________________
।६१४) शथिकाम अन्निधानराजेन्द्रः।
शत्थिगब्भ धरणितममइवत्ताइ अहे णरगतमपश्हाणे नवइ ॥६॥ सक्तस्यावश्यंभाविनी शब्दादिविषयासक्तिरित्यतः स्त्रीकामतेच विषयासक्ततया एतत्कुर्वन्तीत्येतदर्शयितुमाह (पव
प्रहणं तत्र चासक्ताः यावन्तं कामासते तत्सूत्रेणैव दर्शयति। मेव इत्यादि ) एवमेव पूर्वोक्तस्वभावा एवं ते निष्कृपा निर- यावद्धर्षाणि चतुःपञ्चषस्दशकानि । अयं च मध्यमकालो नुक्रोशा बाह्याज्यन्तरपर्षदोरपि कर्णनासाविकर्तनादिनादएक- गृहीतः । एतावत्कालोपादानं च सानिमायं प्रायस्तीथिका पातनस्वभावाः । स्त्रीप्रधानाः कामाः स्त्रीकामाः यदि वा स्त्रीषु
प्रतिक्रान्तवयसएव प्रव्रजन्ति तेषां चैतावानेव कानःसंन्नाव्यते
यदि वा मध्यग्रहणात्तत कलमधश्च गृह्यते इति दर्शयति । मदनकामविषयनूतासु कामेषु च शब्दादिषु इच्छाकामेषु मूर्चिता गृका प्रथिता अध्युपपन्नाः एते च शक्रपुरंदरादिवत
तस्माञ्चोपात्तादस्पतरप्रनूततरो वापि कासो भवति । तत्र च पर्यायाः कश्चिद्भेदं वाश्रित्य व्याख्येयाः । ते च मोगा
ते त्यक्त्वापिगृहवासं तुक्त्वा नोगनोगान् इति खीनोगे सति सक्ता व्यपगतपरसोकाध्यवसाया याववर्षाणि चतुः पञ्च
अवश्यं शब्दादयो भोगा नोगनोगास्तान तुक्त्वा ते च किल षट् सप्त वा दश पाल्पतरं वा काझं नुक्त्वा जोगासक्ततया वयं प्रचजिता इति न च नोगेन्यो विनिवृत्ताः यतो मिथ्यादृष्टि च परपीमोत्पादनतो वैरायतनानि वैरानुबन्धाननुप्रसूयोत्पाद्य तया ज्ञानान्धत्वात्सम्यग्विरतिपरिणामरहितास्ते चैवंनूतपरिविधाय तथा सञ्चयित्वा सञ्चिन्त्योपचित्य बहूनि प्रनूततर
णामाः स्वायुषः कालमासे कासं कृत्वा निकृष्टतपसोपि सन्तो कानस्थितिकानि राणि करविपाकानि नरकादिषु यातना
ऽन्यतरेवासुरिकेषु किल्विषिकेषु स्थानेषूत्पादयितारो भवस्थानेषु फकचपाटनशाल्मल्यवरोहणतप्तत्रपुपानात्मकानिक- न्ति। ते ह्यज्ञानतपसा मृता अपि किल्विषिकेषु स्थानेषुत्पत्स्यन्ते माएपष्टप्रकाराणि बकस्पृष्टनिधत्तनिकाचनावस्थानि विधा- तस्मादपि स्थानादायुषक्कयाष्प्रिमुच्यमानाच्युताः किल्विय तेन च संभारकृतेन कर्मणा प्रेर्यमाणास्तत्कर्मगुरवो वा नर षिकबाहुलास्तत्कर्मशेषेणैलवसूका एसमकास्तझावनोत्पद्यन्ते । कतमप्रतिष्ठानां भवन्तीत्युत्तरक्रिययापादितबहुवचनरूपयेति किल्विषिकस्थानाच्युतःसन्ननन्तरजवे वा मानुषत्वमवाप्य यसंबन्धः । अस्मिन्नेवार्थे सर्वत्रोकप्रतीतं दृष्टान्तमाह ( से
थैमूकोऽन्यक्तवाक् समुत्पद्यत इति । तथा ( तस्यत्तायेत्ति) जहा णामपत्ति) तद्यथा नामायोगोलकोऽयस्पिएका शिला
तमस्त्वेन जात्यन्धतया अत्यन्ताझानावृततया वा तथा जातिमकगोत्रको वृत्ताश्मशकलं वामदके प्रक्षिप्तः समानसविनतसमति
त्वनापगतवाच श्ह प्रत्यागच्छन्तीतिसूत्र०३श्रु०२अगदशा ययातिनश्याऽधो धरणीतले प्रतिष्ठानो जवति। अधुना दाटी
| इत्थि (त्थी) कामलोग-स्त्रीकामनोग-पु. स्त्रीप्रधाना त्रिन्तिकमाह (एवमेवेत्यादि ) यथासावयोगोत्रको वृत्तत्वाच्ची
योपनकिता वा काम्यन्त इति कामा नुज्यन्त इति जोगाः घ्रमेवाधो यात्येवमेव तथा प्रकारः पुरुषजातः तमेव लेशतो
स्त्रीकामनोगाः । ख्यादिकामनोगेषु, स्त्रीकामनोगासक्तानां दर्शयति । वज्रवद्धन गुरुत्वात्कर्म तद्वबस्तत्करणप्रचुरस्त
परिणाममाहथा बध्यमानकर्म गुरुरित्यर्थः । तथा धूयत शत धूतं प्राग्यकं
एवमेव ते इत्थिकामनोगहि मुच्चिया गिका गढिया कर्म तत्प्रचुरः । पुनः सामान्येनाह पङ्कयतीति पकं पापं तद्वहु- अज्कोववना बुझा रागदोसवसट्टा ते णो अप्पाणं समबस्तथा । तदेव कारणतो दर्शयितुमाह । वैरबहुलो वैरानुब- देंति, ते णो परं समुच्छेदेति, णो अप्लाई पाणाईलूताई न्धप्रचुरस्तथा (पत्तियंति ) मनसो दुष्पणिधानं तत्प्रधानस्त- जीवाइं सत्ताई समुच्छेदेति, पहीणा पुचसंजोगं आयथा दम्नो मायया परवञ्चनं तदुत्कटस्तथा निकृतिर्मायावेष रियं मग्गं असंपत्ता इति ते णो हच्चाए पो पाराए भाषापरावृत्तिमनना परमोहबुछिस्तन्मयस्तथा सातिबहुल इति सातिशयेन भव्येणापरस्य हीनगुणस्य व्यस्य संयोगः
अंतरा कामनोगेसु विसन्ना ॥१५॥ सातिस्तद्वहुलस्तस्करणप्रचुरस्तयाऽयशो ऽश्लाघा संत्ततया
एवमेव पूर्वोक्तप्रकारेण स्त्रीप्रधानाःस्त्रियोपत्नक्तिता वा काम्यन्त निन्दा यानि यानि परापकारनूतानि कर्मानुष्ठानानि विधत्ते
शति कामा तुज्यन्त इति भोगास्तेषु सातबहुलतयाऽजितेतेषु तेषु कर्मसु करचरणच्छेदनादिषु अयशोभाग्भवतीति
बियाः सन्तस्तषु कामनोगेषु मुळिता एकीनावतामापना गृ
काकाङ्क्कावन्तो ग्रथिता अवयद्धा अभ्युपपना आधिक्येन भोस पवंचूतः पुरुषः कालमासे खायुषः क्वये कालं कृत्वा पृथिव्या रत्नप्रभादिकायास्तसमातिवर्त्य योजनसहस्रपरिमाण
गेषु मुब्धा रागद्वेषार्ता रागटेषवशगा कामनोगान्धा वा त
पवं कामनोगेषु प्राश्रववकासन्तोनात्मानं संसारात्कर्मपाशामतिमध्यनरकतलप्रतिष्ठानोऽसौ भवति ॥ ६५ ॥
द्वा समुच्छेदयन्ति मोचयन्ति नापि पर सऽपदेशदानतः कर्मएवमेव ते इत्यिकामेहिं मुच्छिया गिका गढिया गरहि पाशावपाशितं समुच्चेदयन्ति कर्मबंधांनोटयन्ति नाप्यन्यान् या अज्कोववन्ना जाव वासाई चउपंचमाइं उद्दसमाई अ
दशविधप्राणवर्तिनः प्राणान् प्राणिनस्तथा वानूवन् भवन्ति भप्पयरो वा नुज्जयरो वा खंजित्तुं जोगजोगाई काममासे
विष्यन्ति च नूतानि तथा वा आयुकधारणाज्जीवास्तांस्त
थासत्वास्तयाविधवीर्यान्तरायक्कयोपशमापादितवीर्यगुणोपेता कालं किच्चा अन्नयरेसु आसुरिएसु किबिसिएमु गणेसु स्तान्न समुच्छेदयन्ति । असदनिप्रायप्रवृत्तत्वात् । ते चैवंविधाउववत्तारो जति ततो विप्पमुच्चमाणे तुज्जो शुज्जो एन स्तज्जीवतच्चरीरवादिनो सोकायतिका अजितेन्छियतया काममूयत्ताए तमूयत्ताए जाइ मूयत्ताए पञ्चायति ।। २१ ।
भोगावसक्ताः पूर्वसंयोगात्पुत्रदारादिकात्यहीणाःप्रभ्रया बाराएवमेव पूर्वोक्तेनैव कारणत्वेनातिमूढत्वादिना परमार्थमजाना
घाताः सर्वहेयधर्मेच्यः श्त्यार्यों मार्गः सवनुष्ठानरूपस्तमसंनास्ते तीथिका स्त्रीप्रधानाः कामाः स्त्रीकामाः। यदि वा स्त्रीषु
प्राप्ता इत्येवं पूर्वोक्तया नीत्या ऐहिकामुष्मिकलोकध्यसदनष्टाकामेषु च शब्दादिषु मूर्षिता गृका प्रथिता अध्युपपन्नाः । अत्र
नभ्रष्टा अन्तराल एव जोगेषु विषमास्तिष्टन्तिासूत्र०२१०६अ। चात्यादरख्यापनार्थ प्रनतपर्यायग्रहणं पतञ्च स्त्रीषु शब्दादिषु
| त्थि (त्थी) गण-स्त्रीगण-पु० स्त्रीसमूहे, "नो पत्थिगणाणं सेच प्रवर्तनं प्रायः प्राणिनां प्रधानं संसारकारणं तथाचोक्तं | विता जव"नो स्त्रीगमनां पर्युपासको जवेदिति। स्थापना "मृझमय महम्मस्स महादोससमुस्सयमित्यादि" स्त्रीसा-शस्थि (त्थी)गब्ज-स्त्रीगजे-पु० रिश्रयाः सम्बन्धी गर्नः स.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org