________________
(६१६) इत्यिपरिसह अभिधानराजेन्द्रः।
इत्थिपरिसह मोतीत्यविशेषाभिधानं ततो याः काश्चन मानुष्यो देव्यस्तिर- अम्गिसिहाए वत्थो, चाउम्मासे ण पुण दको॥४॥ यो वा ( मोगमित्ति ) सोके तिर्यग्लोकादो त्रियो नार्या
प्रमो विय अणगारो, जणमाणो ईपि यूझजबसमो। पताश्च हावभावादिभिरत्यन्तमासक्तिहेतवो मनुष्याणामित्ये
कंबमओय चंदणियाए मईलितो एगराईए ॥४१॥ षमुक्तमन्यथा हिगीतादिष्वपि सञ्जति एव मनुष्याः मनुष्यो
(उनसगाथाषट्कं ) वृषभपुरं राजगृहं पाटलिपुत्रस्य भवपादानं च तेषामेव मैपुनसंझातिरेकः प्रज्ञापनादौ प्ररूपित इति
त्युत्पत्तिः नन्दःशगमानः स्थूलभश्रीयको पररुचिखयाअतः किमित्याह । (जस्सेत्ति) यस्य यतेः पताः त्रियः
णामनगाराणामाभिग्रह आसीत् (चडएहमासाणं) सुव्य(परित्रायेत्ति) सर्वप्रकारं ज्ञाताः परिज्ञातास्तत्र झपरिझयेह
त्ययाच्चतुषु मासेषु वसतिमात्रनिमित्तं कः कुत्रोषितो निशापरत्रच महानर्थहेतुतया विदिताः तथाचागमः "विनूसा
मयत । गणिकागृहे एको, द्वितीय उषितस्तु व्याघ्रवसतौ, खि संसम्गी, पणीय रसन्नोयणं । णरस्सत्तगवेसिस्स, विसं
सर्पवसती तृतीयः, को पुष्करकारकोऽत्र तेषु मध्ये व्याघ्रो तामओम जहा" ॥१॥प्रत्याख्यानकपरिक्रया च तत एव च प्र
वा सप्पो वा शरीरपीमाकरस्तु वक्तव्यो ज्ञानवा दर्शनं वा चात्याख्याताः(सुकर्मति) सुकृतं सुष्वनुष्ठितं पागन्तर-सुकरंवा रित्रं वा न प्रत्यसो भेतुं भगवानपि स्थूलनास्तीणे निशिसुखेनैवानुष्ठातुं शक्यं(तस्सत्ति )सुव्यत्ययात्तेन (सामति)
तासिधारादीचक्रमितो न पुनःचिन्ने अग्निशिखायामुषितश्चाधामण्यं व्रतं किमुक्तं भवत्यवद्यहेतुत्यागो हितरागषावेव
तुर्मास्यांन पुनःदग्धः अन्यो पि चानगारो मणन्नहमपि स्थूलतत्त्वतस्तकेतूउक्तनीतितश्चन स्त्रीच्या पर तन्मूसमिति तत्प्रत्या
भसमा कम्बसकश्चंदनिकायामुच्चारभूमौ मसिनित इति ख्यानत्वसुकतत्वं श्रामण्यस्य यद्वोक्तनीतितः स्त्रिय पव ऽस्त्य
नियुक्ति गाथाषट्कारार्थः । एतदर्थस्तु वृक्षसंप्रदायादव जास्ततस्ततत्यागे सक्तमेवापरमिति तत्प्रत्याख्यानतः सुकृत
सेयः । उत्त० ३०॥ स च यूसभह-शब्दे )" जहा धूलत्वं श्रामण्यस्योच्यते । वक्ष्यति हि "पए उ संगे समकमि
भहे णित्थिपरिसहो अहियासितो तहाहियासियव्या ण क्षण ता, सुदुत्तराचेव भवंति सेसा ॥ जहामहासागरमुत्तरित्ता,
जहा तेण पाहियासिओत्ति, उत्त०३०(स्थूलनकथा नई नवेजा विवगा समाणा" ॥१॥ अतः किविधेयमित्याह ।
'घूमनद्द शब्द) (एवमादाय) एवमित्यन्तरोक्तप्रकारेणात्यन्तासक्तिहेतुत्वल
स्त्रीपरिषहोपपत्ती किंविदध्यादित्याहकणेनाकाय स्वरूपाभिव्याख्या अवगम्य मेधाव्यवधारणशक्ति
से पनूतदंसीपजूतपरिमाणे उवसंते समिते सहिते सया मान् पक कईमस्तदूनूता मुक्तिपथप्रवृत्तानां विवन्धकत्वेन मालिन्यहेतुत्वेन च तपमास्तुरवधारणार्थः । ततः पङ्कनूता जए दह विप्पामवेदेति अप्पाणं किमेस जणो करिएव स्त्रियः । पठ्यते च "एवमादायमेहावीजहा एया बहुस्सि स्सति एस से परमारामो जाओ लोगंमि शत्यिओ मुणिगत्ति" । पवमन्तरमेव वदयमाणमर्थमादाय बुध्या गृहीत्वा
णा हु एवं पवेदितं जवाहिज्जमाणे गामधम्मेहिं श्रवेणीच मेधावी तमेवाह यथेत्युपदर्शने एताः खियः (सहुस्सिगत्ति) तुच्याशयत्वादिना लब्धास्ततः किमित्याह । नो नैव तानिः
सासए अविओमोदरियं कुज्जा अवि उर्ल गणं गज्जा स्त्रीभिर्विनिहन्यात् विशेषणसंजमजीवितव्यव्यपरोपणात्मके- अवि गामाणुगामं दूपज्जा अवि श्राहारं घोच्छिदिजा नातिशयेन च सामस्त्यतच्छेदरूपेणातिपातयेदात्मानमिति अवि चए इत्यीसुमणं पुवंदंगापच्छा फासा पुव्वं फासा गम्यते । कृत्यमाह चरेत धर्मानुष्ठानमासेवेत । आत्मानं गवे
पच्चा दंमा इच्चे ते कन्नहा संगकरा जति पमिनेहाए षयेत् कर्थ मयात्मा भवानिस्तारणीय श्त्यन्वेषयेत " आत्मगवषक: सिस्विरूपापत्ति"रिति वचनात् । सिकिवात्मा
श्रागमेत्ता आणविज्जा अणासेवणाएत्ति बेमि ।। ततः कयं ममासौ स्यादित्यन्वेषक प्रात्मगवेषको यद्वात्मान- (सश्त्यादि) स साधुः प्रभूतं प्रमादविपाकादिकमतीतामेव गवेषयते इत्यात्मगवेषकः किमुक्तं भवति चित्रालंकारशा- नागतवर्तमानं वा कर्म विपाकं द्रष्टुं शीसमस्येति प्रनुतदलिनीरपि स्त्रियोऽवझोक्य तद्दष्टिन्यासस्य पुष्टतावगमात् शी सांप्रतेक्तियान यत्किञ्चनकारीत्यर्थः तथा प्रनूतं सत्वर
गिति तान्यो रगुपसंहारत आत्मान्वष्टैव भवति उक्तंहि- क्वणोपायपरिक्षानं संसारमोक्वकारणं परिकानं वा यस्य स "चित्तभित्ति न निजाए, नारिं वा सुप्रलंकियं । नक्खरं पिव
प्रनूतपरिझानः यथावस्थितसंसारस्वरूपदीत्यर्थः । किदट्टणं, दिहिं पमिसमाहरे" ॥
श्च उपशान्तः कषायानुदयादिन्डियनोशन्छियोपशमाद्वा तथा संप्रति प्रतिमाघारं विवृण्वन् यस्यैताः परिझाता इत्यादि पञ्चन्निः समितिनिःसमितः सम्यग् वा मोक्कमार्गमितस्समिसूत्रसचितं चैदंयुगीनजनदायोत्पादक दृष्टान्तमाह ॥
तस्तथा कानादिभिः सहितः समन्वितः सह हितेन वा सउसलपुरं रायगिहं, पामनिपुत्तस्स होइ जप्पत्ती। हितः। सदा सर्वकावं यतः सदायतः। स एवंनूतो ऽप्रमत्तो
गुरोरन्तिकमावसत् प्रमादजनितस्य कर्मणोन्तं विधत्ते सच एंदे सगमासथून-जद्दसिरीयेगा बररुई य ॥ ३६॥
रूयाद्यनुकूलपरीषहोपपत्ती किं विदध्यादित्याह (दट्ट इतिएहं अणगाराणं, अजिग्गहो पासि चउएहमासाणं ।
त्यादि) दृष्ट्वा अवझोक्य स्त्रीजनमुपसर्गकरणायोद्यतमात्मानं बसहीमेतनिमित्तं, को हिं नसिओ णिसामह ।। ३७
विप्रतिवेदयाति पालोचयति तद्यथा सम्यग्दृष्टिरस्मि तथा गणियाघरम्मि एक्को, वितितो जसितो न वग्यवसहीए। विसपञ्चमहावतभारशरच्छशांकनिर्मझकुशलब्धजन्माकार्याततितो सप्पवसाहिए, को दुक्करकारओ एच ॥ ३० ॥ कारणतयोस्थित इत्येवमात्मानं पर्यासोचयति तं च खीजन
किमेष खीजनो मम त्यक्तजीविताशस्योमितैहिकसुखाभिवग्यो वा सप्पो वा, सरीरपीसाकरो न वत्तव्यो।
साषस्योपसर्गादिकं कुर्यादथवा वैषयिकसुखस्य दुःखप्रतीणाणं च दमणं वा, चारित्तं वाण पच्चो नेत्तुं ॥३॥
काररूपत्वात्किमेष स्त्रीजनःसुखं विदध्याद-यो या पुत्रकपत्राजगवं पि पसनदो, तिक्खेचकमियो ए पुण निलो।
दिको जनो मम मृत्युना जिघृक्तितस्य व्याधिमा षा दित्सितस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org