________________
( ६१८ ) इत्थिरज्ज अभिधानराजेन्डः।
इथिलिंगसिफ योट्ठियासु मऊ जवति" तत्र गते, मऊ दोएड्तगत शति । स्त्रीलिङ्ग स्त्रीत्वस्योपलकणमित्यर्थः। तच्च त्रिधा । वेदः शनिचू०म०॥
रीरानिवृत्तिर्नेपथ्यं च । तत श्ह शरीरनिवृत्त्या प्रयोजनं न वेदनेइत्यि (त्या)रज-स्त्रीराज्य-न. स्त्रीस्वातव्ये,तश्चनिषिकमेव, पथ्याच्या वेदेसति सिद्धत्वान्नावात नेपथ्यस्य चाप्रमाणपत्वात्। स्त्रीराज्यस्यातिनिन्दनीयत्वमाह ॥
आह चनन्द्यभ्ययनचूर्णिकृत्" इत्थीए सिंगं यिसिंग इत्य
नवअक्षणं ति वुत्तं भव तं च तिविहं घेदो सरीरनिवघणगज्जियहयकुहए, विज्जुग्गिज गृढहिययाओ।
त्तीए नेवत्थे च श्ह सरीरनिश्चतीए अहिगारोन वेयनेवत्थे अज्जा अवारियाओ, इत्यीरजं न तं गच्छं ॥५॥
हिं ति" ।ततस्तस्मिन् लिङ्गे वर्तमानाः सन्तो ये सिफास्ते स्त्री वत्र गच्छे आर्या (अधारिआरोत्ति) अनिवारिताः अकृत्यं
लिङ्गसिकाः । प्रज्ञा० १ पदा० म०प्र० । न०। सिककुर्वन्त्यः तत्परिवर्तकेनानिषिका निरङ्कशा इत्यर्थः वर्तन्ते ।
नेदे, तथा च ललितविस्तरायाम् (तीर्थसिकावतीर्यसिकती कयनूताः आर्याः (घण गजिए इत्यादि ) अत्र कुहकशब्देन र्थकरसिका तीर्थकरसिकाः स्वयंबुरूसिरुप्रत्येकबुझसिद्ध धावतोऽश्वस्य उदरप्रदेशसमीपे संमूतिवायुविशेष उत्प- बुरूवोधितसिमान्प्रतिपाद्योक्तम् ) एते च सर्वेपि स्त्रीलिङ्गदातेस प्रोच्यते यत उक्त परिशिष्टपर्वणिश्रीहेमचन्छसूरिपादैः। सिकाः केचित् २ ऍविङ्गसिकाः केचिन्नपुंसकलिङ्गसिधाः "दभ्यो न स्वर्णकारोपि, चरितं योषितामहो । अश्वानां इति आह तीर्थकरा अपि सिङ्गसिका प्रवन्तीत्याह यत उक्तं कुहकाराव-मिव को वेत्तुमीश्वरः ॥१॥ तयैकारोन्यत्ययान- सिम्पानृते “सम्वत्थो वा तित्ययरी सिका तित्थगरितिस्थ देशवार्षत्वात्ततोऽयमर्थः । घनगर्हितहयकुहकवविद्यच्च- णो तित्थगरसिका संखेज्जगुणा इति"०॥ कमेण गूढं मायाकरएकत्वेनाऽकानीयाशयं उर्लाह्य चास्थिर.
स्त्रीणां सिकिर्यया । त्वेन गृहीतुमशक्यमाशय हृदयं यासां तास्तया संजवति
एगोवि णमुक्कारो, वीरवरवसहस्स वच्छमाणस्स । चार्याणामपि कासांचित् स्त्रीजातित्वेन एवंविधत्वे यत लच्यते स्त्रीमधिकृत्य बोकेपि-"अश्वलतं माधवगर्जितं च स्त्रीणां
संसारसागराओ, तारइ नरं व नारिं वा ।। चरित्रं भवितव्यतां च । अवर्षणञ्चाप्यातवर्षणं च देवो न जा
इतिमहावीरस्तुतिम्प्रतिपद्योक्तम् । स्त्रीग्रहणं तासामपितद्भनाति कुतो मनुष्यः ॥१॥ तथा" जनमज्के मच्छपयं, आगासे
व एव संसारकयो नवतीति ज्ञापनार्थ वचः। यथोक्तं यापनीपक्खियाण पयपंती महिलाण हिययमग्गो, तिन्नवि बोए नदी
तंत्रण "णो खनु शत्यि अजीवो, ण यासु अन्नम्वाणया वि दंस
णविरोहिणी, णो अमाशुसा, णो अणारिजापत्ती, णो असं संति ॥२॥ तथा । यदि स्थिरा भवेत् विद्युत्, तिष्ठन्ति यदि
खेजाउया, पो प्रश्रमई, णोण वसंतमोहा, णोण सुकाचारा वायवः । दैवात्तथापि नारीणां, न स्थेम्ना स्थीयते मनः ॥३॥
णो असुरूबोंदी ववसायवजिया, णो अपुवकरणविरोहिणी, तत्स्त्रीराज्यमुच्यते नसगच्छ आर्याणां हि स्त्रीजातित्वेन सर्वकार्स तथाविधपरिवर्तकपारतन्त्र्येणैवावस्थानं समुचितं नतु
णोऽणवगुणघाणरहिया, णो अजोग्गा सहिए, जो अकबाण
भायणं ति, कहं न उत्तमधम्मसाहिगत्ति" तत्र न खस्विति । स्वातन्त्र्येण कदाचिदपि यतो बोकेऽप्युच्यते-पिता रक्षति
नैव स्त्री अजीवो वर्तते । किन्तु जीव एव जीवस्य चोत्तमधकौमारे, नर्ता र कति यौवने । पुत्रस्तु स्थविरे भावे, न स्त्री स्वातन्त्र्यमर्हति । ग
र्मसाधकत्वाविरोधस्तथादर्शनात् । न जीवोऽपिसर्वउत्तमध. आध० (आर्याणां स्वातव्यनिषेधः प्रजा शब्दे विस्तरेण अष्टव्यः)॥
मसाधकोनवत्यनव्येन व्यभिचारात् । तद्व्यपोहायाहन चास्व
भव्यजातिप्रतिषेधोऽयं । यद्यपि काचिदजव्या तथापि सर्वैवाइत्थि (त्थी) रयण-स्त्रीरत्न-न० पञ्चेन्द्रियरत्नविशेष,स्था०,
जव्या न भवति संसारनिर्वेदनिर्बाधधमाद्वेष शुश्रूषादिदर्शना७ग स्त्रीरत्नमत्यदूतकामसुखनिधानमिति । प्रथ०१४ त् । नव्योऽपि कश्चिदर्शनविरोधी यो न सेत्स्यति तन्निरासाद्वानीरत्नस्पर्श लोहपुरुषस्य गवनं यदा स्त्रीरत्नं लोहपुरुषं याह । नो दर्शनविरोधिनी । दर्शनमिह सम्यग्दर्शनं परिस्पृशति तदा स गवति तत्कथमिति प्रश्नः । स्त्रीरलस्पर्शा
गृह्यते तत्वार्थश्रमानरूपंन तद्विरोधिन्येवास्तिक्यादिदर्शनात् । लोहपुरुषगमनमुत्कृष्टातिशयितकामविकारजनितप्रबलोष्ण
दर्शनाविरोधिन्यपि अमानुषी नेष्यत एव तत्प्रतिषेधायाह । नो तापविशेषादित्युत्तरम् । ही।
अमानुषी । मानुष्यजाती नावात् । विशिष्टकरचरणोरुग्रीत्यि(स्यी)राग-स्त्रीराग-पु० जामिन्यभिसापे,। द्वा०५६वा।
वाद्यवयवसनिवेशदर्शनात्।मानुष्ययनार्योत्पत्तिरनिष्टा तदप इत्यि (त्थी) रूव-स्त्रीरूप-ख्याकारे, । तं।
नोदायाह ॥ नो अनार्योत्पत्तिः अनार्येष्वप्युत्पत्तेः तथा तास्वइत्थि (त्या) लक्खण-स्त्रीलकण-न० सामुहिकप्रसिके- दर्शनात् । आर्योत्पत्तिरप्यसंख्येयायुनाधिकृतसाधनायेत्येतद्(जं.) द्वासप्ततिकमान्तर्गते कलाविशेषे, । का० १० । धिकृत्याह । नो असंख्ययायुः। सर्वैव संख्येयायुर्युक्ताया अपि ओघ । कल्प० । स्त्रीशकणं रक्तकरचरणादिकम् । इति । भावात् तयादर्शनात् । संख्येयायुरपि करमतिः प्रतिषिका ततत्प्रतिपादके पापश्रुताध्ययने च । सुत्र०२ श्रु०२ अ०। निराचिकीर्षयाह । नातिकरमतिः । सप्तमनरकायुर्निबन्धनरी शत्यि (त्यी) हिंग-स्त्रीलिङ्ग-न० स्त्रीया बिङ्ग स्त्रीलिङ्गम् ।
द्रध्यनाजावात् ॥ तद्वत्प्रकृष्टगुजध्यानानाव इतिवत् । न तेन स्त्रीत्वे, तच्च त्रिधा वेदः शरीरनिवृत्तिः नेपथ्यं च । प्रज्ञा०१ तस्थ प्रतिबन्धाभावात् तत्फलवदितरफनावेनानिष्ठप्रसपद । आ० म०प्र०नं स्त्रिया श्व लिङ्ग तत्काय यस्य तत् अात् । अरमातिरपि रतियारसाऽसुन्दरैव तदपोहायाह । स्त्रीलिङ्गविहितव्याकरणोक्तसंस्कारयुक्त शब्दोंदे, पु० ६ त नो न उपशान्तमोहा काचिपशान्तमोहापि संभवति तथा स्त्री० स च नदी महीत्यादिरिति-अनु० । चिह्न स्तनादौ दर्शनात् । उपशान्तमोहाप्यशुधाचारा गर्हिता तत्प्रतिकेपानावाच।
याह । नो नाकाचारा काचित् शुझाचारापि भवत्यौचित्यि ( त्थी) त्रिंगसिक-स्त्रीलिङ्गासिच-पु० स्त्रिया लिङ्ग त्येन पराकरणवर्जनाद्याचारदर्शनात् । शुक्राचाराप्यशुरुवा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org