________________
इत्तरकाल अन्निधानराजेन्धः।
इत्थिकलेवर ६ ग० । परिक्कमणं देवसि राश्नं च इत्तरियं " इत्वरं नूतः । वाचः । इदं प्रकारमापन्ने, । प्रशा०२ पद। अनेन प्र. स्वल्पकालिकं देवसिकादि इति । आव०४०।
कारणेत्यर्थे च । विशे। नक्तप्रकारेणेत्यर्थे, । द्वा०१द्वा०॥ इत्तरकाल-इत्वरकाल-त्रि० । स्वल्पकाले, अनु।
पूर्वोक्तप्रकारेणेत्यर्थे, । ७० ॥ इत्तरपरिग्गहा-इत्वरपरिग्रहा-स्त्री०श्वरमपमुच्यते ततश्त्व- | इत्यंथ-इत्यस्य त्रि० इत्थं तिष्यतीति इथंस्यः । श्रा० म.द्विरा रमल्पं परिग्रहो यस्याः सा इत्वरपरिग्रहा श्वरकानं परिग्रहो प्रहा। अनेन प्रकारेण स्थिते, विशे०।" इत्यर्थ च वय यस्याः सा तया काशब्दखोपोऽत्र एज्यः । अथवा इत्वरी- सव्वसो सिके वा हवा सासए" दश०ए०४० ॥ प्रतिपुरुषमयनशीला वेश्येत्यर्थः परिगृह्यत इति परिग्रहा कांच | इत्थि (त्यी) आणमणी-रुयाज्ञापनी-स्त्री. आझाप्यते स्कालं नाटीप्रदानादिना संगृहीता इत्वरी चाऽसौ परिग्रहा । शासम्पादने प्रयुज्यतेऽनया सा प्राज्ञापनी स्त्रिया आझापनी च सा तया पुवकावश्चात्र कार्यः प्रव०७द्वा० । नाटीप्रदानेन | ख्याज्ञापनी स्त्रिया आदेशदायिन्याम्भाषायाम् प्रज्ञा०२ पद । कियन्तमपि कानं दिवसमासादिकं स्ववशीकृतायां वेश्याया | इत्यि (त्थी)कम्म-स्त्रीकर्मन्-नास्त्रियोनरतिरश्च स्तासां कर्म म्, आव०६अग(तां चासेवमानरूपस्य चतुर्थाणुव्रतस्य स्व वशीकरणादिकर्म। स्त्रीणां वशीकरणादिकर्मणि, "परिग्गदि दारसन्तोषस्यातिचार इति 'सदारसंतोस' शब्द) त्यिकम्मं च तं विज्जं परिजाणिया" सूत्र०१ श्रु० अ०॥ इत्तरपरिग्गहिया-इत्वरपरिगृहीता-स्त्री० इत्वरकाझं परिगृ-त्थि- (त्यी) कला-स्त्रीकला-स्त्री० महिलागुणे, ते च हीता कानशब्दसोपादित्वरपरिगृहीता, कियन्तमपिकालं दि- | चतुषष्टिसंख्याकाः । " चोसदि महिसागुणे " जम्बूहीपप्रधसमासादिकं भाटीप्रदानेन स्ववशीकृतायाम् वेश्यायाम ज्ञप्तौ तु चतुष्षष्टिः स्त्रीकलाश्चेमाः । नृत्यम् १ श्रीचित्यं चित्रं आव ६ अध।
३वादि वमन्त्रम् ५ ज्ञानं ६ विज्ञानं ७दएमा जलस्तम्भः ९ इत्तरपरिग्गहियागमण-इत्वरपरिगृहीतागमन-नक्षत्तरमल्प
गीतगानं १० तासमानं ११ मेघवृष्टिः१२फआकृष्टि: १३ तन्त्रम् ॥ कालं भाटीप्रदानतः कनचित्स्ववशीकृता धेश्या तस्यां गम- बारामगोपनम्१५आकारगोपनं१६धर्मधिचारः१७ शकुनसारः नम् । ध०२ अधिक जाट प्रदानेन कियन्तमपि कासं दिवस- १० क्रियाकल्पः १५ संस्कृतजल्पः२० प्रासादनीतिः२१धर्ममासादिकं स्ववशीकृतायां मैयुनासेवने, । आव० ६ ० ॥ रीतिः २२ वर्णिकावृषिः२३ स्वर्णसिकिः २४ सुरभितन्त्र (चतुर्थाणुव्रतरूपस्वदारसंतोषस्यायमतिचार शति 'सदार करणं २५ बीमासंचरणं २६ हयगजपरीकणं २७ पुरुषस्त्रीसंतोस' शब्दे)
सकणं २० हेमरत्ननेदः२ए अष्टादशलिपिपरिच्छेदः ३० इत्तरवास-श्त्वरवास-पु०स्तोकनिवासे, "इह जीवियमवपास
तत्काझबुझिः ३१ वस्तुसिद्धिः ३२ कामविक्रिया ३३ वैद्यकहा, तरूणे एव वाससयस्स तुट्टत्ती । इत्तरवासे य बुज्मह,गि क्रिया ३४ कुम्भन्नुमः३५ सारिभ्रमः ३६ अञ्जनयोगः३७चूर्ण कनरा कामेसु मुधिया" || 0 | साम्प्रतं सुबहप्यायुर्वर्षशतं योगः ३० हस्ताघवं ३९ वचनपाटवम् ४० भोज्यविधिः४१ तञ्च तदन्ते त्रुट्यति । तच्च सागरोपमापेक्कया कतिपयनिमेष वाणिज्यविधिः४२ मुखमएमनं ४३ शानिखाएमनं ४४ कथाकप्रायत्वात् श्त्वरं वासकल्पं वर्तते स्तोकनिवासकल्पमित्येव थनं ४५ पुष्पग्रन्थनं ४६ वक्रोक्तिः ४७ काव्यशक्तिः सर्वबध्यध्वं थूयमिति । सूत्र० १७०२ अ० ॥
जाषाविशेषः४ए अनिधानानं५०नूपणपरिधानं ५१जत्योपइत्तरिय-इत्वरिक-त्रि० श्त्वरे स्तोके काले भवमित्वरिकम् चारः५श्गृहाचार:५३ वेशरचनं ५४व्याकरणं ५५परनिकारणं नियतकालावधिके, उत्त०३० अाश्त्वरः स्तोकः कालो यत्रा ५६ रन्धनं ५७ केशबन्धन ५८वीणानादःएएवितएमावादा६० स्ति तदित्वरिकम् । मुइ दिप्रमाण | पंचा० १० विवाश्त्व
अंकविचारः ६१ लोकव्यवहारः ६२ अन्त्यावरिका ६३ प्रश्न रोऽपः काझो वत्सर दिर्यस्यास्ति वैयावृत्त्यादरसावित्वरिका
प्रहेलिका ६४ शत। अत्रोपनकणामुक्तातिरिक्ताः स्त्रीपुरुष पंचा०विवास्वल्पकालीने, "इत्तरियं णाम थोवं इति"
कसा अन्यान्तरे लोके च प्रसिका केयाः। अत्र च पुरुषकमासु नि० चू०२०। (श्त्वरिकाऽनशनस्य वक्तत्यता “अण
स्त्रीकानां स्त्रीकबासु च पुरुषकवानां सङ्कयें तनयोपसण" शब्द । इत्वरिकमरणवक्तव्यता 'मरण' शब्दे । श्व
योगित्वात् । ननु तर्हि 'चोसाई महिलागणे ति ' अन्य रिकोपधिप्रतिलेखना पमिलेहणा' शब्दे । इत्वरिकसामायिक
विरोध उच्यते न ह्ययं ग्रन्थः स्त्रीमात्रगुणण्यापनपरः किंतु वक्तव्यता' सामाश्य' शब्द इत्वरिक वैयावृत्त्यवक्तव्यता
स्त्रीस्वरूपप्रतिपादकस्तेन क्वचित् पुरुषगुणत्वेऽपि न विरोधः । घेयावश्च शब्द)॥
काव्यस्यो त.संख्याकत्वं तु प्रायो बहुपयोगित्वादित्य
विस्तरेण । ०५वक। इत्तरी-इत्वरी-स्त्री०३त्वरीप्रतिपुरुषमयनशीला।भारीप्रदानेन
इत्यि (त्थी) कोवर-स्त्रीकसेवर-न० योषिच्चरीरे, स्तोककानं परिगृहीतायां वेश्यायाम् । पंचा०वि०॥ इत्ति-एतावत्-त्रि० एतत्परिमाण, । एतदः परिमाणे मावत्
अव्वंने पुण विरई, मोहगंडा स तत्तचित्ता य । प्रत्ययः । 'यत्तदेतदोऽतोरित्तित्र एतल्लुक च'10।।१५६
इत्यीकलेवराणं, तविरएमुं च बहुमाणो ४६॥ इति प्राकृतसूत्रेण-एतदं नवा मावत् स्थाने इत्तिय
अब्रह्मणि स्त्रीपरिजोगवकणे पुनःशब्दो विशेषणे तद्भाधना
चैवं गुर्वादिषु स्मरणं कर्त्तव्यमब्रह्मणि पुनर्विरतिर्निवृत्तिःकार्या आदेशः। प्रा० व्या। इत्तो ( इदो)-(ओ) इतस्-अन्य इदम्-तसिब् अस्मा
तया मोहजुगुप्सा स्त्रीपरिभोगहेतुवदादिमोहनीयनिन्दा यथा
यल्लज्जनीयमतिगोप्यमदर्शनीयं वीभत्समुख्वणं महाविपतिदित्यर्थे ' तो दो तसो वा' ।।११६० । इति प्राकृतसूत्रेण
गन्धि तद्याचते कामिकृमिस्तदेवम् । किंवाऽनातिन मनोनवं तसः स्याने तो दो इत्यादेशौ वा । प्रा. व्या० । अस्मिन्नि
वा मनसा इत्यादि । तया स्वतत्त्वचिन्तास्वरूपचिन्तनं केषां त्यर्थे च । वाच॥
स्त्रीकोवराणां योपिदेहानां यथा शुक्रशोणितसम्लुतं नवनिकइत्थम-इत्यम-अव्या दम्-यमु-दंप्रकारेण इत्थं नावः इत्थं ।
5 मोवणमस्थित्रिकामात्र हन्त यो पिच्चरीरकं तद्विर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org