________________
(६०४) इच्छमाण निभानराजेन्धः ।
इच्छा प घरं पुच्चा श्तो वीराणं अटुं वा तिभागं वा दाऊण वा वि. कामेच्छा रजन्यादिकामानिलाषः " रयणिमहिसारियाच, ससयं ववहर तण तद्दिवसं विकुणो साहबको श्यरो चुक्को चोरा परदारिया य इच्छति । ताजायरा सुनिक्ख, बहुधना एवं तो अचिंतणेण सुत्तत्था नासंति ते हियते नट्रेहिं गच्छ- केर भिक्खं" जावेच्या प्रशस्तेतरभेदा प्रशस्तज्ञानाद्यभिसारवणा भावेण गच्चस्स अपमियप्पणो बहुतरं मे नास साषः। आव० ३ अ आ००। शति तथाचाह * सुत्सत्थेसु अचिंतण, आदेसे बुकसेहगेबन्ने ।
विस्तरेणेच्छानिवेपमाह ॥ वाले खमगे चाइ, श्ठीमायी अणिहिया १एपहिं कारणहि-तु जाई इच्चइ अत्यं, नामादि तस्स साहबई इच्छा। बनूतो न होइ आयरिश्रो। वेयावच्चे करणं, कायवं तस्स
नामंमि जंतु नाम, इच्छसि नाम व जं जस्सि ॥२॥ सेहेहिं ५ जेण कुवं प्रायत्तं, तं पुरिसं आयरेण रक्खेज्जा। नहि तुंबंमि विण डे,अरया साहरया होति ३* आदेशे प्राघूर्णके
यो नाम यमर्थ नामादिवकणमिच्छति तस्य सा जति वृके शैक्के खाने तथा बाझे लघवयसि कपके च यद्याचार्यः
इच्छा यो नामेच्छसि तस्य नामेच्छा । स्थापनामिच्छतः स्थास्वयं वैयावृत्त्यं करोत तर्हि सूत्रार्थयोरचिन्तनं भवति तथा
पनेच्या । एवं अव्येच्गदिकमाप नावनीयम् । इच्छायाश्च वादिनि श्रागते ऋछिमति च नगरश्रेष्ठ्यादौ श्रादिशब्दाद्रा
निक्केपः पोढा । तद्यथा-नामेच्छा स्थापनेच्छा व्यच्च जादिपरिग्रहः । आचार्य बैयावृत्त्याय पानकादिगते प्रवचनबा
केत्रेच्या कारच्या भावेच्छा । तत्र नामेच्छामभिधित्सुराहगवं भवति अनर्सिका पते अनीश्वरप्रवजिता एते इत्यर्यः। तत
नाममित्यादिना तु नामविषया इच्छा श्यं नाम देवदत्ता पतैः कारणैराचार्यः शेषसाधूनामरकप्रायाणां तुम्बनतो भवति
दिकस्य नाम इच्छा नामेच्छेति भावः । अयवा यस्येति नाम ततो वैयावृत्त्यविषये यत् करणं करणीयं तत्तस्य शेषैः कर्त्तव्यं
स नामनामवतोरजेदोपचारातू नाम चासौ श्च्याच नामेच्छा। न पुनःसस्वविषये परविषये वा वैयावृत्ये प्रवर्तमान उपेक्षणीय
स्थापनेच्छामाह । एतदेवाह (जेणेत्यादि) येन पुरुषेण कुलमायत्तं तं पुरुषमाद
एमेन होइ उवणा, निक्खिप्पश्च्च एव जं उवणं । रेण रकेतू यतो नहुनैव तुम्बे विनष्टे अरकाःसाधारकाःसाधा- सो मित्ताई जह सं-नवतु दन्वादिसुंजणसु ॥ ३ ॥ रा भवन्ति आह श्च्याकारणाहं तत्र प्रथमालिकादिकमान- एवमेवानेनैव नामगतेन प्रकारण नवति स्थापनेच्या प्रतियामीत्याभिधाय यदा सध्याभावान संपादयात तदा
देशोक्तमेव यदिच्छेति निक्तिप्यते सा स्थापना चासाविच्चा निर्जरामानविकमस्तस्येच्छाकारस्ततः किं तेनेत्याशङ्क्याह
च स्थापनेच्छेति व्युत्पत्तेः। अथवा यतः स्थापनामिच्छति *वेयावच्चे अब्तु-ट्ठियस्स सकाए काउकामस्स । लाभो चेव
सा स्थापनेच्ग स्थापनीया इच्छा स्थापनेच्छेति व्युत्पत्तेः । तवसिस्स होइ यहीणमणसस्स * वैयावृत्त्ये संयमव्यापारे
कन्येच्ग द्विधा आगमतो नोप्रागमतश्च । तत्र आगमत इच्छा अच्युत्यितस्य, तथा श्रच्या प्रसन्नेन मनसा श्ह लोकपरलोका
पदार्थकाता तत्र चानुपयुक्तो नोआगमतनिधा-शरीरशंसाविप्रमुक्तेन कर्तुकामस्य (लाभो चेव तवस्सिस्सत्ति)
भन्यशरीरे प्राग्वत् तव्यतिरिक्ता च यद्यमिति सा च त्रिधा प्रकारणानिर्जराया लाभ एव तपस्विने जवति अध्यादौ
सचित्तव्यच्छा अचित्तद्रव्येच्या मिश्रद्रयेच्छा । तत्र सचित्तअदीनं मनो यस्यासावदीनमनास्तस्यादीनमनसः ॥ आ० म०
अव्येच्छा विधा-द्विपदचतुष्पदापदन्नेदात् । तत्र हिपदासचित्त द्विापंचा। आ००।
व्येच्जा यत् नियमिच्छति पुरुषामिच्छति इस्येवमादिाचतुइच्छमाण-इच्छत-त्रि० अनिलष्यति, पंचा०५ विव०॥
पदसचित्तव्येच्ग यदश्वमिच्छति गावमिच्छतीति । अपइच्छा-इच्छा-स्त्री० एषणमिच्चा-इषुश्च्ायाम्। इष-भावेश दसचित्तद्रव्येग आन्त्रस्येच्या मातुविङ्गस्येत्यादि । प्राचिप्रत्ययः स्था.१० वा० । आ० म.प्र. । मायाकायदे, त्तव्येचा सुवजव्येच्या हिरण्येच्चादि । मिश्राव्येच्या सम०५१ स०। अनिवाषे, प्रश्न ५ द्वा०। पंचा० आव। सुवर्णालंकारविनूषितस्य द्विपदादेरिच्चा । अथवा द्रव्यादिषु सूत्र।दश। स्था। वृ०।" इच्छामि नामि (१) का
कंत्रकालेषु ययासंजवं स्वामित्यादि । स्वामित्वं स्वकरण उस्तम्ग " इषु इच्छायामित्यस्योत्तमपुरुषैकवचनस्य “इषुग- करणानि भणतः स्वामित्वादिग्निः प्रकारः द्रव्यकेत्रकालेमयमांच"इति उत्वे इच्छामीति नवतिइच्छाम्यनिषामिस्था- च्छा वक्तव्येति नावः । तत्र स्वामित्वेन ब्येच्छा यथा आत्मनः तुमिति। आव०५ अासन्नाव्यमानाभस्वार्थस्याभिझापा- पुत्रमिच्छति इत्यादि करणेन यया मद्याद्यन्यवहतेन तैरिच्ग तिरके, आतु० । आगतानागतान्यतरार्थप्रार्थनायाम् , ध. कामेच्छा वा जायते इत्यादि । अधिकरणे यथा सुप्रतारितायां ३ अधि० अन्निप्राय, नं० ।गा। विशे० चितःप्रवृती, प्राचा शय्यायां स्थितस्य कामेच्छा समुत्पद्यते केत्रकालाबचेतना ११० अ०१०। अच्युपगमे, ध०१अधि० प्रीती, द्वा० ततो न तयोः स्वयं स्वामित्वेनेच्या नवति ततः करणाधि२० द्वारा प्रीतिसाधकभावानिया, अष्ट०२७ । स्पृहाया- करणान्यां तत्र योजना तत्र केत्रेण अब्धेन क्रीमनेच्छा म, अपर ११ । परिग्राह्यवस्तुविषयकवाञ्चाकरणे, संथा। वपनेच्छा जायते । अधिकरणेन यथा गृहे स्थितस्य जोगेच्छा पंचा० । अन्तःकरणप्रवृत्ती, सूत्र. २ श्रु० अ० । इन्द्रिय- कामेच्छा वा, सद्गुरुकुलवासे सम्यगनुष्ठानेच्या वा समुपजायते मनोनुकूलायाम्प्रवृत्ती, प्राचा० १ श्रु०४.२० । विव- श्त्यादि। काले करणे यया यौवनकालेन धनेच्छा कामेच्छा था कितक्रियाप्रवृत्त्यज्युपगमे, अनु.॥
जायते इत्यादि । अधिकरणे यया हेमन्ते रात्री शीतेन पीमिएतस्य निकेपो यथा
तः सूरोक्रमकासमिच्छति । भावत इच्छा द्विधा-आगमतो मो नाम उवणा दविए, खित्ते का तहेव नावे अ।। आगमतश्च तत्रागमतः इति पदार्थज्ञाता तत्रचोपयुक्त "नुएसो खयु इच्गए, निववो बिहो होइ ॥ १॥ |
पयोगो नावनिकप" इति वचनात् नो आगमत आहनामस्थापने गतार्थे प्रत्येच्या सचित्तादिव्यानिबापः। अनु
जावे पसत्यमपस-त्यिया य अपसत्थियंत इच्छामी। पयुक्तस्य वेच्गमीत्येवं नणतः केत्रेच्चामगधादिक्केत्राभिवापः।।। इच्छामो य पमत्य, नाणदीयं तिविहमित्यं ॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org