________________
इच्छालोनिय अभिधानराजेन्द्रः।
इटाल "इच्छालोनो त उवहिमरेगोत्ति" स्था०६ ग०। “श्च्ा दरख्यापनाय चैवं निर्देशः । झा० १ अ० । "इच्छियमेयं देवासोनं न सवेज्जा"। इच्छारूपो बोनः इच्छानोभश्चक्रवर्तितच्या एप्पिया पमिचियमेयं देवाणुप्पिया इच्छियपमिच्चियमेयं निझाषादिको निदानविशेषस्तमसौ निर्जरापेकी न सेवेत
देवाणप्पिया" इच्चियमेयंति ईप्सितं तत् पमिजियमेयंति प्र. सुरार्किदर्शनमोहितो ब्रह्मदत्तवन्निदानं न कुर्यादित्यर्थः ।आचा०
तीष्टं युष्मन्मुखायसदेव गृहीतमिचियपमिनियंति उन्नय१श्रु०० अ०००।"श्चगसोने मोत्तिमम्गस्स पनिमंधू
धर्मोपेतम् । कल्प० । आहारोवहिदेहेसु इच्छगनोभे उ सज्जई" स्था०६ ग० । शच्छियव्य-ईप्सितव्य-त्रि० सर्वैरपि मुमुश्चनिरीप्स्यते प्राप्तुमइच्गोलिय- इच्छालोनिक-त्रि इच्छासोभो यस्यास्ति र्थ्यत श्तीप्सितव्यः। व्यवहारे, । "तत्तोय इच्चियब्वे, आयारे
स इच्गमोनिकः। महेच्छे, अधिकोपधौ, स्था०६ ग०(श्रस्य चेव पवहारे" व्यवहारस्यैतान्येकार्थिकानि । व्य०१०। मुक्तिमार्गपरिमन्यत्वं पत्रिमंयशब्द)
एष्टव्य-त्रि. इषुवाञ्गयाम् तव्य ।प्रार्थनीये, । आव०४० इच्छासोल-इच्छालोल-पु० इच्छा अनिझाषः सा चासौ बोन
इज्जंजलि-इज्याञ्जनि-पुण्यजनमिज्या इत्यर्थः तद्विषयो जनश्वेच्गलोस्रो महानोन इत्यर्थः यथा निझानिजामहानिति । अधिकोपकरणादिमेलनलकणे महासोभे, "श्च्याझोलेय नवहि
स्याञ्जलिः ज्याञ्जनिःयागदेवतापूजावसरनावीति दृदयम् । मतिरागात्" इच्छासोबस्तु स उच्यते यल्लोभानिजूतत्वेनोपधि
अथवा यजनमिज्या पूजा गायत्र्यादिपाठपूर्वकं विप्राणां समतिरिक्तं गृह्णाति इति । " इच्छालोले मोक्खमम्गस्स पशि
ध्यार्चनमित्यर्थस्तत्राञ्जलिः इज्याञ्जलिः अथवा देशीयभा. मन्थू" इच्छालोलो मोकमार्गस्य प्रतिमन्युः स च "इच्छामो
षया ज्येति माता तस्या नमस्कारविधौ तद्भक्तैः क्रियमाणः सेयनवहिमतिरेगा बहुओतिविहं च तहिं अतिरेगे जे जणिय
करकुडानमीबनकणोजनिरिज्याञ्जनिः । यागदेवतापूजादोसा" वृ०६०।
घप्तरभाविनि जनाञ्जनौ, विप्राणांगायत्र्यादिपारपूर्वकसन्ध्या इच्चिय-इच्छित-त्रि०च्या संजाता ऽस्येति इच्छितः तारका
चनविषयके जवाञ्जली,-मातुनमस्कारार्थन्वद्भक्तैः क्रियमाणे
करकुङाझमीमने च । अनु०। ( कुप्रावचनिकभावावश्यक दित्वादितम् । स्पृहायुक्त, । पाच.
मधिकृत्य व्याख्यातम् ) ईप्सित-त्रि० आप सन् क्त०। मनोवाभिते, तं०। पं० चू।
इज्जति-इयन्ती-स्त्री० आगच्छन्त्याम्-" दिव्बसो सिरिमि जं०। पं०मा० । ज्यो । ज्ञा०। “च्चियमेयं देवाएप्पिया" | शति-कल्प०। क्रियाफोन प्राप्तमिटे, कर्तुरीप्सिततमं कर्म
जंति, दमेन पमिसेहए"-दश००५उ । पा" निर्वृत्त्यश्च विकार्य च प्राप्यञ्चेति त्रिधा मतम् । तच्चप्सि
इज्जा-ज्या-स्त्री० यजनमीज्या यज-नावे क्या स्त्रीत्वादाप् । ततम कर्म, चतुर्कीन्यत्तु कल्पितम्" भर्तृ० इच्छाविषये, वाचण यागे, (देवपूजायाम) अनु० पूजायाम, स्था०१०ग । भ० । इच्चियकामकामि (न्)-इप्सितकामकामिन-त्रि. ईप्सितान औप० । यजनभिज्या पूजा गायच्यादिपारपूर्वके विप्राणां मनोवाञ्चितान कामान् शब्दादीन् कामयन्ते अर्थात् नुज्यन्ते
सन्ध्यार्चने, देशीभाषया मातरि च । अनु० । यजेर्दानार्थत्वा श्त्येवं शीला येते तथा ईप्सितकामकामिनः । मनोवामितश
त् ५ दाने, संग्रामे च । कर्मणि क्यप् ४ प्रतिमायाम, ५ ब्दादिविषयजोक्तरि, "च्छिय कामकामिणो ति"जश्वक. | कट्टिमन्याञ्च । जके, अमरावाच । इच्छियत्य-ईप्सितार्थ-पु० मनोवाञ्चितेऽर्थे, पं० ना० "सुत्तत्य शजिस-ज्यैष-
त्रिज्यां पूजामियत्येषयति वायःसज्यै पः। णिज्जरानो मोक्खो वा चियत्थोत"-पं० ना० । एवं गुण
पूजाभिलाषिणि,-ज०ए० ३३० ज्यां पूजां स्वन्त्येषयजुत्तो विशेष्यः ईप्सितानाननुप्राप्नोति सभत इत्यर्थः । न्ति था ये ते ज्येषास्त एव।स्वार्थ इकप्रत्ययविधानादिज्यपं० च।
षिकाः । पूजाभिलाषिणः,-भः । इजियमच्चिय-इच्चितप्रतीच्छित-त्रि० श्च्छासजाताऽस्ये इक-इन्ध-दीप्तौ-रुधा-प्रा० अक-सेट्-निष्ठायामनिद वर्तमाति इच्छितं प्रतीच्या संजाताऽस्येति प्रतीचितम् इच्छितं च ने चातो निष्ठा । वाच. इन्धौ का-इति-प्रा-सूत्रण संयुक्तस्य का तत् प्रतीचितं च इच्चितप्रतीचितम् । इच्छाप्रतीच्यो- इत्यादेशः । इज्जश्-इन्धे-प्रा व्या० २ पा०प०। प्रयधर्मे, । "शजियपमिच्छियाएण" इच्छाया अवग्रह ।
इकमाण-इध्यमान-त्रि० दीप्यमाने, पुवावरदाहिमुत्तराग चितप्रतीच्छितेन इच्छितप्रतीभितम् आनवनव्यवहारस्था
पहिं वा पाहि मंदाय मंदा इमे इज्झमाणा, इति । राज.॥ पना यथा यत्पयि तन्यते तदस्माकं यद्ग्रामे तत् युष्माकम यदिवा यत्सचित्तं तदस्माकं यदचित्तं तयुष्माकम् । अय इट्टगा-इष्टका-स्त्री० इष तकन् टाए । इटिका पितृदेवत्ये इति वा या स्त्रीवतग्रहणार्थमुपतिष्ठति सा अस्माकं पुरुषो युप्मा नियमानत्वम् । (ईट) मृदादिनिर्मिते मृतखामदे, दारत्तिनु कम् । यद्वा यात्रा युप्माकं वृद्धोऽस्माकम् । अथवा यः साथ- वारं भमति तं पुब्बकयमिट्टगार्हि वक्ष्य मुग्धामेति । नि० चू० १ न सह बजतां बानः सोऽस्माकं अस्माकं सार्थे युष्माकम्। यदि जापिं "पयावह दृकाओममघरटुयाए" पाचयत चेष्टका वा-यो यवनते तत्तस्यैव एवं जूतेनीच्छतप्रतीचितेन य पान गृहार्थमिति । प्रश्न०२द्वा०॥ वनव्यवहारः स इच्छाया अवग्रहः । व्य. द्वि०४०। ईप्सितप्रतीप्सित-त्रि० ईप्साप्रतीप्सोनयधर्मोपेते, । झा०१अ.
इट्टगापाग-इष्टकापाक-पु. इष्टकापचने, पिं०॥ इष्टप्रतीष्ट-त्रि० इच्छाप्रतीच्गेभयधर्मोपेते, " इच्चियमेयं पकि
इट्टा-टा-स्त्री स्यानुस्ट्रेयासंदष्टे अश्पा ।इति प्रा० सूत्रेण जियमेयं इच्चियपमिरियमेयं ” इच्चियंति-इष्टां ईप्सितं
श्ष्टा शब्दस्य निषेधान्न प्रा०टिकायाम, स्था० मा चा पमिच्छियति प्रतीष्टं प्रतीप्सितं वा अन्यपगतमित्यर्थः । इट्टान-इट्टान-न० टकायाम, "होज कटुसिवा वि इट्टालं इष्टप्रतीप्रमीप्सितप्रतीप्सितं वा । धर्मद्वययोगातू-अत्यन्ता-] वा वि एगया वियंसं कमट्ठाए, तं च होज चनाचतं ६५"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org