________________
इटावाय अभिधानराजन्षः ।
इति भवेत् काष्ठं शिवा वापि इट्टाझं वाप्येकदा एकस्मिन् काले प्रा- इट्टाफलासिफि-इष्टफनामिछि-स्त्री. अभिमतार्थनिप्पत्ती, पं. वृक्षादौ स्थापितं संक्रमार्य तश्च भवेश्चयाचझमप्रतिष्ठितं नतु चा०४ विवः । अविरोधिफलनिष्पत्ती, ब०॥ स्थिरमेवेति सूत्रार्थः । दश०५ अ०॥
इहरूब-इपृरूप- वि० श्ष्टस्वरूपे, “सुबाहुकुमारे २२ रुवे"। इट्टावाय-इष्टापाक-पु०३एकायाः पचनस्याम,-'इट्टा वाए वा।। विपा० अ०१श्रु.॥ स्था ग ॥
इहवं-इष्टवत्-त्रि यज-श्ष्क-वतु-स्त्रीयांङी । यजनकर्तरि, इट्ठ-शष्ट-त्रि. इष्यते स्म प्रयोजनवशात् अर्य क्रियार्थिनिरिती- वायुक्ते च । इष्टकर्मकर्तरि, त्रि० स्त्रियां कीए । वाच॥ धः । स्था०२ ग० विपा। औप.भ.जाण कर्मणि | श्टसह-इष्टशब्द-पु० वीणादिसंबन्धिनि शब्दे, वीणादिसंबन्धातः । एस्यानुप्लेष्टासंदष्टे ०२पा० । शति-प्रा० सूत्रण : | वन्तीष्टाः शब्दादयः इति । प्रज्ञा०२३ पद ॥ प्रा० व्या अभिप्रेते, “आरंज मिझोज्जति पासवाय"--यथा| इसिधि-इष्टसिधि-स्त्री० अभिमतानिप्पत्ती, "सोउ मंगवसई
रम्नस्तयाऽवाय कर्मोपादानायष्टोऽभिप्रेत ति । ०३ सुणंमि जहा उ सिधित्ति"श्रुत्वाकर्ण्य मङ्गमित्येवरूपो उ०।अभिमते, प्रश्न०३द्वा०विशे०पंचागषो ।अनिया- मङ्गननूतो वा विजयसिद्धयादिशब्दो मङ्गप्रशब्दस्तं शकुने पणीये, आव०४ अाअभिलाषाविषयभूते, ज्ञा०० अ० अभी
शकुनविषये यथा तु यद्वदेव श्ष्टसिद्धिराभिमतार्थनिष्पत्तिनवपिसते, जी०३प्रति । अविरोधिनि,-नाश्च्याविषये, तं०।
ति। पंचा०४ चिव०॥ राज० । मनस इच्छामापने, जी०१प्रान्छियमनःप्रमोद
ट्ठसुय-इसुत-पु०वखने पुत्रे,-"श्ठसुयं पेखिकण की लं" 4. दायिनि,-द्वा०१० द्वा०ाईप्सिते,पंचा०१२ विधः । योग्ये,।
चा०७विव०॥ विशे० । वडने, प्रिये, औप० । अष्ट० । झा० । नि० 1 पंचा। "स्ट्रेहि कंतेहि य विप्पहणा-" सूत्र०१थु ५०१
श्टस्सर-इष्टस्वर-पु० वद्धभस्वरे,-प्रज्ञा०१३ पद ॥ १०। विहित, उत्त०१६ ०। इञ्च इच्छाविषयः तश्च
इसापुत्त-इष्टापत-न० श्ष्टं च पूर्त वक्ष्योः समाहारचन्दः । पृषो. द्विविधं गौणं मुख्य च । तत्रश्तेरच्यानधीनच्या विषयो मुख्यं त दरादित्वात् पूर्वपदस्य दीर्घः । इष्टशब्दोक्ते ऋविम्भिरिति द्वाधनं गीणम् । तत्र मुख्य मिष्टं सुख पुःखानावश्च । तदिच्छाया सक्तेि दाने, “वापीकपतमागादि-देवतायतनानि च। अन्नइतरेगनधीनत्वात् । तत्साधनं पाकनोजनादि गौणं सुखं प्रदानमाराम-पूर्तमित्यभिधीयते” इति । पूर्ते च । प्रति. पुःखाजावेशयैव तदिच्छायः समुन्मेषात् । अनिष्टमिष्टमिश्र- वाच । इष्टापूर्तविणपुरुषत्वानभिज्ञो हीष्टापूर्तकारी कामोश्च प्रिविधंकर्म चोच्यते । इच्या कल्पिते,-"इट्रकृतिरष्टगुणि- पहतमना खरूयते-इति " प्रयाप्त मन्यमाना वरिष्टं नान्यता व्येकासिता विनाजितेष्टेन" लीला- । वाचः । यज् नावे क्त- यो योनिनन्दन्ति मूढाः । “नाकस्य पृष्ठे तेन सुकृतेन भूत्वा यज्ञादौ,न आव० १०। प्रा० म०प्र० । कणिक्त-पूजि
श्मं लोक हीनतरं वा विशन्तीति वचनात, स्या०१५ श्लो। ते,-प्रौप० । परएमवृक्के, पु. संस्कारे, न० । वाचा ऋत्वि- " स्तोकानामुपकारः स्यादारम्नाद्यत्र नूयसां तत्रानुकम्पा भिमन्त्रसंस्कारै-ाह्मणानां समकतः। अन्तर्वेयां हि यइत्त
न मता यथेष्टापर्तकर्मसु ।" द्वा० १वा ! इष्टापूर्त न मोकाङ्गं मिएं तदनिधीयते । १। द्वा० १द्वा०। प्रति। "एकाग्नि
सकामस्योपवर्णितम् । प्रति। कर्म हवन त्रेतायां यश्च दयते । अन्तर्वेद्याञ्च यहत्तमिष्टं तद- टावत्ति-उछापत्ति-स्त्री० ६ त० कमेधा वा। इष्टस्यापत्ता, भिधीयते” जातुकर्णोक्ते धर्मकार्ये, न-। “इष्ट दत्तमधीत वा
| इष्टायामापत्तौ च । वादिना दर्शितापत्तेः प्रतिवादिन इष्टविमृश्येत्यनुकीर्तनात्"-देवतः । ज्ञानतोषिते, । वाच । त्वे हि सा जवति इष्टापत्तौ दोषान्तरमाह । वाच०। गंध-इष्टगंध-पु० कर्मधारयः । सुगन्धी, श्यो गन्धो ऽस्य ।।
शमिक-मिक-पु. वननवे गगे, हेम । अपवृषे, चासनीगसुगन्धिव्ये, त्रि० वाझुकायाम,न मेदि ज्ञापंचा। दितशिरा मिथाधिरूढवान् । प्रा०क०। प्रो० । वाभिते, । पंचा, १२ विव० । औ०।
इति (कि)(रिकि)ऋषि-स्त्रीऋध्भावे-क्तिन् । इत्कृश्तत्तदंसणवाइ [-]-इष्टतत्त्वदर्शनवादिन-पु० षौक भेदे, ब०।
पादौ अ०२ पा० । इति प्राकृतसूत्रेणेत्वम्-प्रा०॥रिकेव घट्टतर-सष्टतर-त्रि० अन्नीप्सिततरे, । " तेणं किएहमण। पत्तो
सस्य अ०१पा० । इति सूत्रेण रिश्त्यादेशःप्रा० । कार्कि ट्यपए चेव"। ते कृष्णमय पति जीमूतादेरिएतरका मु ऽन्ते वा। अ०१पा। शतिसूत्रेण वा ढः। तपोमाहाएवं कृष्णेन वर्णेन प्रतीप्सिततरका एवेति । राज । जी० । त्म्यरूपायामामोषध्यादिकायां अब्धी, (सम्पदि) उत्त०३० इट्ठपुर-इष्टपुर-न० श्ष्टं पुरं पत्तनमिष्टपुरम् ॥ श्ष्टपत्तने,- "अम दश । स्या० । नं० । विशे० । आचा। आ० ० । षो० विसपशवायं, वोयत्ता देसोवदेसेण । पावंति जहिदपुर भवा- (ऋभिनेदाः सब्धिशब्दे व्याख्यास्यन्ते-अस्य विस्तरतः सर्वे मबि पितहा जीवा" अटवी प्रतीता सप्रत्यपायां व्याघ्रादिप्रत्य- नेदाः सकिशब्दे ऋबहुवतता समिकि शब्देऽपि)"नार्थ पायबहुलाम् (बोलता ) अवध्य देशकोपदेशेन निपुणमा- नणं पर सोए, विवावि तवस्सियो । अदुवा वंचिओ मित्ति, गझोपदेशन प्राप्नुवन्ति यथा जटपुरमिष्टपत्तनम् । आमद्धि। २२ भिक्खू न चिंतए” । नत्त० ३ ०। इटफन-इष्टफल-त्रि०टं वाश्चितं फलं साध्यं यस्य तदिष्ट- ऋहिर्वा तपो माहात्म्यरूपा अपिः परणे कस्य तपस्विनःसा फलम् । वाचितसाधक, अजिमतऽर्थे, ईप्सितेऽर्थे च । पंचा०
च आमर्षीषभ्यादिःपादरजसा प्रशमनं सर्वरुजां साधवः कणा विव०।४ अविरोधिनि फले, बा।
कुयुः त्रिभुवनविस्मयं जनानू दयुः कामांस्तृणाग्राद्वा "धर्मा
द्रत्नामिश्रित-काञ्चनवर्यादिसर्गसामर्थ्यम् । अद्भुतनीमोरुघट्टफझसाहग-इष्टफनसाधक-त्रि०ईप्सितार्थ निष्पादक,पंचा०
शिनासहस्त्रसंपातशक्ति"श्चत्यादिका च तस्या अप्यनुपनज्य विवा।
मानत्यादितिजावः। उत्त०३ अगईश्वरत्वे, "णेगविहारहीरो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org