________________
(६१९ ) इथिलिंगसिद्ध अभिधानराजन्छः।
इथिलिंगसिद्ध दिरसाध्वी तदपनोदायाह । नो अशुरुवादिः । काचित् शुझा स्त्रीणामपि सम्यग् दर्शनादिकं रत्नत्रयं परं न तत्संभवमात्रेण तनुराप नवति । प्राक्का तु वेद्यतः ससर्जनाद्याध्यदर्शनात् । मुक्तिपदप्रापकं भवति किन्तु प्रकर्षप्राप्तमन्यथा दीवानन्तरंकक्कास्तनादिदेशेषु युद्धचोदिराप व्यवसायावर्जिता निन्दि- मेव सर्वेषामप्यविशेषेण मुक्तिपदप्राप्तिप्रसक्तिः सम्यग्दर्शतैव तन्निरासायाह । नो व्यवसायवर्जिता काचित्परोक
नादिरत्नत्रयप्रकर्षश्च स्त्रीणामसम्नवी ततो न निर्वाणमिति । व्यवसायिनी शास्त्रात्तत्प्रवृत्तिदर्शनात् सव्यवसायाप्यपूर्व- तदप्ययुक्तं स्त्रीषु रत्नत्रयप्रकर्षस्सम्भवति सम्भवग्राहक करणविरोधिन्यव तत्प्रतिषेधमाह।नो अपूर्वकरणविरोधिनी।
प्रमाणं विज़म्नते देशकालविप्रकृष्टेषु प्रत्यकस्याप्रवृत्तेस्तदप्रवृ. अपूर्वकरणासनवस्य । स्त्रीजातावपि प्रतिपादितत्वात् । ती चानुमानस्याप्यसम्नवात् । नापि तासु रत्नत्रयप्रकर्षास अपूर्वकरणवत्यपि नवगुणस्थानरहिता नेसिष्ये श्चसिध्यर्य- म्नवप्रतिपादकः कोप्यागमो विद्यते प्रत्युत सम्भवप्रतिपादमाह । नो नवगुणस्थानरहिता तत्संभवस्य तस्याः प्रतिपा- का स्थाने २ऽस्ति यथा श्दमेव प्रस्तुतं सूत्रं ततो न तासां दितत्यान् । नवगुणस्थानसंगतापि बन्धयोम्या अकारणमधि- रत्नत्रयप्रकासम्नवोऽथ मन्येथाः स्वजावत एवातपेनेवेच्छ कृतविधिरित्यत्प्रतिक्केपायाह । नायोग्या अब्धेः। आमोषध्या- या विरुध्यते स्त्रीत्वेन सह रत्नत्रयप्रकर्षस्ततस्तदसंनवोनदिरूपायाः कालौचित्येनेदानीमपि दर्शनात् कयं द्वादशाङ्गप्र- मीयते तदयुक्तमुक्तं युक्तिविरोधात् तथाहि रत्नत्रयप्रकर्षःस तिषेधः तयाविधविग्रहे ततो दोषात् । श्रेणिपरिणती तु उच्यते तताऽनन्तरमुक्तिपदप्राप्तिः स चायोग्यवस्था चरमस कारगम्यवद्भावतो भावो विरुरू पव। सब्धियोग्याष्यकल्याण- मयनावी अयोग्यवस्थाचास्मागप्रत्यक्का ततः कथंविरोधगभाजनोपघातानानिषितार्यसाधनायासमित्यत आह नाक- तिः नहि अहटेन सह विरोध-प्रतिपत्तुं शक्यते मा प्रापत पुरुल्याण नाजनं तीर्थकरजननात् नातः परं कल्याणमस्ति यत. षेष्वपि प्रसङ्गः॥ एवमतः कथं नोत्तवर्मसाधिकेत्युत्तमधर्मसाधिकेव अने. (नग्नः) ननु जगति सर्वोत्कृष्टपदप्राप्तिः सर्वोत्कृष्टेनाध्ववसाये नतत्तत्काबापेक्यतावद्गुणसंयमान्वितर्वोत्तमधर्मसाधिके- नावाप्यते नान्यथा पतच्चोनयोरप्यावयोरागमप्रामाण्यबलतः ति विद्वांसः । केववसाधकश्चायं सति च केवने नियमान्मोक सिकम् । सर्वोत्कृष्टपुःखस्थानं सर्वोत्कृष्टसुखस्थानं च । तत्र इति । ब०।
सर्वोत्कृष्ट खस्थानं सप्तमनरकपृथ्वी अतः परं परमदुःखस्थापतेन यदाहुराशाम्बरा:-न स्त्रीणां निर्वाणमिति तदपास्तं नस्याभावात् ।सर्वोत्कृष्टसुखस्थानं तु निःश्रेयसम् । तत्र स्त्रीणां व्यम् । स्त्रीनिर्वाणस्य सातादनेन सूत्रेणानिधानात् । तत्प्रति
सतमनरकपृथिवीगमनमागमे निषिरू निषेधस्य च कारणं षेधस्य युक्त्यनुपपन्नत्वात् । तथाहि-मुक्तिपथो ज्ञानदर्शन
तगमनयोग्यतयाविधसर्वोत्कृष्टमनोवीर्यपरिणत्यनावः । ततः चारित्राणि। "सम्यग्दर्शनकानचारित्राणि मोकमार्ग इति वच
सप्तमपृथिवीगमनयत्त्वानावात् संमूर्तिमादिवत् । अपिच नातू " सम्यदर्शनादीनि पुरुषाणामिव स्त्रीणामप्यवि
यासां वादलब्धौ विकुर्वणत्वादिलब्धौ पूर्वगतश्रुताधिगती च कलानि दृश्यन्ते । तथाहि दृश्यन्ते स्त्रियोऽपि सकलमपि प्रव- न सामर्थ्यगतिस्तासां मोक्तगमनसामर्थ्यमित्यति श्रद्धेयम्॥ चनार्यमभिरोचयमानाः जानते च पहावश्यककालिकोका- (सैकान्तिकः)तदेतदयुक्तं यतो यदिनाम स्त्रीणांसप्तमनरकविकादिनेदनिन्नं श्रुतं, परिपालयन्ति सप्तदशप्रकारमकलङ्क- पृथिवीगमनं प्रति सर्वोत्कष्टमनोवायपरिणत्यभावस्तत पतासयम, धारयन्ति च देवासुराणामपि दुरं ब्रह्मचर्य, तप्यन्ते च
वता कयमवसीयत नि श्रेयसमपिप्रति तासांसर्वोत्कृष्टमनोवीतपांसि मासकपणादीनि, ततः कथमिवन तासां मोक्षसंनवः।
र्यपरिणत्यनावो ? नहि यो नूमिकर्षणादिकं कर्म कर्तुं न श(नम्नः)-एतदस्ति स्त्रीणां सम्यम्दर्शनं ज्ञानं वान पुनश्चारित्रं
कोति स शास्त्राएयप्यवगादन शक्कोतीति प्रत्येतुं शक्यं प्रसंयमाभावात तयाहि स्त्रीणामवश्यं वस्त्र परिभोगेन भवित
त्यतविरोधात् । अथ संसूमिादिभयत्रापि सर्वोत्कृष्टमनोव्यमन्यया विवृताङ्ग्यस्तास्तिर्यक् स्त्रिय श्वपुरुषाणामभिभा
वीर्यपरिणत्यनावो दृष्ठस्ततोत्रावसीयते । ननु यदि तत्र दृष्टवनीया भवेयुः । लोके च गोपजायेत ततोऽवश्यं ताभिर्वस्त्रे
स्तर्हि कथमात्रावसीयते न खमु बहिर्व्याप्तिमात्रेण हेतुर्गमको परिभोक्तव्यम् । वस्त्रपरिजोगे च सपरिग्रहता सपरिग्रहत्वे
भवति किंत्वन्तर्व्याप्त्या, अन्तर्व्याप्तिश्च प्रतिबन्धवझेन। नचात्र
प्रतिबन्धो विद्यते न खा सप्तमप्रथिवीगमनं निर्वाणगमनस्य च संयमानाव इति ॥
कारणम्नापि सप्तमपृथिवीगमनाविनाजाविनिर्वाणगमनम् चर (सैकान्तिकः)तदसमीचीन सम्यसिमास्तापरिक्षानात्परिग्र
मशरीरिणां सप्तमपृथिवीगमनमन्तरेणैव निर्वाणगमनाभाहो हि परमार्थतो सूर्णानिधीयते "मुच्चापरिमाहो वृत्तो"इति वात् । न च प्रतिबन्धमन्तरेण एकस्याभावेऽन्यस्यावश्यमनावचनात् । तथाहि मूग रहितो जरतश्चक्रवर्तीसान्तः पुरोप्या घोमा प्रापत् यस्य तस्य वा कस्यचिदनावे सर्वस्याधावप्रसदर्शकगृहेऽवतिष्ठमानो निष्परिग्रहो गीयते । अन्यथा केवलो- अः । यद्येवं तर्हि कथं सम्मूर्षिउमादिषु निर्वाणगमनानाव स्पादोन संभवत् । अपिच-यदि मूळया अभावेऽपि बत्र शति । उच्यते-तथा भवस्वाभाब्यात् । तथाहि संमूळिमादयो संसर्गमात्रं परिग्रहो प्रवेत्ततो जिनकस्पप्रतिपन्नस्य कस्य नवस्वन्नावत एव न सम्यग्दर्शनादिकं यथावत्प्रतिपत्तुं शक्यचित्साघोस्तुषारकणानुषक्ते प्रपतति शीते केनाप्यविषह्यो- न्ते ततो न तेषां निर्वाणसंभवः। स्त्रियस्तु प्रागुक्तप्रकारेण यथा पनिपातमद्यशीतमिति विनाव्य धर्मार्थिना शिरसि बस्ने प्र- वत्सम्यग्दर्शनादिरसत्रयसम्पद्योग्यास्ततस्तासां न निर्वाणकित तस्य सपरिग्रहता भवेत् । नचैतदिष्टं तस्मानपत्रसंसर्ग. गमनाजावः । अपिच तुजपरिसर्पाःहितीयामेव पृथिवीं यावमात्र परिग्रहः किन्तु मूळ । साच स्त्रीणां वस्त्रादिषु न विद्य
बच्चन्तिन परतः परपृथिवीगमनदेतुस्तथारूपमनोवीर्यपरिणत्यते धर्मोपकरणमात्रतया तस्योपादानातान खमुता वनमन्त- भावात् तृतीयां यावत् पक्विणश्चतुर्थी चतुष्पदाः पञ्चमीमुरगाः। रेणास्मानं रयितुमीशते नापि शीतकासादिषु षाबशायां अथ च सर्वेप्यूमुत्कर्षतः सहस्रारंयावयन्ति तत्राधोगतिस्वाध्यायादिकं कर्तुं ततो दीर्धतरसंयमपरिपासनाय यतनया विषयं मनोवीर्यपरिणतिवैषम्यादर्शनादृर्वगतावपि च न वन परिनुजाना नताः परिप्रहपत्यः। अपोच्येत संभवतिनाम | तद्वैषम्यम् । माह च"विषमगतयोप्यधस्ता-सुपरिष्ठानुख्यमा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org