________________
उड़िढगारव अभिधानराजेन्द्रः।
इत्तर इक्कीगारव-ऋछिगौरव-न ऋद्या नरेन्द्रादिपूजामवणया |
मेतानि गुरू म्यादराविषया यस्य सोऽयमृफिरससातगुरुकः । आचार्यत्वादिविकणया वाजिमानादिधारण गौरवम् । ऋरू
अथवा पनिर्गुरुकस्तेषां प्राप्तावभिमानतोऽप्राप्तौ च प्रार्थनातोऽ वा गौरवमृद्धिगौरवम् । नावगौरवनंद,-तच ऋद्धिप्रत्य
शुभनावोपात्तकर्मभारतया लघुः । ऋफिरससातानामादरजिमानप्राप्तिप्रार्थनाद्वारेणात्मनोऽशुनोनावो भावगौरवमित्य
कारके, ऋद्धिरससातैरनधौ च । स्था ३ ग० ॥ र्थः । स्था० ३ ग०॥
शकिरससायगुरुया उज्जीवनिकायघायर्यानरयाए। शहिगारककाण-ऋषिगौरवध्यान-नाराज्यश्वर्यादिरूपा ऋछि
जे नवदिसंति मग्गं कुमग्गमग्गस्सिता ते न ॥ १५ ॥ स्तया गौरवमात्मोत्कर्षरूपं तस्य ध्यानं दशार्णनास्येव ऋछि
(शविरसेत्यादि ।) ये केवन अपुष्टधर्माणःशीतनविहारिणः गौरवध्यानम् । अाननंदे, आतु॥
शकिरससातगारवेण गुरुका गुरुकर्माण आधाकर्माद्युपनोगेन इतिपत्त-ऋषिमाप्त-पु. ऋषिरामर्षोषध्यादिबकणा तां प्राप्तः
पाजीवनिकायब्यापादरताश्चापरे तेन्यो मार्ग मोकमार्गमाऋभिप्राप्तः प्रामपोषध्यादिवशणामृझिम्प्राप्ते, । न० । ऋकि
त्मानुचीर्णमुपदिशन्ति तथाहि शरीरमिदमाचं धर्मसाधनमिति
मत्वा कानसंहननादिहानेश्वाधाकर्माद्युपनोगोपि न दोषाये श्व प्राप्नोति प्रथमतो विशिष्टमुत्तरोत्तरमपूर्वार्थप्रतिपादकश्रुतम- त्येवं प्रतिपादयन्ति । तश्चैवं प्रतिपादयन्तः कुत्सितमार्गास्तीवगाहमानः श्रुतसामर्थ्यतस्तीव्रतीव्रतरशुजनावनामाधिरोहन्न
र्थकरास्तन्मार्गाश्रिता भवन्ति तु शब्दादेतेऽपि स्वयूथ्या एतदुपप्रमत्तः सन् । उक्तश्च"अवगाहतेच स श्रुतजाधिप्रामोति चा
दिशन्तः कुमार्गाश्रिता भवन्तीति किं पुनस्तीथिका इति। सूत्र वधिज्ञानम् । मनसः पर्यायं वा ज्ञान कोष्ठादिबुझिर्वा" इति ।।
नि०१श्रु० ११ अ०॥ प्रज्ञा० २१ पद ।। प्राप्तर्कि-पु० आमर्कषभ्यादिका ऋकिः प्राप्ता यैस्ते प्राप्तयः |
इक्विविनूसा-ऋषिविजूषा-स्त्री. ऋच्या सत्कारेण निर्यामि प्राप्तामषिध्यादिके, "इहीपत्ते य वोहामि" इह गाथानङ्गन
तायां विभूषायाम, "डिविनूसा य परिकम्मे" किसकारणे याद्व्यत्ययोऽन्यथा निष्ठान्तस्य बहुब्रीही पूर्वनिपात एव भव
निजामिया विनूसेति । आव ५ अ०॥ तीति । विशे॥
शसिंजुत्त-ऋछिसंयुक्त-त्रि ऋच्यो नानाप्रकारा पामर्षीशविपत्ताणुप्रोग-ऋछिमाप्त्यनुयोग-पु० प्राप्तामषिभ्यादिक- पध्यादयो अब्धयस्ताभिःसंयुक्तःसमन्वितः। आमर्पोषध्यादिबस्य व्याख्याने, विशे०। (तच विस्तरतो अडिशब्दे रश्यम्) |
धिसमन्विते, पो. १५ विव०॥ इपित्तारिय-ऋषिप्राप्ताN-पु० आर्यनेदे,-"से किंतं शकिप
शठिसकारसमुदय-ऋषिसत्कारसमुदय-पु० ऋफिसत्कारसतारिया बिहा पामत्ता तंजहा अरिहंता चक्कवही बनदेवा
मुदाये, "श्वीसकारसमुदपणं मम सरीरगस्स णीहरणं
करेह" ऋच्या ये सत्काराः पूजाविशेषास्तेषां यः समुदायः वासुदेवा चारणा विजाहरा" प्रशा०१ पद स्था॥
स तया तेन अयवा झफिसत्कारसमुदायरित्यर्थः । समुदयश्च हिम (त)-ऋछिमन-त्रि ऋषिरामर्षांषध्यादिकासम्पत्- जनानां सज इति । न.१५ श०१० च्या वस्त्रसुवर्णातदेवं रूपा प्रचुरा प्रशस्ताऽतिशायिनीवा ऋफिर्विद्यते येषान्ते दिसम्पदा सत्कारः पूजाविशेषस्तस्य समुझयो यः स तथेति । ऋझिमन्तः । प्राप्तामोषध्यादिऋझिके, । स्था०५ ग० ।। विपा० ३ अ० "मिंणाम ईसरोत्ति" निचू०१५ महाके, “एगे| इसिसिय-शहिमिय-शहिसियत्ति रूदिगम्या इति न०एश० णं हिमंतणं वागिए" ऋकिमत्वे महाकतायामिति, वृ०। ३३१०॥ ३ न० ॥सम्पदुपेते, । दश ७ अतद्भेदा यथा । "पंचविहा
इ-एतत्-त्रिविप्रकृष्टवर्तिनि, दे० ना॥ शक्लिमंता मस्सा पम्मत्ता तंजहा अरहंता चक्कवट्टी बसदेवा वासुदेवा भाविया पाणो अणगारा" । नावितः सहासनया
इणमो-एतत्-त्रि अदूरवर्तिनि, दे० ना०॥ वासित आत्मा यैस्ते भावितात्मानोऽनगारा इतिएतेषां च ऋ-[इबिह-श्दानीम-अपतत्कालेऽथे, दे० ना०॥ छिमत्वमामोषध्यादिभिः अर्हदादीनां तु चतुणी यथासंभ-इत्त-मत्-प्र० प्रस्त्यर्थ, आश्विलोख्याअवन्तमन्तेत्तेरमणामतोः घमामर्षोषध्यादिनाऽई त्वादिना चेति । स्था०५०२०॥ एशत मतोरित्तत्यादेशः यया-कन्वश्तो माणश्तो'प्रा. "इकिमतं नरिंदस्स, किमतं तु आप्रवे" । ऋफिमन्तं सम्प] अ०२पा० । उपतं नरं दृष्ट्वा किमित्याह । ऋछिमन्तमिति ऋकिमानयमि उत्तर-इत्वर-त्रि०क्षण करप १ पथिके नीचे ३ फरकर्मणि च त्यवमानपेत् । व्यवहारतो मृषावादादिदोषपरिहारार्थमिति
४खएमे-पु० स्त्रियां करबन्तत्वान् ङीप साचानिसारिकायां सूत्रार्यः । दश ७ अ॥
खियाश्च । वाच । स्तोके (अल्पे)अनु। उत्त०नि०० शक्षिमपुत्त-ऋछिमत्पुत्र-पु. राजादौ, -मिपुत्तो वा राजा- अल्पकाले, अल्पकालीने, ध०२ अधि। पंचा० । परिमित दीत्यर्थ इति ॥ नि० चू० १ ० ॥
काये, । प्रव०६ द्वादशाअल्पावस्यायिनि, । "श्यमित्तरा इरिससायगारवपर-ऋषिरसमातगौरवपर-त्रि० ऋच्या
शिवित्ती" विषयोपनोगकापर्यन्तभाविनी श्वराऽल्पावस्या
यिनी निवृत्तिरिति । श्रा०। इत्वरमलपकानं यावश्चतुर्मासादिषु गौरवमादरस्तत्प्रधाना ऋहिरससातगौरवपरा ।
दिकालावधित्वनेत्यर्थ शत । पंचा । (श्वरानशनस्य वक्तव्य ऋछिरससातादरप्रधाने, ऋफिरससायगारवपरा बहये
ता' अगसण'शाद । चित्राङ्गादिगतस्थापनाया इस्वरत्वं करणाबसा परूवति । प्रश्न हा ॥
'ग्वणा' शब्द । इन्वर व्रतानि 'वय' शब्दे । श्वरचारित्राणि किरमसायगुरुय-ऋचिरमसातगुरुक-त्रि ऋमिराचार्यत्वा 'चरित' शदे स्थविरकल्पस्यत्वरत्वं 'कप्प 'श) प्रति दी नरेन्द्रादिपूजा रसा मधुरादयो मनोज्ञाः सातं सुख- | क्रमणविशेष च । तच्च स्वल्पकालिक दैवसिकरात्रिकादि । स्था०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org