________________
( ६०७ ) अभिधान राजेन्द्रः ।
इच्छापरि०
चतुष्यदादित्यवमहिष्यादीनि अरगमनिका प्राम्यदेव । तथा विपदचतुष्पदप्रमाणातिक्रमः । तत्र कुप्यमासनशयनमकरो कोटाद्युपस्करजातमुच्यते तद्द्मणाच्च यत्र अपरिग्रहः । श्रकरगमनिकापूर्ववत् । एतान् क्षेत्रवास्तुप्रमाणातिक्रमादीन् समाचरन्नतिचरति पञ्चमा पुव्रतमिति । "पत्य दोसा जीवघायाश्या जाणियञ्चा” । आव ०६ अ० श्रावण सत्य समाचादिपमा महितं तं पालिकाम यं या पर्ण यही तो बही चारेशियो अजा या देखा समयधादिकाताहे
या देखा एवं पचिरा चिराय विभासिन्चो सो सा वगो चिंतेजा जहा मए दध्वम्पमाणं जं गदितं तं अजावि न परेति । एवं व धारवितो तसा श्मं देति तिकि दक्ष देत
जध
इमं । एवं खत्तवत् युष्पमाणातिक्रमणं कुणतो प्रतियरति । एवमादिविनास सव्वत्य एसो विभागे उवसंपुणो लयसह स्से वा कोरिए वा सत्र्यंगणिज्रमाणं । तस्स एसेव एक्को अतिवारी विभाग पदे पदे अतियारो विनास पाणं थूलप्पमाये गहिते संववहारेतेपि वा सया ण कयविक्कयस्स दिवे २ परिमाणं करोति जं धरन्तिण न करेंति । तस्स य पव पखातिति आरंपरिमादमाहादि एप पदेसु विभा सियच्वं । जधाविहं एत्थ नावणा “जह १ अप्पो लोभो, जय अप्पो परिग्गहारंजा । तह २ सुई पवनुति, धम्मस्स य होति संसिद्धी " धन्ना परिग्गदं उजि-ऊण मूत्रमिह सत्र पावां | धम्मचरणपवन्नो, मणेण एवमविचितेज्जा" आ. चू. ६अ. धनधान्यक्षेत्र वास्तु, रूप्यं स्व च पञ्चमे ॥ गोमनुष्यादिकुष्यं चे स्पेषां संख्या व्यतिक्रमः ॥ ४७॥ धनं धान्यं वास्तु रूप्यं सुवर्ण गोमरिष्यादिकुप्य सेति पचानां संख्या यावज्जीवं चतुर्मासादि काढावविपत्परिमाणं गृहीतं तस्य ये अतिक्रमा उल्लंघनानि ते पञ्चमे पञ्चमावतेऽ तिचारा ज्ञेयास्तत्र धनं गणिमधरिममेयपरिच्छेद्यभेदाच्चतुर्धा यदाद "गणिम गफार परिमं तु कुमार मे चोप heaters, रवत्याश्परिच्छेज्जं ॥ १ ॥ धान्यं चतुर्विंशतिधा व्रताधिकार एवोक्तं सप्तदशधापि यतः " सालि १ जव २ वीहि ३ कुदव, ४ रालय ५ तिल ६ मुग्ग ७ मास ८ चवल चणा १०। तुवरि ११ मसूर १२ कुलत्या १३ गोधूम १४ निष्पा व १५ अयसि १६ सिणा ॥ १७ ॥ धनं च धान्यं चेति समाहारः । अत्र च समादारनिर्देशात्परिभ्रस्य पानातिचारपञ्च सुयोग्य भवति वास्तुवेति समाहार न्द्रः तथा रूप्यं रजतं घटितमघटितं चानेकप्रकारमेवं सुवर्णम पि रूप्यं च स्वर्ण चेति समाहारः गावश्च मनुष्याश्चेति गोमनु ध्यं तदादि र्यस्येति समासः गवादिमनुष्यादि चेत्यर्थः । तत्र गादि गोमयमेषाधिककरनसरन संयश्वादि मनुष्यादि पु त्रकलत्रदासदासीकर्म करशुकसारिकादि, तथा कुप्यं रूप्य स्वर्णव्यतिरिक्तं कांस्य सो इतानसी सत्र पुमुद्भाएकत्वाविसार विकारो कि काम फम चिकामसूरकरयशकट दजादिदोष
स्काररूपमिति यच्चात्र क्षेत्रादिपरिग्रहस्य नवविधत्वेन नव संगति पञ्चसंख्यात्वमुक्तं तत्सजातीयत्वेन शेषमंदानामयन्तीयात् शिष्यतस्य च प्रायः सर्वत्र मध्य मगतचितत्वात् पञ्चकसंख्या तिचारपरिगणनमनुचि तमतो धनधान्यादिसंख्यवातिकाराणां गुणानामुपपन्नमिति
Jain Education International
इच्छालोन
धर्म बिन्डुवृत्त । ननु प्रतिपन्नसंख्या तिक्रमा भङ्गा एव स्युः कथम तिचारा इत्यत आह ॥
बन्धनाद्योजनात् दाना-गर्जतो जावतस्तथा ॥ कृतेच्छापरिमाणस्य न्याय्याः पञ्चापि न धर्मी
बन्धनात् योजनात् दानात् गर्भतो भावत इत्यमी गृहीतसंस्वातिक्रमाः पापाका अपि परिमाणस्य प्रतिपन्नपञ्चमव्रतस्य श्रावकस्य न न्याय्या न घटमाना व्रतमापितुयात् । अयं भावः । न साहात्संख्यातिषमः किन्तु व्रतसापेकस्य बन्धनादिभिः पञ्चभिर्हेतुभिः स्वबुद्ध्या व्रतभङ्ग मकुर्वत एवा तिचारा भवन्ति बन्धनादयश्च यथासंख्येन धनधान्यादीनां परिग्रहविषयाणां संबध्यन्ते तत्र धनधान्यस्यबन्धनात् संख्यातिक्रमो यया कृतधनधान्यपरिमाणस्य कोऽपि लभ्यमन्य
धनं धान्यं ददातितनुर्मासादिपरतो गृह गतधनादिविकये वा कृते ग्रहीष्यामीति नावनया बन्धनात् नियन्त्रयात् रज्ज्वादि संयमनात्सत्यं कारदानादिरूपाद्वा स्वीकृत्य तद्गृहे एव स्थापयतोऽतिचारः ॥ १ ॥ तथा क्षेत्र वास्तुनो योजनात् षयास्त्वन्तरमनाद संख्या मो या नवति तथाहि कित्रैकमेव क्षेत्रं वास्तु केवभिग्रवतो किरनिवासात् प्राथनादियासद्गृहीत्वा स तस्यैकत्वकरणाय वृत्तिनीत्याद्यपनयने च तत्तत्र योजयतीमत्वात्कर्यविधिरतियाच नाचाविचारः ॥ २ ॥ तथा रूप्यस्वर्णस्य दानाद्वितरणादूगृही तसंख्यायाः अतिक्रमः । वया केनापि चतुर्मासाद्ययाधना रूप्या दिसंख्या विड़िया तेन च तुष्यादेः सकाशादधिकं त तथान्यस्त्रे मतभङ्गभवात् ददाति यदीष्यामीति नायनयेति व्रतसापे कृत्वात्कर्यचिद्विरतिबाधाच्चातिचार इति ॥ ३ ॥ गोमनुष्य देत संख्यातिमो यथा किस केनापि संसदचतुप्पदानां परिमाणं कृतं तेषां च संवत्सराम पव प्रसर्वधिकद्विपदादिभाषाङ्ग स्यादिति तद्भयात्कियत्यपि काले गते गर्भग्रहणं कारयतो गर्नस्वपिदादिभावेन बहिर्गततदजावेन च कथांचंदू व्रतभङ्गादतिचारः ॥ ५ ॥ कुप्यस्य नावतः संख्यातिक्रमो यथा कुप्यस्य या संख्या कृता तस्याः कथंचिदू द्विगुणत्वे भूते सति व्रतनङ्गप्रयात्तेषां घयेनैकैकं महत्तरं कारयतः पर्यायान्तरकरणेन संख्यापूरवात् स्वाभाविक संख्यावाचनाचा तिचारः । प्रत्ये त्वाहुः तदर्थित्वेन विवक्तिकालावधेः परतो हमेतत् करोटिका दिव्यं ग्रहीष्यतो नान्यस्मै देवमिति परामदेवतया व्यव स्थापयतोऽतिचारः । नामत उक्ताः पञ्चातिचाराः॥ घ०२अधि ।
इच्छापरिमाणाकइ - इच्छापरिमाण कृति - स्त्री० इच्छाया
लाषस्य यत्परिमाणमियत्ता तस्य कृतिः करणं इच्छापरि माकृतिः । पञ्चमेऽणुव्रते, ध० २ अधि० ( तषक्तव्यता इच्छापरिमाण शब्दे )
इच्छामि ( मे ) त इच्छामात्र न० अभिप्रायमात्रे, सूत्र १०
७ अ० ।
इच्छामुच्छा इच्छा मूर्ग - स्त्री० इच्छा च परधनं प्रत्यभिलापः गादाभिषङ्गरूपा तरुतुकत्वाददत्तप्रहणस्पति शासनविंशेऽधर्मारभेदे प्रश्न०पा०| इच्छालीन इच्छानो पु० अनिता सावासी - भश्च शच्छाबोभः । युक्तयुक्तोऽतिद्युक्तो यथा । महालोने,
For Private & Personal Use Only
www.jainelibrary.org