक्तं भवति । स्त्रियो ह्यासन्नगामिन्यो भवन्ति । तथाचोक । "अयं वा नियं या, असगुणेन आरुहार बनी। एवं इत्थी तो वि, जं आसन्नं तमिच्छति " । १ । तदेवं ताः थियो वा न ताभिः सार्धं साधुः सङ्गं कुर्याद्यतस्तदुपचारादिकः स दुष्परिहार्यो नयति त" जंतु जे, पुर्विव तं आमिसेण गिएहाहि । आमिसपास निबको, काहि कर्ज अकज्जं वा ॥ २ ॥ ४ ॥ किञ्च -
नोताच संपेक्षा नो वि य साहसं समभिजाणे ॥ णो सहियं पि बिहरेजा, एवमप्या रविवओ होइ || ५|| नो नैव तासु शयनासनोपमन्त्रणपाशावपाशिकासु स्त्रीषु वयं संहयात्संयेा न तदूरी स्वष्टि निवेशयेत् । सति
प्रयोजन या निरीकेत तथाचीतं " कार्ये पीचम्मतिमा खिरीकृते योषिदमस्थिरया । अस्निग्धया दशाध्य इया कुपितोपि कुपित छव ॥ १ ॥ तथा नापि च साहसमकार्यकरणं तत्प्रार्थनया समनुजानीयात्प्रतिपद्येत । तथा सति साहसमेतत्संग्रामावतरणवद्यन्नरकपातादि विपाकवेदि गोपि साधोदास जनमिति । तथा नैव खीनः सा प्रा मादा विहरेत् गच्छेत् । अपि शब्दान्न ताभिः सार्धं विविक्तासनो प्रवेद्यतो महापापस्थानमेतद्यतीनां यत् स्त्रीभिः सहसाइत्यमिति ॥ तथाचोक्तम् "माता स्वस्रा पुदिना वा न विविक्तासनो प्रवेत् ॥ बलवानिन्द्रियग्रामः पएिकतोप्यत्र मुह्यति ॥ १ ॥ एवमनेन स्त्रीसङ्गवर्जनेनात्मा समस्तापायस्थानज्यो रक्षितो नवति । यतः सर्वापायानां स्त्रीसंबन्धः कारणमतः स्वदिवा दूरतः परिहरेदिति ॥ ५ ॥
कथं चैताः पाशा श्व पाशिका इत्याह । आमंतिय उस्सविय, निक्खुत्र्यायसा निमंतंति ॥ पताणि चैव से जाणे, सराणि विरूवाणि ॥ ६ ॥ स्त्रियो हि स्वभावेनैवाकर्तव्यमा साधुमामन्य यचाममुकस्यां वेलायां भवदन्तिकमागमिष्यामीत्येवं संकेतं ग्राहयित्या तथा विपत्ति ) संस्थाप्यांचावचैर्विधम्नजनसम्पतचित्वा पुनरकार्यकरणायात्म
For Private & Personal Use Only
www.jainelibrary.org