________________
7) अभिधानराजेन्द्रः ।
इत्या
सातु स्थविरा मध्यमा तरुणी चेति । पुनरेकैका त्रिविधा अपनाभर्तृका प्रोषिता स्वाधीननका चेति । वृ० १४० मु धामध्या प्रौढा चेति । उत्त० १६० । “इत्थी ओ दुविधा अदु बिताय बंभणात वेसि सुद्दियडुगविता संभोश्य अक्खरिया ओ महचा रचमादिवात्ताओ दुविधा सपरिग्गदा अपरिग्गदाओ । नि०० ११० ॥
चारि धूमसिहाओ पछताओ जहा बामा काममेगा वामावता |8| एवामेव चत्ता रित्थियाओ पपत्ता तंजहा मामा णाममेगा मारा। ४ । पचारि अग्निसिहाओ प ताओ जहा वामाणाममेगा वामावचा |४| एनामेन चत्तारि त्यियाओ पपत्ता तंजहा वामा णाममेगा वामा वत्ता । ४ । चत्तारि त्रायमंगलिया पत्ता तंजढा वामायामयेगा वामायणा । ४। एवामेव पचारि त्यियाओ पातंजहा वामा णाममेगा वामावता ॥ ४ ॥ धूमशिखा वामा वामपार्श्ववर्त्तितयाऽनुकूल स्वभावतया वा वाम एवावर्तते या तथा चलनात्सा वामावर्त्ता १० स्त्रीपुरुपद् व्याख्येया कम्युदान्ते सत्यपि भूमशिखादिशन्तानां
दान्तिके शब्दसाथ कोषपरत्वा जेवेनोपादानमिति ११ एवमग्निशिखापि १२ वातमएमालेका मएमलेनोप्रवृत्तो वायुरिति इह च स्त्रियो मानिन्योपतापचापल्यस्वना वा जयन्तीत्यनिप्रायेण तासु धूमशिवाशन्ततयोपन्यास ति उक्तञ्च "चला मणसीला, सिहपरिपुरिया विद्यावे दीवयसिहि व्व महिला, लरूप्पसरा नयं देश न्ति” ॥ चत्तारि कमागारसाला पत्ता तंजहा गुत्ता णा मेगा गुतवारा, गुता थामेगा अगुचदुवारा अगुत्ताणा मेगा गुदुवारा गुत्ता एामेगा अगुत्तदुवारा । एवामेव चारि त्यो पाचाओ जहा गुणा णायेगा गुति दिया गुचाणामेगा अगुसिंदिया ॥ ॥
तथा कूटस्येव आकाशे यस्याः शालायाः गृहविशेषस्य सा तथा । अयं च स्त्रीलिङ्गदृशन्तः स्त्रीलकणदार्थन्तिकार्थसा धावात गुला परिवारा वृता गुहान्तर्गता वस्त्रादिता ा सदस्यनाचा वा गुन्द्रिया तु नितानीत्य या एवं शेषा भङ्गा ऊह्याः । स्था०४वा० । पद्मिनी चित्रिणी हस्ति नी शखिनीति चतुर्विधाः स्त्रिय इति । उत्त० । १६ अ० । एतासां अकाणादिकम् - "पद्मिनी चित्रिणी चैव शङ्खिनी - स्तिनी तथा शशो मृगोऽभ्धखी सोजत म जयति कमलनेत्रा नासिकाकुगन्धा भरतकुचयुग्मा चारकेशी कृशाङ्गी मागतायानुरका सफल अनुशा पद्मनी पगन्धा १ भवति रतिरसानातिन दीर्घानासान्धिनी त्पला की धनकनिकुथाया सुन्दरी सकलगुणसमेता चित्रिणी विश्वका २ । दीर्घातिनयना परसुन्दरी या कामोपोगरसिका गुणशीतयुक्ता । रेखाश्रयेण च विभूषितकएवदेशा सम्भोग - रसिका किल शङ्खिनी सा । ३ । स्थूलाधरा स्थूल नितम्बभागा स्थूसाली स्थूलकुचा सुशीला । कामोत्सुका गाढरतिप्रिया या नितम्बख कारण मता सा ४ शशके पद्मिनी तुष्टा चित्रिणी रमते मृगे । वृषने शङ्खिनी तुष्टा हस्तिनी रमते हये । ५ पद्मिनी
Jain Education International
इत्थी
पद्मगन्धा च मीनगन्धा च चित्रिणी ! शङ्खिनी कारगन्धा च मदगन्धा च हस्तिनी । ६ वाच स्त्रीणामुष्णस्वभावत्वं "गिमहो इत्यित्ति" ग्रीष्मास्त्री नवतीति । श्रप० ॥
(३) खीय स्वनावादि परिज्ञानस्यावश्यकता तत्कृत्यवर्णञ्च तत्र स्वनावपरिज्ञानं यथा ॥ जस्मिरियम परियाया सम्बकम्माबहाओ से दक्बू ।। यस्य स्त्रियः स्वरूपतस्तद्विपाकतश्च परिज्ञाता भवन्ति । सर्व कम्वदन्तीत सर्वकम्मपदाः सर्वपायोपादाननृताः सपा Statत्स एव यथावस्थितं संसारस्वनावं ज्ञातवानिति । एतदुक्तं प्रवति स्त्री स्वावपरिज्ञानेन तत्परिहारेण च स भगवान् परमार्थदर्यदिति । श्रचा ०१ श्रु० ३ अ० १ ० । श्री स्वावादिपरिका नियुक्ती यथा ॥ सुसमत्यावसमछा, कीरंति अप्पसतिया पुरिसा ॥ दीसंती सूरवादी, पारीवसगा ण ते सूरा ।। ६१ ।। परानीकविजयादौ समय अपि सम्याः पुरुषाः खीनिरा त्मवशीकृता असमर्थ भ्रूक्केपमात्र भीरवः क्रियन्तेऽल्पसात्विकाः स्त्रीणामपि पादपतनादिचाटुकरणेन निःसाराः क्रियन्ते । तथा दृश्यन्ते प्रत्यक्षेणोपलभ्यन्ते । शूरमात्मानं वदितुं शीलं येषां ते शुरवादिनोऽपि नारी वशगाः सन्तो दीनतां गताः एवंभूता न ते शूरा इति । तस्मात् स्थितमेतदविश्वास्याः स्त्रिय इति । उक्तंच । को वीससेज तासिं, कतिवय जरियाण श्चियट्ठाणे | खणरत विरतेणं, धिरत्षु इत्थीण दिययाणं ॥ १ ॥ अष्ां जणंति पुरओ, असं पासे विजमाणीओ । अनं च तासि हियए, जं च खमं तं करिति पुणे ॥ २ ॥ को पयाणं णाहिए, वेत्तलया गुम्मविचियाणं नायं भगासायं साधुष्पमती ॥ ३॥ महिनायरत्तमेत्ता, उच्छुखरं च सक्करा चेव । सा पुण विरक्षमिता, विंकरे विसंखेति ||४|| महियादि मारिज्ज वसंतविज्जवम गुस्सांतुट्ठा जीवाविज्जा, अवरणर कं च पावज्जा ॥ ५ ॥ ण वि रक्खं तेसु कथं, ण वि ऐहं ण वि यदाण सम्माणं ॥ कुलं ण पुश्वयं आय तं च शीलं महिलियाओ । ६ मावी संजह ताणं, महिलाहिययाण कवमभरियाणं । णिसेह निद्रयाणं, अभियवयणजंपरयाणं ||७|| मारेश जियंतंपि हु मयं विमर का भत्तारं ॥ विसद्रगश्वचरियं, वकविवंकं मला || || गंगाए वालुयं सागरे जलं हिमवओ य परि माणं ॥ जाति बुद्धिमता, महिला हिययं ण जाणंति ॥ एए ॥ रोवावंति रुवंतिय, अनियं जंपंति पत्तियावंति ॥ कवमेणय खंति विसं, मरंति ण य जति सब्नावं ॥ १०॥ चिर्तिति कज्जम
, श्रं संतवर भासई अयं ॥ श्राढवर कुणइ अां, माइणमणियम खाये ॥ ११ ॥ असयारंभाण तदा सम्यसि मोग गरहणिज्जाणं ॥ परलोगवैरियाणं, कारण्यं चेव इत्थीओ। ॥ १२ ॥ अहवा को जुवईणं, जाणश् चरियं सहावकुमिलाण । दोसाण आगरो श्चिय, जणे सरीरे वसर का सा ॥ १३ ॥ मूलं
धरियावर णरयस्त्र वतिर्ण विद्युता मोसम हाविग्धं, वज्जेयन्वा सया नारी ||१४|| धमा ते वरपुरिसा, जे विथ मन्त्राणिययजुवईओ । पव्वश्या कयनियमा, सिवम - यलमन्तरं पत्ता ॥ १५ ॥ "
अधुना यादकः शूरो भवति तादृशं दर्शयितुमाह ॥ धम्मम्म जो दमाई, सोसूरी सचिव वीरो व ॥ पम्मणिरस्साड़ो, पुरिसो] सूरो सुनिश्री य ।। ६२ ।।
For Private & Personal Use Only
www.jainelibrary.org