________________
इच्छकार अनिधनराजेन्डः।
इच्छक्कार कारः श्च्ाकारः इच्छाक्रियेत्यर्य इति । स्था०१० म०प्रव०। प्रस्तुतार्थप्रदर्शकः । एवमनिगृहितबलवीर्येण तावत्साधुना श्रा० म०प्र० गया:करणमिच्गकार इतिवृ० १०॥ जवितव्यम् । पामन्तरं वा “ अणिमूहियवधीरिएण जण स्वकीयानिलाये, | "इच्छगकारण संदिसह भगवन् देवसिअं साहुणा होयचं " अस्यायमों येन कारणेन अनिहितआयोएमि" इच्छाकारेण निजच्चयेति । आत्मीयेच्छयेति । बनवीर्येण साधुना भवितव्यमिति युक्तिः अतोऽत्यर्ययितुं न स्वकीयानिलाषेण न पुनर्यलानियोगेनेति च । ध०२ अधिः । युज्यते पर इति आहेत्थं तहन्यर्यनाविषयेबाकारोपन्यातदात्मके षष्ठे सामाचारीवेदे च । इच्छाकारो अग्टुओ इति। सोऽनर्यकः । नच्यतेउत्त०२६ अाच्छाकारण ममेदं कुरु श्च्छाप्रधानया क्रियया
जा होज तम अनझो, कऊस्स वियाणा नतं वाण । न बनाभियोगपूर्विकयेति । स्था० १० ग० । इच्छाकारण ममेदं कुरु तत्र चाहं करोमीति निर्देशोऽन्युपगमो वा इच्छा
गिनाणाइ विहिपहोज्जा, वावको कारणेहिं सो ॥ कार इति । ध० ३ अधि०। प्रव० । आ०म० प्र० । वृक्ष।
यदि नवेत्तस्य प्रस्तुतस्य कार्यस्यानयो समर्थः यदि वा न "इच्छाकारो य सारेण" इति । उत्त०१६ असारण शति
विजानाति तत्कार्य कर्तुवाणमिति निपातः पादपूरणार्थः म्यानाऔचित्येनात्मनः परस्य वा कृत्यं प्रतिप्रवर्तते । तत्रात्म
दिर्वा जयेत् व्यापृतः कारणैरसौ तदा संजातन्तिीयपदाज्यसारेण यथेच्छाकारण युष्मच्चिकीर्षितं कार्यमिदमहकरो
थनागोचरमिच्छाकारं रत्नाधिक विहायान्येषांकरोतितयाचाह मीति । अन्यसारेण च मम पात्रोपनादि इच्छाकारेण कुरुतेति
रत्ताणि य वजेता, इच्छाकारं करेइ सेताणं । ग.२ अधि० । अस्य च प्रयोगः स्वार्थम्परार्थ वा चि- एवं मजं कजं, तुम्नेह करेह इच्छाणं ॥ कीर्षन् यदा परमत्यर्थयते इति । स्था० १० ग. “ इच्छा- रत्नानि विविधानि अव्यरत्नानि भावरत्नानि च । तत्र मरकतकारपोगोणाम जं इच्छया करणं तं बलानियोगादिणा श्वे- वजनीववैर्यादीनि व्यरत्नानि सुखमधिकृत्य तेषामनयस्स अत्यस्स संपयत्यं श्च्छकारसई पनजति ।आ० चू०२ कान्तिकत्वादनात्यन्तिकत्वाच्च । जावरत्नानि सम्यग्दर्शनअ०। उत्सर्गतः साधूनां सति सामर्थ्य कार्यार्थपरो भाज्यर्थ- झानचारित्राणि सुनिबन्धनतामङ्गीकृत्य तपमिकान्तिकयितव्यः अनिगृहितबलवीर्येण जाव्यं तत्कार्यस्य असामध्ये त्वात् आत्यन्तिकत्वाञ्च नावरत्नमधिको रत्नाधिकस्तं वर्जअप्रावीण्ये वा रत्नाधिकं विहायान्येषापयर्थनाविषयमिच्छा यित्वा श्च्छाकारं करोति । शेषाणां कयमित्याह । एतन्मम कारं करोति । यदि वा नान्यर्थितोऽपि कोऽप्यन्यस्तत्प्रयो- कार्य वस्त्रसीवनिकादिरूपं कुरुत श्या न बसानियोगेजनकरणशक्तो निर्जरार्थी साधुः कंचन साधुं चिकीर्षित- नेति । तत्र यदुक्तम् । ( ज अम्भत्येज परं कारण जाते शति) कार्य विनाशयन्तं गुरुतरकार्यकरणासमर्थमविनाशयन्तमप्य- तत्र प्रथमगाथया यदीत्यस्य भावार्य उपदर्शितः । द्वितीयज्यर्थयन्तं वाजिपितकार्यकरणायान्यतरंसाधु वा तत्कार्य गाथया कारणजातानि कथितानि । अनया तुपूर्वानाध्यर्थनाकर्तुकामस्तत्रापि च्वाकारं प्रयुञ्जीत । श्च्गकारण युष्मद। विषयो दर्शितः। उत्तराऊन त्वत्यर्यनायाः स्वरूपम् । संप्रति यमिदं कार्य करोमीति युष्माकभिच्गक्रियया करोमि नबना- "करेजवासे कोई" शति अस्य गायावयस्यावयवार्थः प्रतिदित्यर्थः । ध०३ अधि।
पादनीयस्तत्रान्यकरणसंजयकारप्रतिपादनायाह ।। तत्रेच्छाकारो येष्वयेषु क्रियते तत्प्रदर्शनार्थमाह ।
अहवा वि विणासंतं, अब्नत्यं तं च अप्ताद?णं । जइ अन्नत्येअ परं, कारणजाते करेज सो को वि। अन्नो कोइ जणिज्जा, तं साहुनिफरहान ॥ तत्य वि इच्ाकारो, न कप्पइ बलानिओगो न ॥ अथवेति "ज अब्नत्थेज परं कारणजाए" इत्यपेकया प्रकायदि इत्यन्युपगमे अन्यथा साधूनामकारणे अज्यर्थना नैव शं ततो द्योतनाथ विनाशयन्तं चिकीर्षितं कार्यमपिशब्दातूकल्पते । ततश्च यदि अन्यर्थयेत् परमन्यं साधुं खानादौ सोऽन्यस्मिन् गुरुतरे कायें समयस्ततो यदि स तत्र व्याप्तो कारणजाते समुत्पन्ने सति ततस्तेनाज्यर्थयमानेन इच्छाकारः जयति तर्हि तेन गुरुतरप्रयोजनं सीदतीति परिजाव्य विनाप्रयोक्तव्यः।यदि वा अनन्यर्यितोऽपि काऽप्यन्यः साधुः(से) शयन्तमपि, यदि वा स्वयमसमर्यतया अभिलाषितकार्यकरतस्य कर्तुकामस्य कस्यचित् साधाः कारणजातं कुर्यात् । णाय साधुमन्यमत्यर्ययन्तं दृष्ट्वा निर्जरार्थी कोऽप्यन्यः साधुः तत्रापि तेनानन्यर्थितन साधुना तस्य चिकीर्षितं कर्तुकामेन साधुंजणेत् । किं भणेदित्याहइच्चाकारः प्रयोक्तव्यः । इह विराः केचिदनन्यर्यिता एवं अह यं तुजमेयं, करेमि कजं तु इच्चकारण । परकार्यकर्तार इति कोपातिग्रहणम् । अथ कस्मादिच्छाकार
तत्थ वि से इच्छा से, करेइ मन्जायमूलीयं ॥ प्रयोगः क्रियते । मुच्यते-बझानियोगो मा नूदिति हेतोस्तथा
अहमित्यात्मनिर्देशे युप्माकमेतत् कर्तुमभीष्टं काय करोमि चाह अतो न कल्पते बसानियोगःसाधनाम् तत इच्छाकारप्रयोगः कर्तव्यः । तु शब्दः क्वचिद्ववाभियोगो मा नूदिति क
इच्छाकारेण युप्माकमिडाक्रियया न बलादित्यर्थः तत्रापि ल्पते इति सूचनार्थः ।
स कारापकः साधुः इच्छति इन्कार (स)तस्य स्वयमि__उक्तगाथावयवार्थप्रतिपादनार्थमाह।
नाकारण कर्तुमन्युद्यतस्य करोति नत्वसौ तेनेच्नाकारण अब्द्धवगमंमि निजइ, अब्जत्येउं न वइ परो न ।
याचितस्ततः किमयमिच्चाकार करोतीत्यत आह-मर्यादासूत्रीय
म् । मर्यादा साधूनां व्यवस्था तस्या मूत्रं मर्यादामूसं तत्रअणिगृहियवज्ञविरिएण, साहुणा ताव होयव्यं ।
जबो मर्यादास्त्रीय इच्छाकारस्तं निमित्तकारण हेतुषु सर्वामां यदि अन्त्यर्ययेत्परमित्यस्मिन् याद शब्दप्रदर्शिते अज्युपगमे
विजक्तीनां प्रायो दर्शनमिति हताहितीया । ततोऽयमर्थःमयासति ज्ञायते किमित्याह । अज्यरयितुं न वर्तते न युज्यते परः ।
दामवन्त इच्छाकार स्तयाहि-साधनामियं मर्यादा न किचिकिमित्यत आह-न निगहिते बनवायें येनासावनिगृहितब- दवस्याव्यतिरंक ए कश्चित्कारयितव्यः । तदवं व्याख्यातोऽधिवीर्यस्तेन । बजं शारीरं, वीर्य मानसशक्तिविशेषःतावच्चदः । कृता गायावयवः॥
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org