________________
इत्थिकहा अभिधानराजेन्द्रः।
इत्थिकाम तेष्वब्रह्मनिवृत्तेषु मुनिषु । चशब्दः समुच्चये बहुमानोत्तरङ्ग- इत्थिकह करेंतस्स अप्पणो मोहोदीरणं नवति-जस्स वा करेप्रीतिरूपो विधेयो यथा-धन्यास्ते धन्दनीयास्ते तैयोक्षं पवि. त्ति परस्त तस्स मोहोदारणं भवति-इत्यिकह करेंतो सुओ सोत्रित। यैरेष वनकेशी काममल्लो निपातितः। पंचा०१ विवणा एक बड़ाहो अहो काणोवनत्तातबस्सिणो जाव इश्थिकह करेंत्यि (त्थी) कहा-स्त्रीकथा-स्त्री० स्त्रीणां स्त्रीषु वा कथा तिताच सुत्तपरिहाणी आदिसहातो पत्थस्स प्रोसिंचन संस्वीकथा । स्वीकथाविकथाभेदे, श्यं च कथेत्युक्तापि स्त्री
जमो गाणं बंभब्धए अगुत्तीभवति नणियं च "वसहिकहणिसेविषयत्वेन संयमविरुरूत्वाधिकथेति भावनायेति । स्त्रीक
जिदिय, कुईतरपुश्वकीशियपणीते । अतिमायाहारविनू-सणा थाया नेदा यथा
यणं चबंभगुत्तीओ"एवं अगुत्तीनवति पसंगपवदोसोपसंगइत्थी कहा चउविहा पहाता तंजहा इत्थीणं जाइकहा
दोसो कहापसंगाओ वा दोसा भवंति ते य गमणादी गमणं
ल णिक्खमई श्रादिसहाप्रो वा कुलिंगी भवति स लिंगग्तिो इत्थीणं कुनकहा इत्थीणं रूवकहा इत्थीण नेवत्यकहा ।
था आगारि पमिसेवति संजर्ति वा हत्थकम्मं वा करेति ब्राह्मणीप्रनृतीनामन्यतमाया या प्रशंसा निन्दा था सा खीकयायां प्रायश्चित्तम् । श्यीणं कहा-इस्थिकहा सा चढजात्या जातेा कथेति जातिकया । यथा-धिक ब्राह्मणी विहा श्मार्धवाभाषे, या जीवन्ति मृता श्व । धन्या मन्ये जनैः
जातीकधं कुझकधं, रूवक बहुविहं च सिंगारं । शूलीः पतिसकेप्यनिन्दिता ॥ १ ॥ एव मुग्रादिकुलोत्पन्नाना
एता कथा कधिंते, चतुजमला कालगा चतुरो॥११।। मन्यतमायाः यत्प्रशंसादि सा कुत्रकथा । यथा-अहो चौमुक्यपुत्रीणां, साहसं जगतोधिकं । पत्युम॒त्यौ विशत्यग्नी, या
जातिमादिया (चवजमबत्ति) चत्तारि जमझा मासप्रेमरहिता अपि॥२॥ प्रान्धीप्रभृतीनामन्यतमाया: रूपस्य
विज्जति माससामने किं गुरुगा बहुगा नमति (कामगा)
कासगतिगुरुगा मासा तेहिं चाहिं मासेहिं चडगुरुगत्ति यत् प्रशंसादि सा रूपकया। यया-चन्द्रवक्त्रा सरोजाकी, सहीः पीनघनस्तनी। किं झाटी नामतः सा स्या देवाना
प्रणियं नवति परिसगा चउगुरुगा चनरोप्रमति नवंति जादमाप उर्सना ॥ ३॥ तासामेवान्यतमायाः कच्चबन्धादि नेप
कहाए चचगुरुं, कुमकहाए चलगुरुं, रूवकहाए चमगुरु, सिंगा
रकहाए चठगुरु पर्व चरो जातिए तवकाहिं सहगं सेथ्यस्य यत्प्रशंसादि सा नेपथ्यकथेति । यथा-धिङ्नारी
कासगुरुं तवे बहुगं रूवे तवगुरुगं कालाई सिंगारे दोहिं वि रौदीच्या, बहुवसनाच्छादिताङ्गअतिकत्वात् । यद्यौवनं न
गुरु अहवा चत्तारि जमझा जातिमातिसु भवंति के ते कामगा यूनां, चक्षुर्मादाय प्रवात सदा ॥ स्था०४ग०॥
चरो चगुरुगंति नणियं प्रवति तवकासविसेसो तहेव तत्र जातिकथा-ब्राह्मणीप्रभृतीनामन्यतमा प्रशंसति द्वेष्टि वा
घहवा चतरोति संखा जमखं दो ते य तबकासा ताणि तव कुलप्रसूतानामन्यतमा, रूपकथा आन्ध्रीप्रभृतीनामन्यतमाया रूपं
काना जुयमाथि चरत्ति भणियं प्रवति कामगा इति बहुव प्रशंसति “आन्ध्रीणां च धुवं बीबा चलितं भूतले मुखे। पास
यणा चउगुरु ताणि चटगुरुगाणि चटरो अमावस्स बक्खा ज्य राज्यनारं स्वं, सुखं स्वपिति मन्मथ-श्त्यादिना फेष्टि वा
एगाहा श्मा ॥ तथा नेपथ्यकथान्ध्रीप्रनृतीनामेवान्यतमायाः कथादिनेपथ्यं
माति समुत्यातिपिति, वंसकुझं अहव प्रोग्गादी। प्रशंसति होष्टि वा । आव ४ अ० । जाति कथायां ब्राह्मणीप्रभृ. तीनामन्यतमा प्रशंसात द्वेष्टि वा, कुलकथायां पुनरुप्रादिकु
बस्याकित्तियरूवं, गतिपेहिति लास सिंगारे ॥१०॥ मप्रसूतां वा । रूपकथा या रूपोद्देशेन विधीयते यथा। “आन्धी
माउप्पसादा रूवं भवति जहा सोम एणं एवं जा कहा सा णां रूपसौन्दर्य, कालिङ्ग्या जघनं परम् । लाट्या विससितंचारु
जाश्कहा । पिउपसादा रुवं भवति जहा एगो सुवमगारो कर्णाट्यास्तुरतिप्रदा"॥ अथवा निन्दात । मानविकी त्वनाला
अव्वत्थं स्वस्सी गणिगाहिं भागिदाङ णिज्जति रितकासे
जातेण जाया सा रूवास्सिणी भवति एवं कुमकहा सेस प्या, सराकी रूपवर्जिता । सौराष्ट्री कच्चजातापि, त्याज्या
कं । नि० चू०१०॥ धर्भगशेखरा । नेपथ्यं केशचीवरसमारचनरूपं तड़पकया
इत्थि (त्थी) काम-स्त्रीकाम-पु० स्त्रीप्रधानाः कामाः स्त्रीनेपथ्यकथा-यथा । साट्यास्तु कञ्चुकश्चरुरांन्यासीमन्तको
कामाः । स्त्रियोपसक्किता वा काम्यन्त इति कामाः स्त्रीकामाः नघः । वेणिबन्धस्तु सौराष्ट्रवाः, कानिङ्ग्या नीविबन्धनम् ।
ख्यादिविषयेषु मदनकामविषयनूतासु स्त्रीषु कामेषु, शब्दादर्श० ॥ त्थिकहा-पसंसा निंदा सरूवा जहा सा तणुय
दिषु च । स्त्रीकामेषु प्रसक्तानान्नरकयातना भवतीति यथातणू सुभगा सोममुही पठमपत्तनयणिवा गुरुयनियंबा जन्न
एवमेव ते इस्थिकामहिं मुच्चिया गिधा गढिया यपत्रोहरा सझियगयगमणातिहा करहगई कागसराय ऽबभ गा संबजवरा पिगच्ची धासीसा सुप्भासा धिकीकोनिय इति
अज्कोववन्ना जाव वासाई चनपंचमाई उद्दसमाइ वा ग०१ अधि० । आ० चू० । स्त्रीकथा दूरतस्त्याज्या तथा च- अप्पतरो वा नुज्जतरो वा कालं नुंजित्तुं नोगनोगाई “सा तन्वी सुनगा मनोहररुचिः कान्तेक्वणा नोगिनी, तस्या- पविमुत्ता वेरायतणाई संचिणित्ता बहू पावाई कम्माई हारि नितम्बबिम्बमयवा विप्रेक्तितं सुभ्रवः । धिक्तामुष्ट्रग
उसलाई संसारकमेण कम्मणा से जहा णामए अयतिं मलीमसतर्नु काकस्वरां दुभंगा-मित्थं स्त्रीजनवर्णनिन्दन कथा दूरेस्तु धर्मार्थिनाम" ॥ शत ॥ध०र० । (स्त्रीकथापरि
गोलर वा सेनगोलइ वा उदगंसि पक्खित्ते समाणे उदगत्यागस्य ब्रह्मचर्यसमाधिस्थानत्वं 'बंभचेरसमाहिट्ठाण' शब्दे तनमवश्त्ताइ अहे धरणितलपइहाणे नवा एवमेव 'बंजचेरगुत्ति' शब्दे च)
तहप्पगारे पुरिसजाते वजबहुले धृतबहुले पंकबडुले वेरबआयपरमोहुदीरण उड्डाहो सुत्तमाइपरिहाण।। हुले आपत्तियवहुले दनबहुले णियमिबहुझे साइबहुले बंजबए य अगुत्ती, पसंगदोसा य गमगाइ ॥११॥ । अयसबहुले नसन्नतसपाणघाती काममासे कालं किच्चा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org