________________
(६१७) अभिधानराजेन्द्रः |
इत्यपरिसह
किं तत् प्रतीकारादिकं कुर्यादिति यदिचैनं स्त्री जनस्य स्वनायें चिन्तयेदिति सूत्रेणैव दर्शयति (ससे इत्यादि) स्वपय स्त्रीजन श्रारामयतीत्यारामः परमश्चासावारामश्च परमारामः ज्ञाततत्त्वमपि जहासवितासोपान कृष्णादिनिम्मि
त्या कानो पिस्ता मोहरूपाः विज्ञाय यावन्न परित्यजन्ति तावत् स्वत एष परित्यजेत् एतच्च तीर्थकरेण प्रवेदितमिति दर्शयितुमाद (मुनिया इत्यादि ) मुनिना श्रीवर्द्धमानस्वामिना पात पूर्वी यथा स्त्रियो भावबन्धनरूपाः प्रवेदितं प्रकर्षेणादौ व्याख्यातमिति
66
तवमा प्रवेदितमित्य (प्यादि स्यादि ) सायन मोटोपनः पीयमाना मधमा इन्द्रियग्रामास्तेषां धर्म्माः स्वनावा यथा स्वविषयेषु वर्त्तनं तैरुद्वाभ्यमानो गज्ञान्तर्गतः सन् गुर्यादिनानुशाश्यते कथमनुशाश्यत इत्यत आह ( अवि इत्यादि ) अपि संभावनायां निर्बनं निस्सारमन्तःप्रान्तादिकं यद्द्रव्यं तदाशतस्तद्भोजी स्यायदि यानि सामर्थ्यमस्येति निपतनासीये ग्रामपम्मी रामदर्शनासहानिया हारहान्या स्वादिति दर्शयति भव्यम कुर्यादि प्रान्तासिनोषि न मोहोपशमः स्वातका दिन - वनमात्रं गृह्णीयात्तेनाप्यनुपशमे कायोत्सर्गादिना कायक्लेशं कुर्यादित्यति अवस्थानं तिष्ठेच्छतोष्णादी काय
( स णो काहिपत्ति ) स स्त्रीसङ्गपरित्यागी स्त्रीनेपथ्यकयां शुङ्गारकथां वा न कुर्यादेवं च तास्यक्ता नवन्ति तथा ( णो पासो) तासां नरबोधीनां स्वर्गापवर्गमा नामप्रत्यङ्गादिकेन पश्येद्यतस्तरीयमाणं मतेन प्रचती युक्तं च सन्मार्गे तावद्वास्ते प्रभवति पुरुषस्तावईये - माणसां तावद्वियते विनयमपि समाखम्यते तावदेव । चापकृष्टमुक्ताः श्रवणपयजुषो नीलपदमाण पते, यावलीआयतीनां न हृदि धृतिमुषो दृष्टिबाणाः पतन्ति । तथा ( णो संपसारण ) साजिर्नरकविश्रम्भमिनिसान सं प्रसारणं पर्यालोचनमेकान्ते निजस्यादिभिरपि कुर्यादित्युतञ्च " मात्रा स्वस्रा दुहित्रा वा न विविक्तासनो जवेत् । यलवानिन्द्रियग्रामः परितप्यत्र मुह्यत ।” त्येवमादि । तथा ( णो मानता स्वार्थपरा ममत्वं कुर्यात्तथा गोकयकि रिप) कृतानुष्ठिता तदुपकारिणी मएमनादिका क्रिया येन सकृतक्रिय इत्येवंभूतो न ज्यान स्त्रीणां वैयावृत्त्यं कुर्यात्काययोग निरोध इति नावस्या (वगुणे) येता सुभानुष्ठानपरि पायिनी यामात्रेणादिगनिरोधरता (अ ज्ऊपसंबु ) आत्मन्यध्यध्यात्म मनस्तेन संवृतोऽध्यात्मसं वृतः स्त्री जोगादत्तमनाः सूत्रार्थोपयुक्त निरुरूमनोयोग एवं तथ्य किमपरं कुर्यादित्याद ( परि इत्यादि) परिः समन्ताजयंत परिसदा सर्वका पाप किया कर्म्म उपसंहरणार्थमाह ( एयं इत्यादि ) एतद्यदेशकादेराराज्य मुरिदं मीन मुनिना वातात्मनि समासदात्मनि विदध्यात् । आचा० १ श्रु० अ० ४ ०२ ।
यी
बालापन कुर्यातेनाप्यनुपशमे प्रामानुग्राममपिपिहरेनिष्कारणे विहारो निषिको मोहोपशमनार्थन्तु कुर्यात् किम्बहुना वेग येनोपायेन विषयेच्छा निवर्तते तत्कुर्यात्पर्यन्ते आदायदपि पातमपि चिन्यात् युधनं कु स्त्रीषु मनकुर्यादित्यादि) पिः समु ये स्त्रीषु यन्मनःप्रवृत्तं तत्परित्यजेत तत्परित्यागे हि कामाद्विअपि दूरत एव परित्यक्ता भवन्त्युक्तञ्च "काम ! जानामि ते रूप पायसेन यामि ततो मे इत्यि (स्वी) परिसह विजयीपरिषहविजय पु० त्वां संकल्पयिष्यामि, न भविष्यसि " किं पुनः कारणं स्त्रीषु मनो न विधेयमित्याह पुण्यं इत्यादि) खसकानामपरमार्थ पूर्वप्रथममेव तत्साविच्छेदार्थमर्थोपार्जनमवृत्तस्य कृषिवाणिज्यादिकिया
रूपा
एका
-
प्यारामनयनादिमदेशेषु गययोपगमप्रमत्ता इनमनःसङ्कल्पमपहरन्तीषु प्रमदास्यत्यन्त संवृतेन्द्रियान्तकरणस्याशुविपिक पपसितमृनाचणस विद्वासनिरीक्षण मणादिरूपाणां मन्मथशराणां विफलताकरणमेव स्त्रीपरिषद्विजयः श्रीपरिषदविफलताकरणे, पं० सं० ४ द्वा० ॥
-
शस्य (स्वी) पोसप श्री पोषक १० स्त्रियं पोपलीतीपोषकः । स्त्रीपोषकेऽनुष्ठानविशेषे, " ओसियाओ वि इत्थि पोसे" पोषयन्तीति श्रीपोपकाः अनुष्ठानविशेषास्तेपिता अपि व्यवस्थिता अपि पुरुषा मनुष्या जोगिनो पि स्त्रीणां वशं व्रजन्तीति । सूत्र० १ ० ४ अ० १ ० ॥ इत्य (स्वी) पुंसखाखपुंसक्षणाखीपुं
योः लङ्कणमस्याम् । स्तनश्मश्रुप्रभृतिस्त्रीपुरुष चिह्नधारिएयां स्त्रीयाम् पोटायाम् । श्रमरः ॥
इस्य (स्वी) जान खीजान पु०खीणां का दर्शनादि नाये "सिंगारियाई रियमाया उपदेसेमाथि शृङ्कार रसवतः स्त्री स्वजावान् कटाक्षसन्दर्शनादीनीति । उपा अ० इषि (स्वी) लोग स्त्री जोग-पु० क्रिया सह रास्थादिकर जिनमदमिति दर्श
I
तोपखाशीतोष्णादिपरीषद स्वैदिकरूपा दुःखे इमारते च स्त्रीसंभोगात्प्रयमेव क्रियन्त पूर्वमि त्युकं पचाच विषय निमित्तजनित कर्म्मविपाकापादितमरकादिडुःखविशेषाः स्पर्शा नवन्ति यदि वा स्याद्यकार्यप्रवृत्तस्य पूर्वरुपाताः पध्यास्तपादच्छेदादिकाः स्पर्शाः भवन्ति यदि वा पूर्व स्पर्शाः पश्चाद एमपाता इति अथवा पूर्व दएकास्तामनादिकाः पश्चात् स्पर्शः संबाधनानिभ्यनादिकास्तद्यथा बयानीताराम गयादी प्रणााजपु रुपावलोकनतामनेन मूर्हिता राजकुमारी, तदर्शनतो वाण मिन्द्रस्याग्रतोदकः पश्चात् स्पर्शा इति पूर्व या सुखा । दिस्पर्शः पचाइएको प्रतिकस्येचान्येोपपतीना मिति । किन्त्र (इश्चर इत्यादि ) इत्येते स्त्रीसंबन्धाः कलहः संग्रामस्ताः सत्यः सत्करा जयन्ति यदि वा कद्रः क्रोध आसो राग इत्यतो रागद्वेषकारिणो भवन्ति पद्येवं ततः किं कुर्यादित्याह परिहार इत्यादि) पेटिका मुष्मिक पायतः स्त्र) प्रत्युपक्रया ( आगमितेत्ति ) ज्ञात्वा आज्ञापयेदात्मानमनासेवनयेति इति आइापमानमनावन पनि अधिकार परिसमाप्ती ब्रवीम्यहं तीर्थकर वचनानुसारेण । दुःखं च ताः परिमितत्रणोपायमाद
Jain Education International
इत्थमज्भगय
से काहिए णो पासर्णाए णो संपसारए णो ममाए पो कय किरिए वयगुत्ते अज्जष्पसंवु मे परिवज्जए सदा पात्रं एयं मोणं समवासेज्जासि तिमि ।।
-
वि (स्वी) मागपत्रीमध्यगत० इत्यी भ "
For Private & Personal Use Only
www.jainelibrary.org