________________
(६०३) इच्छक्कार अभिधानराजेन्द्रः।
इच्छक्कार संप्रति तत्यवि इच्छाकार इत्यत्र योपिशब्दस्तस्य विषयं | खनीनग्रहणे जात्यवाहीकस्येवातः (सेसंमिन अनियोगोत्ति) प्रदर्शति
शेषे विनयरहिते अनियोगो बनानियोगः प्रवर्तते कथानकाअहवा सगं करतं, किं वा अन्नस्स वा वि दट्टणं ।। जनपदजाते यया चैष गायाद्वयसमुदायार्थः । अवयवार्थस्तु तस्स वि करे इत्य, मजं पि इमं करहेति ॥
दवसयस्तच्चेदं । " वाहनविसए एगो आसकिसोरो सो
दमिज्जिनकामो वेयात्रियवेझाए अहियासकाण एमाए ! अ अथवा स्वकमात्मीयं पात्रलेपनादि किं कुर्वते अन्यस्य वा
त्येऊण वाहियानीपनीओ खत्रिणं से ढोश्यं सयमेव तेणगहियं किंचित् कुर्वन्तं दृष्ट्वा तस्यापि आस्तां प्रायुक्तस्यत्यपि शब्दा.
विणीय इत्तिराया सयमेवारूढो मोयहियच्चियं बूढोरना चर्थः आपन्नप्रयोजनः सन् श्च्ाकारं कुर्यात्-कयमित्याह-ममापीदं पापनादि इच्छाकारेण कुरुतेति ॥
यरिनण आहारयणादिणासम्म पमियारेज गदियंह चमुकश्दानीमच्यार्यतसाधुविषयं विधि प्रदर्शयति॥
त्तणं तो पवं वहति न तस्स बनाभिओगो पवत्तः । अवरोपुण
मगहादिजणवयजाम्रो पासो सो दमिजिनकामो वियानवेतत्य वि सो इच्छं से, करेइ दीवेइ कारणं वा वि ।
साए हि वासित्तो मायरं पुच्छत्ति किमयंति ताए भणियं इहरो अणुग्गहत्यं, कायव्वं साहुणा किच्चं ॥
पुत्त ! विषयगुणक ते एयं कवं पुण मा खत्रीणं पमिच्छितत्रापि एवमत्यर्थनऽपि साधोरज्यर्थितसाधुरिच्गकार
हसि मावा वहिसि तेण तहेव कयरना चिरं कोरकरेण पिटिकरोति इच्छाम्यहं तव करोमि । अथ तेन गुर्वादिसकं कार्या- तो बनाविकवियं दाऊण वाहिनो पुणा जवसंसे निरुके न्तरं कर्तव्यं तर्हि दीपयति कारणं वापि श्तरथा गुर्वादिकार्य- तेण माऊए कहिए सा भणः पुत्त ! वे दिट्टियफसमिणं कर्तव्याभावे सत्यनुग्रहार्यमवश्यं साधोः कृत्यं कर्तव्यमिति ।।
तं दिट्ठो भयमग्गा जो मग्गो ते रुचतं करोहिसि एस दिटुंतो अपिशब्दात् वितेच्गकारविषयविशेषप्रदर्शनार्यवाह
अयमुवणतो जो सयं न करे वयावश्चादितत्थ बलानियोगो अहवा नाणाईणं, अट्ठाए जा करेज किचाणं । विपया विजजणवयजाए जहा पासोति " तस्माद्वलावेयावचं किंची, तत्थवि तेसिं जवे इच्छा ॥१॥
भियोगमन्तीव मोकार्थिना स्वयमेव प्रत्युतेच्छाकारं दत्वा अथवा ज्ञानादीनामादिशब्दाद्दर्शनचारित्रपरिग्रहः ! अर्थाय
अनन्यतिनैव वैयावृत्त्यादिकर्तव्यम् । तथापि अनन्यर्थि यदि कुर्यात् कृत्यानामाचार्यादीनां वैयावृत्त्यं कश्चित्साधुः
तस्य स्वयमिच्छाकारकरणं न युक्तमित्याशङ्कयाहपागन्तरं च किंचीति किंचिति श्रावणादि तत्रापि तेषां कृत्या
अब्जयाणाए मरु ओ, वानरओ चेव होइ दिटुंतो। नां-तं साधुं वैयावृत्त्ये नियोजयतां जाव इच्छति भवेदिच्छा- गुरुकरणे सयमेव य, वाणियगा दोन्नि दिटुंता ॥ कार इच्छाकारपुरसरं योजनीय इत्यर्थः किमित्यत आह
अज्यर्थनायां मरुको अष्टान्तः पुनः शिष्यनोदनायां वानरयस्मात्
कश्चैव भवति अष्टान्तः गुरुकरणे स्वयमेव तु धौ वणिजी आणा बलानियोगो, निग्गंयाणं न कप्पए काउं ।
अष्टान्तः एष गाथा समासार्थो ज्यासार्थः कयानकेन्यो ऽवसाइच्छा पउंजियचा, सेहए रयणिए तह ॥
तव्यस्तानि चामूनि “ एगस्स साहुस्स बझी अत्थि सो न आझापि ममाझा भवतदं कार्यमेवंरूपा तया विवक्षित कार्य
करे वेयावच्चं बालवुवाणं पायरिएण चोश्रो भणश् को मं माझापितस्याप्यकुर्वतो वक्षात्कारेण नियोजन वनानियोग अम्भत्येश् आयरिएण जणितो तुमं अजत्थणं मग्गंतो चुकिएतैवपि निर्ग्रन्थानांन कल्पते कर्तु किन्तु इच्छेति श्च्चाकारः हिसि जहा सो मरुगो नाणमयमत्तो कत्तियपुन्निमाए नरिंदप्रयोक्तव्यः प्रयोजनेऽनुत्पन्ने सति शतके तथा रत्नाधिके च
जणवपसुदाणं देनमट्रिपसुन तत्य वञ्चई भजाए जाणआसापादिप्रषुकामेन आद्यन्तग्रहणान्मध्यस्यापि ग्रहणमिति
तो जाहे सो भण३ एगं ताव सुद्दाणं परिग्गह करेमि विययं व्याख्यायान्येषु च पषु तावत्स नक्तः। अपवादतस्त्वाझावना
घरं तेसिं गच्छामि जस्स आसत्तमस्स कुवस्स कजं सो मम जियोगावपि विनीते प्रयोक्तव्यौ तेन चेहोत्सर्गतः संवास अणेत्ता देन एवं सो जाव जीवाए दरिदो जातो एवं तुमं पि एव न कल्पते बहुजनादिकारणप्रतिबझतया त्वपरित्याज्यः अत्थणं मग्गमाणो चुक्तिहिसि निघए एतेसिं वालवुताणं श्रय विधिः प्रयममिधाकारेण योज्यते कुर्धनाझ्या पुन काणे चेच अहं अप्पणो घेयावञ्चं करेमि अन्ने अन्यिवरंतगा बंझानियोगेनेति आहच ॥
तुक चिप स कि एवं चेव विराहिति ततो सो एवं भणियो जह जबवाहनाणं, आसाणं जणवएमु जायाणं । एवं सुंदरं जाणंता अप्पणा कीस न करेह । आयरिया भणंति सयमेव खलिणगहणं, अहवावी बलानियोगेणं ।।
सरिसो तुमं तस्स वानरस्स जहा एगो बानरो रुक्खे अत्य
वासासु सीतवातेहिं ऊमिज्जतो ताहे सुघराए समणिगाए पुरिसज्जाए वितहा, विणीय विणयमि नत्यि अनियोगो।
भणि प्रो वानर! पुरसोसि तुम निभयं वहसि बाहुदमाईजो सेसंमि न अजिओगो, जणवयजाए जहा आसो ॥ पायवस्स सिहरणं कसि कुझिपमालिं वासो एवं विभणि प्रो यथा जात्यवाहिकानामश्वानां जनपदेषु मगधादिषु जाता- तुन्नि को प्रत्यक्ष ताहे सो दोचंपि तपि जण ततो सो रुट्रो नां च शब्दबोपोत्र अष्टव्यः स्वयमेव खत्रीनग्रहणं भवति । तं रुक्खं दुरिहिन माढत्तो सा ना तेण तीसे तं घरं सुवं अथवाऽपि बनानियोगेन खडीनं कविकं किमुक्तं जवति ।
विक्खिन्नं नण न विसिसमं महतरिश्रा न विसिसमं सोहि यया जात्यवाहीकानामश्वानां स्वयमेव खझीनग्रहणं भवति वावणिडा वा सुघरे अत्यसु विघरा जा चहसि लोग तित्तिसु जनपद जातानां च वनानियोगेन एवं पुरुषझातेपि ज्ञाता- सुहं दाणि अत्थ एवं तुम पि ममं चेव नवरिएण जाओ किंत्र ब्दः प्रकारवचनः पुरुष प्रकारेऽपि कथनूते इत्याह ( विणीय मम अन्नं पि निजदारं अस्थि तेण ममं बहुतरियाणि घरातं बाई यिणय इति ) विविधप्रकारं नीतः प्रापितो विनयो येन स दुकिहामि जहा सो वाणियगो दो वाणि जाव ववहरति एगो विनीतविनयस्तासिन्नास्यानियोगः स्वयमेव विनये प्रवर्तनात् | पढमपाचसो मद्धं दायब्वं होहितित्ति सयमेव शसाढपुलिमा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org